Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
GorS_1 | gorakṣa-śatakam
oṃ parama-gurave gorakṣanāthāya namaḥ
oṃ gorakṣa-śatakaṃ vakṣye bhava-pāśa-vimuktaye
ātma-bodha-karaṃ puṃsāṃ viveka-dvāra-kuñcikām // GorS_1 | 1 |
GorS_2 | etad vimukti-sopānam etat kālasya vañcanam
yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani // GorS_2 | 2 |
GorS_3 | dvija-sevita-śākhasya śruti-kalpa-taroḥ phalam
śamanaṃ bhava-tāpasya yogaṃ bhajati sajjanaḥ // GorS_3 | 3 |
GorS_4 | āsanaṃ prāṇa-saṃyāmaḥ pratyāhāro'tha dhāraṇā
dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ // GorS_4 | 4 |
GorS_5 | āsanāni tu tāvanti yāvatyo jīva-jātayaḥ
eteṣām akhilān bhedān vijānāti maheśvaraḥ // GorS_5 | 5 |
GorS_6 | caturāśīti-lakṣāṇāṃ ekam ekam udāhṛtam
tataḥ śivena pīṭhānāṃ ṣoḍeśānaṃ śataṃ kṛtam // GorS_6 | 6 |
GorS_7 | āsanebhyaḥ samastebhyo dvayam eva viśiṣyate
ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam // GorS_7 | 7 |
GorS_8 | yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham
sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyan bhruvor antaram etan mokṣa-kavāṭa-bheda-janakaṃ siddhāsanaṃ procyate // GorS_8 | 8 |
GorS_9 | vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham
aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad-vyādhi-vikāra-hāri yamināṃ padmāsanaṃ procyate // GorS_9 | 9 |
GorS_10 | ādhāraḥ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam
yoni-sthānaṃ dvayor madhye kāma-rūpaṃ nigadyate // GorS_10 | 10 |
GorS_11 | ādhārākhye guda-sthāne paṅkajaṃ yac caturdalam
tan-madhye procyate yoniḥ kāmākhyā siddha-vanditā // GorS_11 | 11 |
GorS_12 | yoni-madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam
mastake maṇivad bhinnaṃ yo jānāti sa yogavit // GorS_12 | 12 |
GorS_13 | tapta-cāmīkarābhāsaṃ taḍil-lekheva visphurat
caturasraṃ puraṃ vahner adho-meḍhram evābhidhīyate // GorS_13 | 13 |
GorS_14 | sva-śabdena bhavet prāṇaḥ svādhiṣṭhānaṃ tad-āśrayaḥ
svādhiṣṭhānākhyayā tasmān meḍhram evābhidhīyate // GorS_14 | 14 |
GorS_15 | tantunā maṇivat proto yatra kandaḥ suṣumṇayā
tan-nābhi-maṇḍalaṃ cakraṃ procyate maṇi-pūrakam // GorS_15 | 15 |
GorS_16 | ūrdhvaṃ meḍhrād adho nābheḥ kanda-yoniḥ sva-gāṇḍavat
tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ // GorS_16 | 16 |
GorS_17 | teṣu nāḍi-sahasreṣu dvisaptatir udāhṛtāḥ
prādhānyāt prāṇa-vāhinyo bhūyas tatra daśa smṛtāḥ // GorS_17 | 17 |
GorS_18 | iḍā ca piṅgalā caiva suṣumṇā ca tṛtīyakā
gāndhārī hasti-jihvā ca pūṣā caiva yaśasvinī // GorS_18 | 18 |
GorS_19 | alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā
etan nāḍi-mayaṃ cakraṃ jñātavyaṃ yogibhiḥ sadā // GorS_19 | 19 |
GorS_20 | iḍā vāme sthitā bhāge piṅgalā dakṣiṇe tathā
suṣumṇā madhya-deśe tu gāndhārī vāma-cakṣuṣi // GorS_20 | 20 |
GorS_21 | dakṣiṇe hasti-jihvā ca pūṣā karṇe ca dakṣiṇe
yaśasvinī vāma-karṇe cāsane vāpy alambuṣā // GorS_21 | 21 |
GorS_22 | kūhuś ca liṅga-deśe tu mūla-sthāne ca śaṅkhinī
evaṃ dvāram upāśritya tiṣṭhanti daśa nāḍikāḥ // GorS_22 | 22 |
GorS_23 | satataṃ prāṇa-vāhinyaḥ soma-sūryāgni-devatāḥ
iḍā-piṅgalā-suṣumṇā ca tisro nāḍya udāhṛtāḥ // GorS_23 | 23 |
GorS_24 | prāṇāpānau samānaś ca hy udāno vyāna eva ca
nāgaḥ kūrmaś ca kṛkaro devadatto dhanañjayaḥ // GorS_24 | 24 |
GorS_25 | nāgādyāḥ pañca vikhyātāḥ prāṇādyāḥ pañca vāyavaḥ
ete nāḍi-sahasreṣu vartante jīva-rūpiṇaḥ // GorS_25 | 25 |
GorS_26 | prāṇāpāna-vaśo jīvo hy adhaś cordhvaṃ ca dhāvati
vāma-dakṣiṇa-mārgeṇa cañcalatvān na dṛśyate // GorS_26 | 26 |
GorS_27 | ākṣipto bhuvi daṇḍena yathoccalati kandukaḥ
prāṇāpāna-samākṣiptas tathā jīvo'nukṛṣyate // GorS_27 | 27 |
GorS_28 | rajju-baddho yathā śyeno gato'py ākṛṣyate(?)
guṇa-baddhas tathā jīvaḥ prāṇāpānena kṛṣyate // GorS_28 | 28 |
GorS_29 | apānaḥ karṣati prāṇaḥ prāṇo'pānaṃ ca karṣati
ūrdhvādhaḥ saṃsthitāv etau yo jānāti sa yogavit // GorS_29 | 29 |
GorS_30 | kandordhve kuṇḍalī-śaktir aṣṭadhā kuṇḍalī-kṛtā
brahma-dvāra-mukhaṃ nityaṃ mukhenāvṛtya tiṣṭhati // GorS_30 | 30 |
Showing 1 to 30 of 100 entries