Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
Smst_1 | mahimnaḥ pāraṃ te paramaviduṣo yady asadṛśī stutir brahmādīnām api tadavasannās tvayi giraḥ |
athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || Smst_1 | 1 |
Smst_2 | atītaḥ panthānaṃ tava ca mahimā vāṅmanasayor atadvyāvṛttyā yaṃ cakitam abhidhatte śrutir api |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tv arvācīne patati na manaḥ kasya na vacaḥ || Smst_2 | 2 |
Smst_3 | madhusphītā vācaḥ paramam amṛtaṃ nirmitavatas tava brahman kiṃ vāg api suraguror vismayapadam |
mama tv etāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ punāmīty arthe 'smin puramathana buddhir vyavasitā || Smst_3 | 3 |
Smst_4 | tavaiśvaryaṃ yat taj jagadudayarakṣāpralayakṛt trayīvastu vyastaṃ tisṛṣu guṇabhinnāsu tanuṣu |
abhavyānām asmin varada ramaṇīyām aramaṇīṃ vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ || Smst_4 | 4 |
Smst_5 | kimīhaḥ kiṃkāyaḥ sa khalu kimupāyas tribhuvanaṃ kimādhāro dhātā sṛjati kimupādāna iti ca |
atarkyaiśvarye tvayy anavasaraduḥstho hatadhiyaḥ kutarko 'yaṃ kāṃścin mukharayati mohāya jagataḥ || Smst_5 | 5 |
Smst_6 | ajanmāno lokāḥ kim avayavavanto 'pi jagatām adhiṣṭhātāraṃ kiṃ bhavavidhir anādṛtya bhavati |
anīśo vā kuryād bhuvanajanane kaḥ parikaro yato mandās tvāṃ praty amaravara saṃśerata ime || Smst_6 | 6 |
Smst_7 | trayī sāṃkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavam iti prabhinne prasthāne param idam adaḥ pathyam iti ca |
rucīnāṃ vaicitryād ṛjukuṭilanānāpathajuṣāṃ nṛṇām eko gamyas tvam asi payasām arṇava iva || Smst_7 | 7 |
Smst_8 | mahokṣaḥ khaṭvāṅgaṃ paraśur ajinaṃ bhasma phaṇinaḥ kapālaṃ cetīyat tava varada tantropakaraṇam |
surās tāṃ tām ṛddhiṃ dadhati tu bhavadbhrūpraṇihitāṃ na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati || Smst_8 | 8 |
Smst_9 | dhruvaṃ kaścit sarvaṃ sakalam aparas tv adhruvam idaṃ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye |
samaste 'py etasmin puramathana tair vismita iva stuvañ jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā || Smst_9 | 9 |
Smst_10 | tavaiśvaryaṃ yatnād yad upari viriñco harir adhaḥ paricchettuṃ yātāv analam analaskandhavapuṣaḥ |
tato bhaktiśraddhābharagurugṛṇadbhyāṃ giriśa yat svayaṃ tasthe tābhyāṃ tava kim anuvṛttir na phalati || Smst_10 | 10 |
Smst_11 | ayatnād āpādya tribhuvanam avairavyatikaraṃ daśāsyo yad bāhūn abhṛta raṇakaṇḍūparavaśān |
śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyās tvadbhaktes tripurahara visphūrjitam idam || Smst_11 | 11 |
Smst_12 | amuṣya tvatsevāsamadhigatasāraṃ bhujavanaṃ balāt kailāse 'pi tvadadhivasatau vikramayataḥ |
alabhyā pātāle 'py alasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayy āsīd dhruvam upacito muhyati khalaḥ || Smst_12 | 12 |
Smst_13 | yadṛddhiṃ sutrāmṇo varada paramoccair api satīm adhaś cakre bāṇaḥ parijanavidheyatribhuvanaḥ |
na tac citraṃ tasmin varivasitari tvaccaraṇayor na kasyā unnatyai bhavati śirasas tvayy avanatiḥ || Smst_13 | 13 |
Smst_14 | akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpāvidheyasyāsīd yas trinayana viṣaṃ saṃhṛtavataḥ |
na kalmāṣaḥ kaṇṭhe tava na kurute na śriyam aho vikāro 'pi ślāghyo bhuvananbhayabhaṅgavyasaninaḥ || Smst_14 | 14 |
Smst_15 | asiddhārthā naiva kvacid api sadevāsuranare nivartante nityaṃ jagati jayino yasya viśikhāḥ |
sa paśyan īśa tvām itarasurasādhāraṇam abhūt smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || Smst_15 | 15 |
Smst_16 | mahī pādāghātād vrajati sahasā saṃśayapadaṃ padaṃ viṣṇor bhrāmyadbhujaparigharugṇagrahagaṇam |
muhur dyaur dauḥsthyaṃ yāty anibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā || Smst_16 | 16 |
Smst_17 | viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṃ yaḥ pṛṣ.atalaghudṛṣṭaḥ śirasi te |
jagad dvīpākāraṃ jaladhivalayaṃ tena kṛtam ity anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ || Smst_17 | 17 |
Smst_18 | rathaḥ kṣoṇī yantā śatadhṛtir agendro dhanur atho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti |
didhakṣos te ko 'yaṃ tripuratṛṇam āḍambaravidhir vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || Smst_18 | 18 |
Smst_19 | haris te sāhasraṃ kamalabalim ādhāya padayor yad ekone tasmin nijam udaharan netrakamalam |
gato bhaktyudrekaḥ pariṇatim asau cakravapuṣā trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām || Smst_19 | 19 |
Smst_20 | kratau supte jāgrat tvam asi phalayoge kratumatāṃ kva karma pradhvastaṃ palati puruṣārādhanam ṛte |
atas tvāṃ samprekṣya tratuṣu phaladānapratibhuvaṃ śrutau śraddhāṃ baddhvā dṛḍhaparikaraḥ karmasu janaḥ || Smst_20 | 20 |
Smst_21 | kriyādakṣo dakṣaḥ kratupatir adhīśas tanubhṛtām ṛṣīṇām ārtvijyaṃ śaraṇada sadasyāḥ suragaṇāḥ |
kratubhraṃśas tvattaḥ kratuphalavidhānavyasanino dhruvaṃ kartuḥ śraddhāvidhuram abhicārāya hi makhāḥ || Smst_21 | 21 |
Smst_22 | prajānāthaṃ prasabham abhikaṃ svāṃ duhitaraṃ gataṃ rohidbhūtāṃ riramayiṣum ṛśyasya vapuṣā |
dhanuṣpāṇer yātaṃ divam api sapatrākṛtam amuṃ trasantaṃ te 'dyāpi tyajati na mṛgavyādharabhasaḥ || Smst_22 | 22 |
Smst_23 | svalāvaṇyāśaṃsādhṛtadhanuṣam ahnāya tṛṇavat puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudham api |
yadi straiṇaṃ yamanirata dehārdhaghaṭanād avaiti tvām addhā bata varada mugdhā yuvatayaḥ || Smst_23 | 23 |
Smst_24 | śmaśāneṣv ākrīḍā smarahara piśācāḥ sahacarāś citābhasmālepaḥ srag api nṛkaroṭīparikaraḥ |
amāṅgalyaṃ śīlaṃ tava bhavatu nāmaivam akhilaṃ tathāpi smart.rṇāṃ varada paramaṃ maṅgalam asi || Smst_24 | 24 |
Smst_25 | manaḥ pratyakcitte savidham avadhāyāttamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ |
yad ālokyāhlādaṃ hrada iva nimajyāmṛtamaye dadhaty antas tattvaṃ kim api yaminas tat kila bhavān || Smst_25 | 25 |
Smst_26 | tvam arkas tvaṃ somas tvam asi pavanas tvaṃ hutavahas tvam āpas tvaṃ vyoma tvam u dharaṇir ātmā tvam iti ca |
paricchinnām evaṃ tvayi pariṇatā bibhrati giraṃ na vidmas tat tattvaṃ vayam iha tu yat tvaṃ na bhavasi || Smst_26 | 26 |
Smst_27 | trayīṃ tisro vṛttīs tribhuvanam atho trīn api surān nakārādyair varṇais tribhir abhidadhat tīrṇavikṛti |
turīyaṃ te dhāma dhvanibhir avarundhānam aṇubhiḥ samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātīm iti padam || Smst_27 | 27 |
Smst_28 | bhavaḥ śarvo rudraḥ paśupatir athograḥ sahamahāṃs tathā bhīmeśānāv iti yad abhidhānāṣṭakam idam |
amuṣmin pratyekaṃ pravicarati deva śrutir api priyāyāsmai dhāmne praṇihitanamasyo 'smi bhavate || Smst_28 | 28 |
Smst_29 | namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tad idam iti sarvāya ca namaḥ || Smst_29 | 29 |
Smst_30 | bahularajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṃhāre harāya namo namaḥ |
janasukhakṛte sattvotpattau mṛdāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ || Smst_30 | 30 |
Showing 1 to 30 of 46 entries