Chapter.verse | Transliteration | Ordering |
---|---|---|
|
|
|
Chapter.verse | Transliteration | Ordering |
---|---|---|
SU_1.1 | śivopaniṣad
kailāsaśikharāsīnam aśeṣāmarapūjitam
kālaghnaṃ śrīmahākālam īśvaraṃ jñānapāragam // SU_1.1 | 1 |
SU_1.2 | saṃpūjya vidhivad bhaktyā ṛṣyātreyaḥ susaṃyataḥ
sarvabhūtahitārthāya papracchedaṃ mahāmuniḥ // SU_1.2 | 2 |
SU_1.3 | jñānayogaṃ na vindanti ye narā mandabuddhayaḥ
te mucyante kathaṃ ghorād bhagavan bhavasāgarāt // SU_1.3 | 3 |
SU_1.4 | evaṃ pṛṣṭaḥ prasannātmā ṛṣy ātreyeṇa dhīmatā
mandabuddhivimuktyarthaṃ mahākālaḥ prabhāṣate // SU_1.4 | 4 |
SU_1.5 | purā rudreṇa gaditāḥ śivadharmāḥ sanātanāḥ
devyāḥ sarvagaṇānāṃ ca saṃkṣepād granthakoṭibhiḥ // SU_1.5 | 5 |
SU_1.6 | āyuḥ prajñāṃ tathā śaktiṃ prasamīkṣya nṝṇām iha
tāpatrayaprapīḍāṃ ca bhogatṛṣṇāvimohinīm // SU_1.6 | 6 |
SU_1.7 | te dharmāḥ skandanandibhyām anyaiś ca munisattamaiḥ
sāramādāya nirdiṣṭāḥ samyakprakaraṇāntaraiḥ // SU_1.7 | 7 |
SU_1.8 | sārād api mahāsāraṃ śivopaniṣadaṃ param
alpagranthaṃ mahārthaṃ ca pravakṣyāmi jagaddhitam // SU_1.8 | 8 |
SU_1.9 | śivaḥ śiva ime śāntanāma cādyaṃ muhurmuhuḥ
uccārayanti tad bhaktyā te śivā nātra saṃśayaḥ // SU_1.9 | 9 |
SU_1.10 | aśivāḥ pāśasaṃyuktāḥ paśavaḥ sarvacetanāḥ
yasmād vilakṣaṇās tebhyas tasmād īśaḥ śivaḥ smṛtaḥ // SU_1.10 | 10 |
SU_1.11 | guṇo buddhir ahaṃkāras tanmātrāṇīndriyāni ca
bhūtāni ca caturviṃśad iti pāśāḥ prakīrtitāḥ // SU_1.11 | 11 |
SU_1.12 | pañcaviṃśakam ajñānaṃ sahajaṃ sarvadehinām
pāśājālasya tan mūlaṃ prakṛtiḥ kāraṇāya naḥ // SU_1.12 | 12 |
SU_1.13 | satyajñāne nibadhyante puruṣāḥ pāśabandhanaiḥ
madbhāvāc ca vimucyante jñāninaḥ pāśapañjarāt // SU_1.13 | 13 |
SU_1.14 | ṣaḍviṃśakaś ca puruṣaḥ paśur ajñaḥ śivāgame
saptaviṃśa iti proktaḥ śivaḥ sarvajagatpatiḥ // SU_1.14 | 14 |
SU_1.15 | yasmāc chivaḥ susaṃpūrṇaḥ sarvajñaḥ sarvagaḥ prabhuḥ
tasmāt sa pāśaharitaḥ sa viśuddhaḥ svabhāvataḥ // SU_1.15 | 15 |
SU_1.16 | paśupāśaparaḥ śāntaḥ paramajñānadeśikaḥ
śivaḥ śivāya bhūtānāṃ taṃ vijñāya vimucyate // SU_1.16 | 16 |
SU_1.17 | etad eva paraṃ jñānaṃ śiva ity akṣaradvayam
vicārād yāti vistāraṃ tailabindur ivāmbhasi // SU_1.17 | 17 |
SU_1.18 | sakṛd uccāritaṃ yena śiva ity akṣaradvayam
baddhaḥ parikaras tena mokṣopagamanaṃ prati // SU_1.18 | 18 |
SU_1.19 | dvyakṣaraḥ śivamantro 'yaṃ śivopaniṣadi smṛtaḥ
ekākṣaraḥ punaś cāyam om ity evaṃ vyavasthitaḥ // SU_1.19 | 19 |
SU_1.20 | nāmasaṃkīrtaṇād eva śivasyāśeṣapātakaiḥ
yataḥ pramucyate kṣipraṃ mantro 'yaṃ dvyakṣaraḥ paraḥ // SU_1.20 | 20 |
SU_1.21 | yaḥ śivaṃ śivam ity evaṃ dvyakṣaraṃ mantram abhyaset
ekākṣaraṃ vā satataṃ sa yāti paramaṃ padam // SU_1.21 | 21 |
SU_1.22 | mitrasvajanabandhūnāṃ kuryān nāma śivātmakam
api tat kīrtanād yāti pāpamuktaḥ śivaṃ puram // SU_1.22 | 22 |
SU_1.23 | vijñeyaḥ sa śivaḥ śānto naras tadbhāvabhāvitaḥ
āste sadā nirudvignaḥ sa dehānte vimucyate // SU_1.23 | 23 |
SU_1.24 | hṛdy antaḥkaraṇaṃ jñeyaṃ śivasya āyatanaṃ param
hṛtpadmaṃ vedikā tatra liṅgam oṃkāram iṣyate // SU_1.24 | 24 |
SU_1.25 | puruṣaḥ sthāpako jñeyaḥ satyaṃ saṃmārjanaṃ smṛtam
ahiṃsā gomayaṃ proktaṃ śāntiś ca salilaṃ param // SU_1.25 | 25 |
SU_1.26 | kuryāt saṃmārjanaṃ prājño vairāgyaṃ candanaṃ smṛtam
pūjayed dhyānayogena saṃtoṣaiḥ kusumaiḥ sitaiḥ // SU_1.26 | 26 |
SU_1.27 | dhūpaś ca guggulur deyaḥ prāṇāyāmasamudbhavaḥ
pratyāhāraś ca naivedyam asteyaṃ ca pradakṣiṇam // SU_1.27 | 27 |
SU_1.28 | iti divyopacāraiś ca saṃpūjya paramaṃ śivam
japed dhyāyec ca muktyarthaṃ sarvasaṅgavivarjitaḥ // SU_1.28 | 28 |
SU_1.29 | jñānayogavinirmuktaḥ karmayogasamāvṛttaḥ
mṛtaḥ śivapuraṃ gacchet sa tena śivakarmaṇā // SU_1.29 | 29 |
SU_1.30 | tatra bhuktvā mahābhogān pralaye sarvadehinām
śivadharmāc chivajñānaṃ prāpya muktim avāpnuyāt // SU_1.30 | 30 |
Showing 1 to 30 of 626 entries