Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
fol. 1v1–3 | oṃ namaḥ śīvādibhyo gurubhyaḥ ||
yas tridhā triṣv avasthāsu rūpam āsthāya śaktimān ||
udbhavasthitisaṃhāraṃ kṛtsnaṃ viśvasya śa(2)ktitaḥ ||
vidadhāti namas tasmai śuddhāmṛtamayātmane ||
śivāya brahmaviśveśaparāya paramātmane ||
kailāsaśikharāsīnaṃ deva(3)devaṃ maheśvaram ||
krīḍantaṃ ca gaṇaiḥ sārddhaṃ pārvatyā sahitaṃ haram || (fol. 1v1–3) | 1 |
fol. 56v7–9 | sarvathā naiva dātavyaṃ ++++++++ ||
ājñābhaṅgena deveśi (8) dehapāto bhaviṣyati ||
dadāti yadi mohena snehena dhanalipsayā ||
gacchate (!) narakaṃ ghoram ity ājñā pārameśvarī ||
+(9)+++++.śasya pālanāt siddhim āpnuyāt ||
pālanāc ca bhaved devi mṛtujit parameśvaraḥ || (fol. 56v7–9) | 2 |
fol. 56v9, 56r1 | iti mṛtyuṃjid amṛteśa(1)vidhāne mantramāhātya++++++++titamaḥ paṭalaḥ || samāptam idaṃ mṛtyujid amṛteśavidyānaṃ sampūrṇam iti śubham || (fol. 56v9, 56r1) | 3 |
fol. 29r4–5 | iti sarvasto(5)trasaṃgrahasāre mṛtyujid amṛteśavidhāne vyāptyadhikāraḥ ṣoḍaśamaḥ || ||(fol. 29r4–5) | 4 |
Showing 1 to 4 of 4 entries