Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
MrgT_1,1.1 | parameśaṃ namaskṛtya bharadvājamṛṣiṃ tataḥ
harādindrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ // MrgT_1,1.1 | 1 |
MrgT_1,1.2 | nārāyaṇāśrame puṇye bharadvājādayo dvijāḥ
tepuḥ śivaṃ pratiṣṭhāpya tadekāhitamānasāḥ // MrgT_1,1.2 | 2 |
MrgT_1,1.3 | atha tānbhāvitānmatvā kadācittridaśādhipaḥ
tadāśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt // MrgT_1,1.3 | 3 |
MrgT_1,1.4 | sa taiḥ saṃpūjitaḥ pṛṣṭvā tāṃśca sarvānanāmayam
provāca codanādharmaḥ kimarthaṃ nānuvartyate // MrgT_1,1.4 | 4 |
MrgT_1,1.5 | ta ūcurnanvayaṃ dharmaś codanāvihito mune
devatārādhanopāyas tapasābhīṣṭasiddhaye // MrgT_1,1.5 | 5 |
MrgT_1,1.6 | vede 'sti saṃhitā raudrī vācyā rudraśca devatā
sānnidhyakaraṇe 'pyasmin vihitaḥ kālpiko vidhiḥ // MrgT_1,1.6 | 6 |
MrgT_1,1.7 | ityukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasanprabhuḥ
tānāha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā // MrgT_1,1.7 | 7 |
MrgT_1,1.8 | śabdetaratve yugapadbhinnadeśeṣu yaṣṭṛṣu
na sā prayāti sāṃnidhyaṃ mūrtatvadasmadādivat // MrgT_1,1.8 | 8 |
MrgT_1,1.9 | na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhātyabādhitam
vākyaṃ tadanyathāsiddhaṃ lokavādāḥ kva sādhavaḥ // MrgT_1,1.9 | 9 |
MrgT_1,1.10 | ityanīśavacovārivelānunno 'bdhineva saḥ
śakreṇa na cacālaiṣāṃ dhīśailaḥ sāragauravāt // MrgT_1,1.10 | 10 |
MrgT_1,1.11 | na jātu devatāmūrtir asmadādiśarīravat
viśiṣṭaiśvaryasampannā sāto naitannidarśanam // MrgT_1,1.11 | 11 |
MrgT_1,1.12 | athāstvevaṃ ghaṭe nyāyaḥ śabdatvādindraśabdavat
nādatte ghaṭaśabdo 'mbhaś candraśabdo na rājate // MrgT_1,1.12 | 12 |
MrgT_1,1.13 | athānyaviṣayaṃ vākyam astu śakrādivācakam
karmarūpādiśabdānāṃ sārthakatvaṃ katham bhavet // MrgT_1,1.13 | 13 |
MrgT_1,1.14 | pravādo 'pyakhilo mithyā samūlatvānna yuktimat
na cedamūlaṃ bhūtānāṃ hatāḥ sarvāḥ pravṛttayaḥ // MrgT_1,1.14 | 14 |
MrgT_1,1.15 | upamanyurharaṃ dṛṣṭvā vimanyurabhavanmuniḥ
kathaṃ tasya vaco mithyā yasya vaśyaḥ payonidhiḥ // MrgT_1,1.15 | 15 |
MrgT_1,1.16 | kroḍīkṛto 'hipāśena viṣajvālāvalīmucā
huṅkṛtya mocitaḥ patyā dṛṣṭaḥ śveto dhanairjanaiḥ // MrgT_1,1.16 | 16 |
MrgT_1,1.17 | iti vādānuṣaṅgeṇa haraśaṃsāpraharṣitān
sāśrugadgadavācastān vīkṣya prīto 'bhavaddhariḥ // MrgT_1,1.17 | 17 |
MrgT_1,1.18 | svaṃ rūpaṃ darśayāmāsa vajrī devaḥ śatakratuḥ
taruṇādityasaṃkāśaṃ stūyamānaṃ marudgaṇaiḥ // MrgT_1,1.18 | 18 |
MrgT_1,1.19 | te tamṛgbhiryajurbhiśca sāmabhiścāstuvannatāḥ
so 'bravīducyatāṃ kāmo jagatsu pravaro 'pi yaḥ // MrgT_1,1.19 | 19 |
MrgT_1,1.20 | te vavrire śivajñānaṃ śrūyatāmiti so 'bravīt
kiṃtveko 'stu mama praṣṭā nikhilaśrotṛsammataḥ // MrgT_1,1.20 | 20 |
MrgT_1,1.21 | atha teṣāṃ bharadvājo bhagavānagraṇīrabhūt
vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam // MrgT_1,1.21 | 21 |
MrgT_1,1.22 | kathaṃ maheśvarādetad āgataṃ jñānamuttamam
kiṃ ca cetasi saṃsthāpya nirmame bhagavānidam // MrgT_1,1.22 | 22 |
MrgT_1,1.23 | sṛṣṭikāle maheśānaḥ puruṣārthaprasiddhaye
vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam // MrgT_1,1.23 | 23 |
MrgT_1,1.24 | tadvartivācakavrātavācyānaṣṭau maheśvarān
saptakoṭiprasaṃkhyātān mantrāṃśca parame 'dhvani // MrgT_1,1.24 | 24 |
MrgT_1,1.25 | aṣṭādaśādhikaṃ cānyac chrutaṃ māyādhikāriṇām
mantreśvarāṇāmūrdhvādhvasthiteśopamatejasām // MrgT_1,1.25 | 25 |
MrgT_1,1.26 | teṣu vyaktaḥ sa bhagavān idaṃ yogyeṣu siddhaye
prakāśayatyato 'nyeṣu yo 'rthaḥ samupapadyate // MrgT_1,1.26 | 26 |
MrgT_1,1.27 | śivodgīrṇamidaṃ jñānaṃ mantramantreśvareśvaraiḥ
kāmadatvātkāmiketi pragītaṃ bahuvistaram // MrgT_1,1.27 | 27 |
MrgT_1,1.28 | tebhyo 'vagatya dṛgjyotir jvālālīḍhasmaradrumaḥ
dadāvumāpatirmahyaṃ sahasrairbhavasaṃmitaiḥ // MrgT_1,1.28 | 28 |
MrgT_1,1.29 | tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ
vakṣye nirākulaṃ jñānaṃ taduktaireva bhūyasā // MrgT_1,1.29 | 29 |
MrgT_1,2.1 | athānādimalāpetaḥ sarvakṛtsarvavicchivaḥ
pūrvavyatyāsitasyāṇoḥ pāśajālamapohati // MrgT_1,2.1 | 30 |
Showing 1 to 30 of 686 entries