Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
Stk_1.1 | bhagavandevadeveśa lokanātha jagatpate
mantratantraṃ tvayā proktaṃ vistarādvastusādhanam // Stk_1.1 | 1 |
Stk_1.2 | alpāyuṣastvime martyā alpavīryālpabuddhayaḥ
alpasattvālpavittāśca lobhamohāsamanvitāḥ // Stk_1.2 | 2 |
Stk_1.3 | alpagranthaṃ mahārthaṃ ca padārthānīkasaṃkulam
vaktumarhasi devaiṣāṃ prasādārthaṃ mama prabho // Stk_1.3 | 3 |
Stk_1.4 | athātaḥ sampravakṣyāmi śāstraṃ paramadurlabham
nāmnā tu vātulāttantrād dadhno ghṛtamivoddhṛtam // Stk_1.4 | 4 |
Stk_1.5 | nādākhyaṃ yatparaṃ bījaṃ sarvabhūteṣvavasthitam
muktidaṃ paramaṃ kiṃ ca divyasiddhipradāyakam // Stk_1.5 | 5 |
Stk_1.6 | tadviditvā mahāsena deśikaḥ pāśahā bhavet
āgopālāṅganā bālā mlecchāḥ prākṛtabhāṣiṇaḥ // Stk_1.6 | 6 |
Stk_1.7 | antarjalagatāḥ sattvāste api nityaṃ bruvanti tam
sthūlaṃ sūkṣmaṃ paraṃ jñātvā karma kuryādyathepsitam // Stk_1.7 | 7 |
Stk_1.8 | sthūlaṃ śabda iti proktaṃ sūkṣmaṃ cintāmayaṃ bhavet
cintayā rahitaṃ yattu tatparaṃ parikīrtitam // Stk_1.8 | 8 |
Stk_1.9 | sāntaṃ sarvagataṃ śūnyaṃ mātrādvādaśake sthitam
brahmāṇi hrasvāḥ proktāni dīrghā hyaṅgāni ṣaṇmukha // Stk_1.9 | 9 |
Stk_1.10 | anusvāro bhavennetraṃ sarveṣāṃ copari sthitaḥ
savisargaṃ bhavedastram anusvāravivarjitam // Stk_1.10 | 10 |
Stk_1.11 | ṣaṣṭhaṃ trayodaśāntaṃ ca pañcame viniyojayet
śivaṃ tattu vijānīyān mantramūrtiṃ sadāśivam // Stk_1.11 | 11 |
Stk_1.12 | ṣaṣṭhamasya dvitīyaṃ tu caturthādyena saṃyutam
dvitīyātpañcamāccaiva ādimaṃ yojayetpunaḥ // Stk_1.12 | 12 |
Stk_1.13 | hanti vighnāñśivāstreṇa śikhayā muktidaṃ smṛtam
etatpāśupataṃ divyaṃ sarvapāśanikṛntanam // Stk_1.13 | 13 |
Stk_1.14 | brahmāṇi ca śivaṃ sāṅgaṃ netraṃ pāśupataṃ ca yat
samāsātkathitaḥ sarvo mantroddhārastvayaṃ śubhaḥ // Stk_1.14 | 14 |
Stk_1.15 | asya mudrāṃ pravakṣyāmi sādhakānāṃ hitāya vai
hastābhyāṃ saṃspṛśetpādād ūrdhvaṃ yāvattu mastakam // Stk_1.15 | 15 |
Stk_1.16 | eṣā mudrā mahāmudrā sarvakāmārthasādhikā
karanyāsaṃ purā kṛtvā mudrābandhaṃ tu kārayet // Stk_1.16 | 16 |
Stk_1.17 | talikāṃ hastapṛṣṭhaṃ ca astrabījena śodhayet
kaniṣṭhāmāditaḥ kṛtvā aṅguṣṭhaṃ cāpyapaścimam // Stk_1.17 | 17 |
Stk_1.18 | brahmāṇi vinyasettatra tathaivāṅgāni yatnataḥ
prāsādaṃ vinyasetpaścād vyāpinaṃ sarvatomukham // Stk_1.18 | 18 |
Stk_2.1 | prathamaḥ paṭalaḥ
antaḥkaraṇavinyāso bhūtaśuddhistathaiva ca
bhūtaśuddhiṃ purā kṛtvā tato 'ntaḥkaraṇaṃ kuru // Stk_2.1 | 19 |
Stk_2.2 | hṛdbījaṃ pārthive yuktaṃ pārthivīṃ dhārayetkramāt
śiro 'psu tejasi śikhāṃ kavacaṃ vāyunā saha // Stk_2.2 | 20 |
Stk_2.3 | astraṃ ca śivasaṃyuktam ākāśaṃ dhārayetsadā
huṃphaḍantena paṭalaṃ bhittvā cordhvaṃ viśeṣataḥ // Stk_2.3 | 21 |
Stk_2.4 | pañcodghātāśca catvāras trayo dvāveka eva ca
dvādaśānte nirālambaṃ vijñānaṃ kevalaṃ sthitam // Stk_2.4 | 22 |
Stk_2.5 | dīkṣāyāṃ tu yathā vatsa tatprayogaṃ samācaret
prakriyāntasthamamṛtaṃ sravantaṃ cintayettataḥ // Stk_2.5 | 23 |
Stk_2.6 | omityanena kamalaṃ yogapīṭhaṃ tadā bhavet
sūryamaṇḍalasaṃkāśam akāraṃ hyātmasambhavam // Stk_2.6 | 24 |
Stk_2.7 | vidyātattvamukāraṃ tu śivatattvaṃ makārajam
puryaṣṭakaṃ ca tanmātraṃ turyātītaṃ sadāśivam // Stk_2.7 | 25 |
Stk_2.8 | cintayetparamaṃ dhāma suṣumnābhinnamastakam
tenāplāvitamātmānaṃ paripūrṇaṃ vicintayet // Stk_2.8 | 26 |
Stk_2.9 | yo 'bhasedīdṛśaṃ martyaḥ samādhiṃ mṛtyunāśanam
na tasya jāyate mṛtyur iti śāstrasya niścayaḥ // Stk_2.9 | 27 |
Stk_2.10 | paścādguroḥ sādhakānāṃ mūrtestu grahaṇaṃ bhavet
īśānādyāstu sadyāntaṃ mūrdhna ārabhya vinyaset // Stk_2.10 | 28 |
Stk_2.11 | netraṃ dattvā tadāvāhyo devadevaḥ sadāśivaḥ
sarvajñaṃ ca tadātmānaṃ cintayettu vicakṣaṇaḥ // Stk_2.11 | 29 |
Stk_2.12 | hṛdayaṃ ca śiraścaiva śikhāṃ kavacameva ca
nyasedastraṃ ca mantrajño yathāsthāneṣvanukramāt // Stk_2.12 | 30 |
Showing 1 to 30 of 310 entries