Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
pek_1 | akāro vāsudevaḥ syād ākāraś ca pitāmahaḥ /
pūjāyām api māṅgalye ākāraḥ parikīrttitaḥ // pek_1 | 1 |
pek_2 | ikāro ucyate kāmo lakṣmī rīkāra ucyate /
ukāraḥ śaṅkaraḥ prokta ūkāraś cāpi rakṣaṇe // pek_2 | 2 |
pek_3 | ṛkāro devamātā syād ṝkāro danujaprasūḥ /
ḷkāro devayoniḥ syāl ḹr mātā sadbhir ucyate // pek_3 | 3 |
pek_4 | ekāraḥ kathito viṣṇur aikāraś ca maheśvaraḥ /
okāras tu bhaved brahmā aukāro rudra ucyate // pek_4 | 4 |
pek_5 | aṃ syāc ca paramaṃ brahma aḥ syād devo maheśvaraḥ /
kaḥ prajāpatir uddiṣṭo ko vāyur iti śabditaḥ // pek_5 | 5 |
pek_6 | kaś cātmā ca samākhyātaḥ kaḥ prakāśa udāhṛtaḥ /
kaṃ śiro jalam ākhyātaṃ kaṃ sukhaṃ ca prakīrtitam // pek_6 | 6 |
pek_7 | pṛthivyāṃ kuḥ samākhyātā kutsāyāṃ kuḥ prakīrtitaḥ /
kham indriyaṃ samākhyātaṃ kham ākāśam udāhṛtam // pek_7 | 7 |
pek_8 | khaṃ svarge ca samākhyātaṃ khaṃ sarpe ca prakīrtitaṃ /
tathā śvabhre ca khaṃ prāhuḥ khaṃ śūnye ca prakīrttitam // pek_8 | 8 |
pek_9 | go gaṇapatir uddiṣṭo go gandharvaḥ prakīrttitaḥ /
gaṃ gītaṃ gā ca gāthā syād gaur dhenur gauḥ sarasvatī // pek_9 | 9 |
pek_10 | gaur mātāpi samuddiṣṭā pṛthivyāṃ gauḥ prakīrttitā /
gho ghaṇṭāyāṃ samākhyātaḥ kiṅkiṇī ghā prakīrttitā // pek_10 | 10 |
pek_11 | upamā ghā samākhyātā kusvare ghuḥ prakīrttitaḥ /
hanane ghā samākhyātā gandhane ghaḥ prakīrttitaḥ // pek_11 | 11 |
pek_12 | ṅakāro bhairavaḥ khyāto ṅakāro viṣaye smṛtaḥ /
cakāraś candramāḥ khyātas taskaraś ca prakīrttitaḥ // pek_12 | 12 |
pek_13 | nirmalaṃ chaṃ samākhyātaṃ taraṇī chaḥ prakīrttitaḥ /
chedane chaḥ samākhyāto vidvadbhiḥ śabdakovidaiḥ // pek_13 | 13 |
pek_14 | vegite jaḥ samākhyāto jaghane jaḥ prakīrttitaḥ /
jetā ca jaḥ samākhyātaḥ prasiddhaiḥ śabdakovidaiḥ // pek_14 | 14 |
pek_15 | jhaṃjhāvāte jhakāraḥ syān naṣṭe jhaḥ samudāhṛtaḥ /
ñakāro gāyane prokto ñakāro ghargharadhvanau // pek_15 | 15 |
pek_16 | ṭaṅkāre ṭaḥ pṛthivyāṃ ṭā ṭo dhvanau ca prakīrtitaḥ /
ṭho maheśvara ākhyātaḥ śūnye ca ṭhaḥ prakīrtitaḥ // pek_16 | 16 |
pek_17 | bṛhaddhvanau ca ṭhaḥ proktas tathā candrasya maṇḍale /
ḍakāraḥ śaṅkaraḥ proktas trāsadhvanyoḥ prakīrtitaḥ // pek_17 | 17 |
pek_18 | ḍhakāraḥ kīrtitā ḍhakkā nirguṇe ca dhvanāv api /
ṇakāraḥ kīrtito jñāne nirṇaye 'pi prakīrtitaḥ // pek_18 | 18 |
pek_19 | takāraḥ kathitaś cauraḥ kroḍe pucche prakīrtitaḥ /
śiloccaye thakāraḥ syāt thakāro bhayarakṣaṇe // pek_19 | 19 |
pek_20 | daṃ kalatre samākhyātaṃ do dānacchedadhātuṣu /
dhaṃ dhane ca dhaneśe dho dhā dhātari nidarśitaḥ // pek_20 | 20 |
pek_21 | dhiṣaṇā dhīḥ samākhyātā dhūś ca syād bhāracintayoḥ /
nakāraḥ sugate bandhe nuḥ stutau ca prakīrtitaḥ // pek_21 | 21 |
pek_22 | netā nīś ca samākhyātas taraṇau nauḥ prakīrtitā /
nakāraḥ saugate buddhau stuto sūrye ca kīrtitaḥ // pek_22 | 22 |
pek_23 | naśabdaḥ svāgate bandhau vṛkṣe sūrye ca kīrtitaḥ /
paḥ kuberaḥ samākhyātaḥ paścime ca prakīrtitaḥ // pek_23 | 23 |
pek_24 | pavane paḥ samākhyātaḥ pāḥ pāne pāś ca pātari /
kaphe vāte phakāraḥ syāt tathāhvāne prakīrtitaḥ // pek_24 | 24 |
pek_25 | jhaṃjhāvāte phakāraḥ syād akṣare ca prakīrtitaḥ /
kope phiś ca samākhyātas tathā niṣphalabhāṣaṇe // pek_25 | 25 |
pek_26 | vakṣaḥsthale ca baḥ prokto gadāyāṃ samudāhṛtaḥ /
nakṣatraṃ bhaṃ budhaiḥ proktaṃ bhramare bhaḥ prakīrtitaḥ // pek_26 | 26 |
pek_27 | bhā dīptir api bhūr bhūmir bhīr bhayaṃ kathitā budhaiḥ /
maḥ śivaś candramā vedhā mā ca lakṣmīḥ prakīrtitā // pek_27 | 27 |
Showing 1 to 27 of 27 entries