Śākta traditions

“Hinduism cannot be understood without the great Goddess (Devi/Śakti) and the goddess-oriented Śākta traditions. Goddess worship in its many forms pervades Hinduism at all levels, from aniconic village deities to high-caste pan-Hindu goddesses to esoteric, tantric goddesses. Tantric goddess worship forms the esoteric part of what has become known as ‘Śāktism’, which is considered one of the major branches of Hinduism next to Śaivism, Vaiṣṇavism and Smārtism. Śāktism is, however, less clearly defined than the other major branches and sometimes surprisingly difficult to discern from Śaivism in its tantric forms. Furthermore, Śāktism has played a significant role in the formation of tantric Buddhism (Vajrayāna) and has also influenced Jainism and other Indian traditions, although to a lesser extent. Thus, the Śākta and tantric traditions are some of the most complex and challenging forms of religion in South Asia and the Indo-Asian region. Nevertheless, these highly influential forms of religion have only recently begun to draw a broader scholarly attention.”

The Śākta Traditions research programme, OCHS

Sakta traditions

The Śākta database

The Śākta database establishes the primary research material for Śākta traditions in South Asia as an emerging field of studies. It makes core material and unknown material widely available and searchable for the first time and helps to preserve the cultural heritage of India and Nepal. Hindu and Buddhist primary sources of relevance to the Śākta Traditions research programme can be browsed below.

Select a text

In the table below, click Name (transliteration) to go to the manuscript contents. Hover over a cell to see all its information. Search within a column by typing in the box above it (diacritical marks are ignored: 'devanagari' will match 'Devanāgarī').

Name (transliteration)
#
Reference image
Photos available?
Text available?
Name (indic script)
Name (translation)
Alternative names
Author
Language
Script
Patron of manuscript
Scribe of manuscript
Sponsor for digitised manuscript
Provenance category
Provenance note
Current location of physical manuscript
External catalogue ids
External meta data
Multi-text manuscript
Dating of original text
Dating of original text (UTC)
Date of copying
Date of copying (UTC)
Place of production
Publisher
Material
Length (cm)
Height (cm)
Condition
Binding hole(s)
Folios/pages
Lines per folio/page
Foliation/pagination
Number of volumes
Tradition(s) & subject(s)
Transliteration
Translation(s)
Cataloguer(s)
Excerpt: Beginning
Excerpt: End
Excerpt: Sub-colophon(s)
Excerpt: Colophon
Relevant secondary literature
Illustrations
Remarks
1
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_001_durgasaptasati/thumbnails/ochs_000_000_001_durgasaptasati_000_005.jpg
true
false
दुर्गासप्तशती
700 Stanzas of Durgā
Caṇdī, Devīmāhātmya
Sanskrit
Devanāgarī
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
This manuscript also contains the kavaca, kīlaka, strotra and nyāsa etc.
19th-20th cent.
1850
Kathmandu
Paper
Good
No
63
Śākta; Tantra
2
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_002_amrtesatantram/thumbnails/ochs_000_000_002_amrtesatantram_000_005.jpg
true
true
अमृतेशतन्त्रम्
The Tantra of the Lord of Immortality
Netratantra (NT)
Sanskrit
Nandīnāgarī; Jainanāgarī
Viśveśvara (NGMCP)
Kīrtidhara
National Archives Nepal
Photos bought by Dr Bjarne Wernicke-Olesen from the NAK on 19.4.2018. The copyright of the original manuscript is with the National Archives, Kathmandu (NAK)
NAK MS No. 1-285, NGMPP Reel No. B 25/4, Amṛteśatantram
http://catalogue-old.ngmcp.uni-hamburg.de/mediawiki/index.php/B_25-4_Amṛteśatantra
NS 320 caitraśukla 9 śanivāsara (Saturday, the 9th of the bright fortnight of Caitra in Nepāla Era year 320)
1200
Nepal
Palm-leaf
32
5.5
Complete, in good condition with few damaged folios
One in centre left
89
4 to 5
Numerals in the left margin of the verso side.
Śākta-Śaiva tantra
Gavin Flood, Rajan Khatiwoda (ch. 6-8)
English translation: Gavin Flood, Bjarne Wernicke-Olesen, Rajan Khatiwoda
OCHS Database: Gavin Flood, Bjarne Wernicke-Olesen, Rajan Khatiwoda, Michael Elison. Meta data included from NGMCP (catalogued by MS).
|| oṃ namaḥ śivādibhyo gurubhyaḥ || (yastṛdhā) triṣv(!)avasthāsu rūpam ācchāya(!) śaktimān | udbhavasthitisaṃhārakṛ(tyaṃ)viśvasya śaktitaḥ | vida(bhā)ti namas tasmai śuddhāmṛtamayātmane | śivāya brahmaviśveśaparā||ya paramātmane | kailāsaśikharāsīnaṃ devadevaṃ maheśvaraṃ | krīḍantaṃ ca gaṇaiḥ sārddhaṃ pārvatyā sahitaṃ haraṃ | dṛṣṭvā pramuditaṃ devaṃ prāṇināṃ hitakāmyayā | utsaṃgād avatīryāśu pādau jagrāha pārvatī | ⟨pra⟩ papraccha parayā bhaktyā santoṣya parameśvaraṃ || śrīdevyuvāca || bhagavaṃ(!)devadeveśa lokanātha jaga||tpate | yaṃ tvayā mahadāścaryaṃ kṛtaṃ vismayakārakaṃ | sarvasya jagato deva kiṃ nu me parameśvara | durvijñeyaṃ durārādhyaṃ rahasyaṃ na prakāśitaṃ kārttikryasya na mayā na sureṣu gaṇeṣu ca |... (fol.1v1-5 ) devy uvāca || bhagavaṃ(!) devadeveśa citrāścaryavidhāyakaṃ | āścaryam īdṛśaṃ ramyaṃ naśrutaṃ tac chṛṇomy ahaṃ || ... (fol.2r2-3 ) bhagavān uvāca || atikautūhalāviṣṭā pṛcchā syāt | śṛṇu priye | yan me te vāṃtare (hyagni) yad vāmṛtam anuttamaṃ | tat sarvaṃ| saṃpravakṣyāmi yogayuktyā śṛṇu priye | (fol.2v3-4 )
na deyaṃ pāpaśīlānāṃ krodhināṃ kāmināṃ tathā | guruniṃdāparānāṃ(!) vā devamaṃtra(vihaṣiṇāṃ) | nāstikāṇāṃ śaṭhāṇāṃ ca (kṛyā)dharmabahiṣkṛtāṃ | deyam etat ... putrāṇāṃ ... sudīkṣitāṇāṃ bhaktāṇāṃ gurudevāgnipūjanaṃ | vinā samayadīkṣāṃ vai na dadyāt supṛyasya(!) ca | sarvathā naiva dātavyaṃ ... (grāhya)bhaṃgena deviśi dehapāto bhaviṣyati | dadāti yadi mohena snehenadhanalipsayā | gacchati narakaṃ ghoram ity (āha) pārameśva/// ... śasyapālanāsiddhim āpnuyāt | (palanāc ca bhaṃve devi mṛtyuji parameśvaraḥ) || ❁ || (fol.88v5-89r3 )
iti mṛtyujid amṛtīśavidhāne maṃtramahātmya... timaḥ paṭalaḥ || ❁ || samāptam idaṃ mṛtyujid amṛtīśavidhānaṃ saṃpūrṇam iti śubham || ❁ || saṃvat 320 caitra śudi 9 śani dine... viśveśvaralikhāyita idam pustakaṃ || paṃḍitakīrttidhara(!) || likhitaṃ mayā || ❁ || oṃ namaḥ śivāya || oṃ namo bhagavate vāsudevāya (fol.89r3-5 )
Alexis Sanderson, ‘Religion and the State: Śaiva Officiants in the Territory of the King’s brahmanical Chaplain,’ p. 238, Indo-Iranian Journal, vol. 47, 2004, pp. 229-300.
Codices: Σ = K1 N1 N2
3
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_003_netrajnanarnavatantra/thumbnails/ochs_000_000_003_netrajnanarnavatantra_000_005.jpg
true
true
नेत्रज्ञानार्णवतन्त्र
Sanskrit
Devanāgarī
Pūrṇaprasāda Śarmā
National Archives Nepal
Photos bought by Dr Bjarne Wernicke-Olesen from the NAK on 19.4.2018. The copyright of the original manuscript is with the National Archives, Kathmandu (NAK)
NAK MS no. 5-1976, NGMPP Reel No. A 160/3, Netrajñānārṇava(tantra)
http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_160-3_Netraj%C3%B1%C4%81n%C4%81r%E1%B9%87avatantra
1934 CE (an appograph of palm-leaf MS from 1419 CE [NS 539])
1934
Kathmandu
Paper
30
12.5
Good
no
89
Śākta-Śaiva tantra
NGMCP: http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_160-4_Netraj%C3%B1%C4%81n%C4%81r%E1%B9%87avatantra
oṃ namaḥ śivāya || || amṛteśaṃ maheśāya viśvārtidhvaṃśanāya ca | parāparaśvarūpāya namaste trayalocane (!) || vidhvastasūryair bhujaṅgagagana(2)sthāṃ (!) satvāni rūpā (!) prabhayāmṛtī sā | mahāñ (!) ca lakṣmīm amṛtā purā sā sañjīvanī mṛtapūrvanāmā || (!)(fol. 1v1–2)
vindvenducandrāśvara(3)bhānunodya śiva śikhārūḍhaś ca madhyadānaṃ | (!) ādyantavargāpharepharūḍhā (!) pratītya bījā parameśvaroktam || iti netram anekasya maticāram a(4)nekasya | (!) grase padmam ahaṃ koṭimantro yaṃ duṣṭaghātakāḥ | tīvraśaktim iti khyātā dīkṣākāle niyojayet | viśeṣa kalikāleṣu ma(5)hānetra prakīrttitā (!) || (fol. 89r2–5)
iti netrajñānārṇave mahātantre sutantrabhāvane śrīmata (!) kailāsamukhanirgate śrīprāpṛcchābhidhāne śrīguhyāmṛtīśārcano nāma ekaṣaṣṭipaṭalaḥ sapāptam iti | || samvat 439 māghakṛṣṇadvitīyātithau uttarāphālgunīnakṣatre mūlayoge ādityavāsare lalitapattane purādhivāsinā †śrīmāniglake† śrīdakṣināvihāraśrīyothāvihārāddhavanāyakamūrtyaṅgapradhānāṅgapātraśrījayadevavarmaṇā naḥ svārthahetunā svahastena śrīnetrajñānārṇavatantraṃ daityanārāyaṇayuvarājaśrīśrījagajjyotirmalladevānāṃ vijayarājye likhitam. ityantalekhayutāt śrīdaºº.kaºº janaralakeśaravarmasaṃṅgṛhītāt prāyaśo .śuddhatāḍapatrapustākād uddhṛtya śrīmanmānyavarapravbalagorakhādakṣīṇabāhurājaguruhemarājaśarmavidvadvarākhyayā 1991 vaikramābde nepālakāṣṭhamaṇḍaparājadhānyāṃ pūrṇaprasādaśarmaṇā likhitam idaṃ pustakaṃ śubhāya bhavatu || || (fol. 89r5–8)
The colophon of this manuscript mentions that it is an apograph of a palm-leaf manuscript which was commissioned by Jayadeva Varman, a Mahāpātra of the Yothā Bāhāḥ (Vihāra), Patan in 1319 CE (NS539) during the reign of King Jayasthiti Malla. It further records that a person called Pūrṇa Prasāda Śarmā copied the apograph (by the order of the royal pundit Hemarāja Śarmā in 1934 CE (VS1991)) from the mentioned palm-leaf manuscript which was preserved by General Kaiser Śamśera The colophon also mentions that the palm-leaf manuscript had several scribal errors.
4
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_004_netrajnanarnavatantra/thumbnails/ochs_000_000_004_netrajnanarnavatantra_000_005.jpg
true
true
नेत्रज्ञानार्णवतन्त्र
Sanskrit
Newari
National Archives Nepal
Photos bought by Dr Bjarne Wernicke-Olesen from the NAK on 19.4.2018. The copyright of the original manuscript is with the National Archives, Kathmandu (NAK)
NAK MS no. 1-280, NGMPP Reel No. A 160/4, Netrajñānārṇavatantra
http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_160-4_Netraj%C3%B1%C4%81n%C4%81r%E1%B9%87avatantra
before 1934 CE (VS 1991)
Kathmandu
Paper
30.8
Good
no
171
Śākta-Śaiva tantra
NGMCP: http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_160-4_Netrajñānārṇavatantra
❖ oṃ namaḥ śivāya || amṛteśamaheśāya viśvārtidhvaṃśanāya ca | parāparasvarūpāya namaste trayalocane (!) || vidhvastasūryendugatāsanastho satvādirūpo (!) prabhavāmṛtī sā | mahāñ ca lakṣmīm amṛtā purā sā saṅjñavinī cāmṛtapūrvvanāmā || śikhim anudeśasaṃkṣo (!) vācayet saṃkṣarāṇi, kramavaraṇamaheśo māyayā pūrvvanāmā | sa paraśikhi dvidīrgho śakti (!) cānte visarggaḥ †vadanaparasamāyāvantavānāma† cānte || (fol. 1v1–4)
devi devi tava snehāt, prakāśo yaṃ maheśvaraḥ | sarvādhikārapaurvvādīn uttarotta(1)ram antagaṃ || prakāśo yaṃ mahātantraṃ jñānārṇavamahottamaṃ | iti jñātvā mahādevi, naipunañ ca prakāśyasi || (!) (fol. 171r7, v1)
iti śrī(2)netrajñānārṇave mahātantre svatantrabhāvane śrīman naveśābbhay (!) mukhanirggataśrīparāpṛcchābhidhāne śrīguhyāmṭtīśārccana(3)n nāma navapañcāśaḥ samāptam iti || || (fol. 171v1–3)
Written in Newari and thus an earlier apograph than A 160-3 of mother ms from 1319 CE (NS539)
5
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_005_amrtesvarapujana/thumbnails/ochs_000_000_005_amrtesvarapujana_000_005.jpg
true
true
अमृतेश्वरपूजाविधि/अमृतेश्वरपूजन
Sanskrit
Devanāgarī
National Archives Nepal
Colour photos bought by Dr Bjarne Wernicke-Olesen from the NAK on 19.4.2018. The copyright of the original manuscript is with the National Archives, Kathmandu (NAK)
NAK MS no. 5-4863, NGMPP Reel No. A 231/13, Amṛteśvarapūjana
http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_231-13_Am%E1%B9%9Bte%C5%9Bvaranityap%C5%ABjana
ca. 18th-19th Cen.
Kathmandu
Paper
30.2
12.2
Good
no
7
Śākta-Śaiva tantra
NGMCP: http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_231-13_Am%E1%B9%9Bte%C5%9Bvaranityap%C5%ABjana
oṃ namaḥ śivāya || yo ‘bhyarcitaḥ suravarair varasiddhiheto cchettuṃ bhayānyatha kare paraśuṃ dadhānaḥ | devaḥ sa śambhudayitā paribarddhitaśrīr ]bighnān nivārayatu vāraṇarājavaktraḥ | vahan priyām aṅkagatā karāgre piyūṣapūrṇakalaśaṃ suśitaṃ dadhānaḥ | padmāsanastho khila candrahastaḥ prāleyakundendusudhāśitāṅgaḥ | brahmādimukhaiḥ suralokapālair abhyarcito yaḥ praṇataḥ stutaś ca | tvām eva taṃ bhairavam ādidevaṃ mṛtyñjayākhyaṃ śaraṇaṃ prapadye || sa vyāpasavyabhujayor dadhad indubimbaṃ kuṃbhañ ca bhūri saudham abhrakaśubhrarociḥ | aṅke priyāṃ ca varadābhayapāṇir eṣa mṛtyuñjayo jayati sāñjaniśākarasthaḥ | piyūṣasindhulaharīśatasiktapadma- madhye sphurat tuhinaraśmimarīciśubhram | natvā maheśam amalaṃ kamalāsahāyaṃ abhyarcanaṃ vitanute ‘bhayamalladevaḥ | (fol. 1v1–5)
tad yathā | oṁ jūṁ hṛdayāya namaḥ | iti saṃpūjya jātisvāhāntenāhutitrayaṃṃ datvā darbhamayaṃ kaṃkaṇaṃ devyā dakṣiṇakare bandhayed iti garbhādhānam | 1 | oṁ vyoṃ śirase namaḥ iti saṃpūjya sajātisvāhāntenāhutitrayaṃ dadyād iti puṃsavanam|| 2 || oṁ haṁ śikhāyai namaḥ | iti saṃpūjya sajātisvāhāntenāhutitrayaṃ sīmantonnayanam || 3 || vaktrakalpanā niḥsvāsaḥ sīmāgrīvādikalpanamathanena ca || 3 || oṁ hūṁ kavacāya namaḥ iti saṃpūjya sajātisvāhāntenāhutitrayaṃ dadyād iti jātakarmaḥ || 4 | oṁ jyoṁ netratrayāya namaḥ iti saṃpūjya | << scribe leaves few lines blank>> nmanā || itthaṃ ṣoḍaśāntathaḥ ṣoḍaśakalāntasthaḥ śivaḥ | paramīkaraṇādyavasare mūlamantrasyāmṛtarūpatvāt | candrakalātmakaś caiteṣāṃ vyāptiṃ kṛtvoccārayet dviraṣṭakakalopetaṃ praṇave yon a vindati | na so maṃtrī na cācāryo vṛthā kliṣyati karmasu | iti ṣoḍaśātmako mūlamantro vyākhyātaḥ || || śrīdevābhayamallena sadācāropadeśinā śrīmṛtyuñjayadevasya nityapūjāvidhiḥ kṛtaḥ || || (fol. 6r10–7v3)
ity amṛteśvarapūjanaṃ samāptam || || || || || (fol. 7v3)
This apograph contains a part of the palm-leaf manuscript (NGMPP Reel No. A 1156/10) written during the reign of King Ari malla (father of Abhaya Malla) in 1273 CE. Its colophon reads (fol. 7r): iti ṣoḍaśātmako mūlamaṃtro vyākhyātaḥ || || śrīdevābhayamallena sadācāryopadeśinā śrīmṛtyuñjayadevasya nityapūjāvidhiḥ kṛtaḥ || || ity amṛteśvarapūjanaṃ samāptam || || || || ||
6
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_006_mrtyunjayasantyadhyaya_sivastotra/thumbnails/ochs_000_000_006_mrtyunjayasantyadhyaya_sivastotra_000_005.jpg
true
true
शान्त्यध्याय + शिवस्तोत्र
Sanskrit
Devanāgarī
National Archives Nepal
Colour photos bought by Dr Bjarne Wernicke-Olesen from the NAK on 19.4.2018. The copyright of the original manuscript is with the National Archives, Kathmandu (NAK)
NAK MS no. 6-284, NGMPP Reel No. A 1111/22, Śāntyādhyāya + Śivastotra 
http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_1111-22(1)_M%E1%B9%9Btyu%C3%B1jaya%C5%9B%C4%81ntyadhy%C4%81ya and http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_1111-22(2)_%C5%9Aivastotra
This is a multi-text manuscript. Its first part (exp. 3- 9) contains the Mṛtyuñjayaśāntyadhyāya extracted from the Netrajñānārṇavamahātatra, and its second part contain a stotra (praising verses) dedicated to Śiva.
Kathmandu
Thyāsaphū
21.8
9.2
Good
no
9
Śākta-Śaiva tantra
NGMCP, Mṛtyuñjayaśāntyadhyāya: http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_1111-22(1)_Mṛtyuñjayaśāntyadhyāya NGMCP, Śivastotra: http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_1111-22(2)_Śivastotra
Mṛtyuñjayaśāntyadhyāya: ❖ oṃ namaḥ śivāya || || candrasthaṃ. sūryyasaṃsthaṃ. trayam api. viditaṃ. vanhicakrā(2)sanasthaṃ. devaṃ mṛttyuñjayākhyaṃ. (!) śrutikabhujadharaṃ. ṣaṭbhujaṃ. (!) dikkaraṃ ca || na(3)tvā taṃ. vyādhi.mṛttyu.jvara.duratajarā.sarvvaduḥkha.kṣayārthaṃ. (!) śāntyādhyāyām ṛ(4)tīśaṃ. (!) śubhaśiva.phaladaṃ. mṛttyuhaṃ. (!) sampaṭhiṣye || 1 || amṛteśa.maheśāya. vi(5)śvārtti.dhvaṃsanāya ca || parā.para.svarūpāya. namas te trayalocanaḥ (!) || 2 || || oṃ (6) namaḥ śivāya. devāya. mṛttyuñjaya.trimūrttaye || trayī devī. maheśāni.namas te (3b1) śaktirūpiṇi || 1 || (fol. exp. 3t1–3b1) Śivastotra: śrīgaṇeśāya namaḥ || || asita uvāca || jagadguro. namas tubhyaṃ. śivāya. śivadāya ca || yo(6)gīndrāṇāṃ ca. yogīndragurūṇāṃ. gurave namaḥ || 1 || mṛttyor (!) mṛttyusvarūpeṇa. (!) mṛttyusaṃsāra.kha(7)ṇḍana (!) || mṛttyor īśa. mṛttyu (!) vīja. mṛttyuñjaya (!) namo stu te || 2 || (fol. exp. 9b5–7)
Mṛtyuñjayaśāntyadhyāya: paṭhyate śāntikā(5)dhyāyaṃ. (!) svayam vā. caiva paṭhyate || uddeśam vācaya.ty evaṃ. mahāpātaka.nāśa(6)nam || 46 || śāntyādhyāya.m idaṃ nāma. paṭhatty (!) enaṃ. samāhitaḥ || sarvvabādhā(9b1)vinirmuktaṃ. sarvvakāmārtha.siddhaye || 47 || || (fol. exp. 9t4–9b1) Śivastotra: abhāryyo. labhate bhāryyāṃ. suśīlāñ ca. parivratām || ihaloke. su(8)khaṃ. bhuktvā. yātyante. śivasannidhim || 9 || idaṃ stotraṃ. purā dattaṃ. brahmaṇā ca pracetase (10b1) || pracetasā. svaputrāyā.sitāya. datta.m uttamam || 10 || || (fol. exp. 10t7–10b1)
Mṛtyuñjayaśāntyadhyāya: iti. śrīnetra.jñānārṇave (2) mahātantre. mṛttyuñjaya.śāntyādhyāyo (!) nāma. tṛtīyaḥ samāptaḥ || || || (3) yadakṣara.padabhraṣṭaṃ. mātrāhīnaṃ. ca yad bhavet || tat sarvvaṃ. kṣamyatāṃ. deva. pra(4)sīda. parameśvara || 1 || || || || || || || || || || (fol. exp. 9b1–4) Śivastotra: iti śrībrahmavaivartte. mahā(2)purāṇe. śrīkṛṣṇa.janmakhaṇḍe. asitakṛtaṃ. śivastotraṃ. sampūrṇam || || 27 || || (fol. exp. 10b1–2)
Folios: (Śāntyadhyāya) + 1 (Śivastotra) exps. The Śivastotra is attributed to the Śrīkṛṣṇajanmakhaṇḍa of Brahmavaivarttamahāpurāṇa.
7
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_007_amrtesvarapuja/thumbnails/ochs_000_000_007_amrtesvarapuja_000_005.jpg
true
true
अमृतेश्वरपूजाविधि
Sanskrit
Nandīnāgarī; Jainanāgarī
Paṇḍitācārya Harihara, a resident of Camatkārapūra, Gūrjaradeśa (modern Gujrat of the modern political India)
National Archives Nepal
Photos bought by Dr Bjarne Wernicke-Olesen from the NAK on 19.4.2018. The copyright of the original manuscript is with the National Archives, Kathmandu (NAK)
NAK Accession no. 1-1375, NGMPP Reel No. A 1156/10, Amṛteśvarapūjā
http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_1156-10_Am%E1%B9%9Bte%C5%9Bvarap%C5%ABj%C4%81
NS 336 (VS 1273) jyeśṭhaśukla 7 budhavāsara (On Wednesday, the 7th of the bright fortnight of Jyeśṭha in the Nepāla Era year 336,i .e. Vikrama Era year 1273)
1217
Kathmandu
Palm-leaf
21.1
5.5
Good
One in centre left
25
5
Numerals in the left margin of the verso side.
Śākta-Śaiva tantra
NGMCP: http://ngmcp.fdm.uni-hamburg.de/mediawiki/index.php/A_1156-10_Am%E1%B9%9Bte%C5%9Bvarap%C5%ABj%C4%81
❖ || oṃ namaḥ śivāya || yo ʼbhyarccitaḥ suravarair varasiddhiheto cchetuṃ bhayānyathakare paraśuṃ dadhānaḥ | devaḥ sa saṃbhu dayitā parivarddhitaśrī- bighnānnivārayatu vāraṇarājavaktraḥ || vahanapriyāmaṃkagatāṃ karāgre peyūṣapūrṇakalaśaṃ sisitaṃ dadhānaḥ | padmāsanasthokhilacandrahastaḥ prāleyakuṃdeṃdusudhāsitāṃgaḥ || brahmādimukhyaiḥ suralokapālair abhyarccoto yaḥ praṇata[ḥ] stutaś ca | tvām eva taṃ bhairavam ādidevaṃ mṛtyuṃjayākhyaṃ śaraṇaṃ prapadye || savyāpasavyabhujayor daddhade(!)ndubimbaṃ kuṃbhaṃ ca bhūri sudham abhrakaśubhrarociḥ | aṃke priyāṃ ca varadābhayapāṇir eṣa mṛtyuṃjayo jayati sābjaniśākarasthaḥ || pe(!)yūṣasiṃdhulaharī śatasiktapadma- madhye phurat tuahinaraśmimarīciśubhaṃ | natvā maheśam amalaṃ kamalāsahāyam abhyarcanaṃ vitanute ʼ bhayamalladevaḥ || || (fol. 1v1–2r3)
itthaṃ ṣoḍaśāṃtasthaḥ ṣoḍaśakalāṃtasthaḥ śivaḥ || paramīkaraṇādyavasare mūlamaṃtrasyāmṛtarūpatvāt | caṃdrakalātmakaś ca eteṣāṃ vyāptiṃ kṛtvoccārayet || dviraṣṭakakalaupetaṃ praṇave yo na vindati | na sau(!) maṃtri na cācāryo bṛthā kliśyati karmasu || iti ṣoḍaśātmako mūlamaṃtro vyākhyātaḥ || || śrīdevābhayamallena sadācāryyopadeśinā | śrīm,ṛtyuṃjayadevasya nityapūjāvidhiḥ kṛtaḥ || || (fol. 21r1–5)
COLOPHON: [21 recto, line 4-5] śrīdevābhayamallena (son of Ari Malla) sadācāryopādāśinā | śrīmṛtyuṃjayadevasya nitypūjavidhiḥ kṛtaḥ | ityamṛteśvarapūjanaṃ samāptaṃ || [24 verso, line 1] svastiśrīnepāleśvaraḥ samastarājāvalīvirājitamahārājādhirājaparameśvaraparamamāheśvaraśrīpaśupatibhaṭṭārakārādhanādbhaktijalaprakṣyālitāṃtaḥ karaṇasakalaśāstraparimalitaviddhāṃtarahasyāgamārthavidaśrīmadimalaprabodhapāvaprasādāl labdhābhiṣekaṣaḍanvayācāryanirjjitārivrātapratāpalaṃkeśvararaghuvaṃśatilakasarvvajanahṛdayāmaṃdakaradinaduḥkhitajanāśāparipūraka-anekaguṇa(25 verso)nidhānaśrīmadarimalladevapravarddhamānavijayarājye vikramābdagata 1273 nepālābdagata saṃvat 336 jyeṣṭhaśuklasaptamyāṃ tithau budhadine gūrjjaradeśīyacamatkārapurād āgatabrāhmaṇapaṃḍitācāryaśrīharihareṇa likhitam iti It is written by brahmin Paṇḍitācārya Harihara coming from the town called Camatkāra in the territory of Gūrjjara on Wednesday, the 7th day of the bright fortnight of Jyeṣṭha in the Nepal era 336 and vikrama era 1273 in the kingdom reigned and florished by the venerable Ari Malla, an ocean of the various virtues, fulfiller of the desire of poor and unhappy/miserable people, amaṇḍakara (?) who makes the hearts of all the people / subjects run quickly, gems (tilaka?) of the Raghu clans, mighty lord of Laṅka (?) and a vrāta (ascetic) who has defeated the enemies and is the master of six Āmnāyas and who has obtained the initiation as a master of the six traditions and he is like a prasāda of venerable Vimalaprabodha (?) and the knower of the purpose/meaning of the Siddhāntatantra and esoteric Āgama and has mastered all the canons and whose antaḥkaraṇa has been cleansed by the water in the form of devotion and āradhana (worship) of glorious Paśupati, who is the highest lord, and greatest lord and the supreme king among the great kings, who has been adorned by the garland of all the royal epithets and who is venerable lord of Nepāla (KTM valley++). NOTES: It contains the pūjavidhi from the NT (according to Diwakar, confirmed by RK). The Nityapūjāvidhi is probably related to NT ch. 3, but could be extracted from the whole text. NGMCP: ity amṛteśvarapūjanaṃ samāptaṃ || (fol. 21r5) || svastiśrīmannepāleśvaraḥ | samastarājāvalīvirājita | mahārājādhirāja | parameśvara paramamāheśvara | śrīpaśupatibhaṭṭārakārādhanād bhaktijalaprakṣālitāntaḥkaraṇa | sakalaśāstraparimalita | siddhāṃtataṃtrarahasyāgamārthavid | śrīmadvimalaprabodhapādaprasādāllabdhābhiṣeka ṣaḍanvayācārya | nirjitārivrāta | pratāpalaṅkeśvara | raghuivaṃśakulatilaka | sarvajanahṛdayānandakara | dīnaduḥkhitajanāśāparipūraka | anekaguṇanidhāna | śrīmad arimalladevaprabarddhamānavijayarājye vikramābdagata 1273 || nepālābdagatasaṃvat 336 jyeṣṭhaśuklasaptamyāṃ tithau budhadine || gurjhharadeśīya camatkārapurādāgata | brāhmaṇapaṇḍitācārya śrīharihareṇa likhitam iti || ❁ || (exp. 28–29)
Folios 21, 22 and 23 are missing
8
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_008_svasthani/thumbnails/ochs_000_000_008_svasthani_000_005.jpg
true
false
स्वस्थानी
Goddess of one's own place
Sanskrit
Devanāgarī
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
19th-20th cent.
Kathmandu
Paper
Good
No
10
Śākta
Jessica Vantine Birkenholtz: Reciting the Goddess. Narratives of Place and the Making of Hinduism in Nepal (OUP, 2018)
9
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_009_palm_leaves/thumbnails/ochs_000_000_009_palm_leaves_000_005.jpg
true
false
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Palm-leaf
One in centre
10
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_010_devisukta/thumbnails/ochs_000_000_010_devisukta_000_005.jpg
true
false
देवीसूक्त
Hymn to the Goddess
Sanskrit
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Kathmandu
Paper
No
11
8
Śākta
11
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_011_kiranatantra/thumbnails/ochs_000_000_011_kiranatantra_000_005.jpg
true
false
किरणतन्त्र
Sanskrit
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Kathmandu
Palm-leaf
Good
One in centre
20
5
Śaiva tantra
12
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_012_svasthani/thumbnails/ochs_000_000_012_svasthani_000_005.jpg
true
false
स्वस्थानी
Goddess of one's own place
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Kathmandu
Paper
No
Śākta
13
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_013_balividhi/thumbnails/ochs_000_000_013_balividhi_000_005.jpg
true
false
बलिविधि
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Kathmandu
Paper
No
Tantra; Karmakāṇḍa
14
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_014_pandavagita/thumbnails/ochs_000_000_014_pandavagita_000_004.jpg
true
false
पाण्डवगीता
Song of the Pāṇḍavas
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Kathmandu
Paper
No
15
https://db-ochs-manuscripts.s3.eu-west-2.amazonaws.com/manuscripts/ochs_000_000_015_tantric_manual/thumbnails/ochs_000_000_015_tantric_manual_000_005.jpg
true
false
OCHS digital collection (Kathmandu)
Digitized from the OCHS Kathmandu Office
Kathmandu
Paper
No
Tantra
1–15 of 573 rows
Show
...