Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
ajñānadhvāṃtadīpikā śloka 800 patre 38 ṭhākurakaulahasye | 1 |
a.jñā.ta.dī. pṛ0 1a) oṃśrīgaṇeśāyanamaḥ oṃsītākāntaṃhṛdi dhyātvāsomanāthomaheśajaḥ kurvevālāva vodhārthamajñānadhvāntadīpikām 1 siddhi dāṃmāttrikāṇāṃcadaivajñānāṃvaśaḥpradāṃ siddhidāvālavaidyānāṃsaṃgītānāṃsukhapra dāṃ 2 śāṃtidāṃśāṃtikartṝṇāṃviṣajā nāṃviṣāpahāṃ kautukāśākunināṃtura sajñānāṃtuvṛddhidāṃ 3 itiśāstrapraśaṃsā numaṃtreṇavināsiddhirjāyatebhuvidehināṃ tenātramantrasiddhyarthaṃkriyatemantrapaddhatiḥ 4 akīlitāsiddhamantrātātkālikasukha pradāḥ saṃnyāsāḥsaprayogāścavakṣyantetrasa māsataḥ 5 athaguruśiṣyaparīkṣāla kṣaṇaṃ avadātānvayaḥśuddhāsācakojñāna tatparaḥ āśramīkrodharahitaḥsarvaśāstrā rthatatvavit 6 sadguṇāḍhyastukulajaḥ kṛtajñaḥśiṣyavatsalāḥ nigrahānugra | 2 |
pṛ0 1ba) hedakṣomahāmaṃtraparāyaṇaḥ 7 rthahāpohapra māṇajñāśuddhāmnāyakṛpālayaḥ ityādila kṣaṇaiḥryuktogurusyāddharimāśrayaḥ 8 i tigurulakṣaṇaṃ athaśiṣyalakṣaṇaṃśiṣyaḥ śuddhānuyaḥśrīmānvinītaḥpriyadarśanaḥ sa tyavānpuṇyaniratodāntadhīdaṃbhavarjitaḥ 9 yuvāviniyatāśeṣakaruṇākaruṇālayaḥ ityā dilakṣaṇairyuktāḥśiṣyodīkṣādhikārabhāg ityaśiṣyalakṣaṇaṃ athadīkṣādigrahaṇe mā sādhiphalam caitreduḥkhāyadīkṣyāsyāt vai śākhesarvasiddhidā jyeṣṭemṛtyupradāproktāā ṣāḍhevandhunāśinī śrāvaṇevṛddhidānṝṇāṃ nabhasyeduḥkhadāmatā āśvinesarvasiddhiḥ syātkārtikejñānavṛddhidā śubhakṛtmārga śīrṣecapauṣejñānavināśinī māghemedhā vivṛddhisyātphālguṇesarvasasyakṛt kṛṣṇa pakṣethavāśukledīkṣācaivapraśasyate praśa stāstithayaḥsarvākuhūriktāvivarjitā 14 pauṣṇauturorohiṇīṣucitrāmṛgaśirāśvinī | 3 |
śrī pṛ0 2a) hastapuṣyonurādhācadīkṣāyāṃśubhadāsmṛtāḥ 15 arkegurusitājñāścavārāḥśastāśaśistathā śubhayogāḥśubhāstārākaruṇāniśubhāni ca 16 svasthirāṇicalagnāniśubhāṃśaka yutānica itidīkṣāgrahaṇakālāḥ atha viśeṣaḥ mahāṣṭamyāṃnavamyāṃvādīpamālādi natraye candrasūryoparāgecapuṣpārkārkakareṣu ca suptalabdhestriyādattesiddhakāludāhṛtaḥ itisiddhakālaḥ guruṃsaṃpūjyavidhināgandha vastrādibhūṣaṇaiḥ pādasaṃgrahaṇaṃkṛtvādīkṣā grāhyatvanutumā 19 dakṣiṇeśravaṇemantraṃvade vadedvāratrayaṃguruḥ svagṛhyoktavidhānenaho mapūrvakamācaret itimantraṃgrahaṇavidhānaṃ athamantrāṃgakaṃvakṣemerutaṃtreśivoditaṃ maṃtra sādhakayovalphānsurāṃścakramaśaḥpṛthak vidhāyasiddhasādhyāyyairgaṇayenmaṃtravittamaḥ anusvāraṃvisargaṃcajihvāmūlīyaṣāṃḍhakaṃ mu ktvātusaṃyutaṃvarṇāṃgaṇanāṃkārayedbudhaḥ pitṛmātṛkṛtaṃnāmaguruṇāyaścakīrtitaṃ 23 | 4 |
pṛ0 2ba) saṃhitoścāraṇānprāptaṃkavalākṣaravarjitaṃ apa bhraṃśākṣaraṃtyaktvāsādhakonāmaśodhayet 24 vyaṃjanairvyaṃjanaṃśodhyaṃsurairnāmasurāṃtathā ādya mādyenasaṃśodhyaṃdvitīyenadvitīyakaṃ 25 a nenaivaprakāreṇaśeṣāḥśodhyāyathākramaṃ ā dyaṃyadakṣaraṃnāmnogaṇayeścatadāditaḥ 26 yā vanmantrākṣarasthānaṃmātṛkāyāmayaṃkramaḥ ca tuṣkaṃcacatuṣkaṃcaparityājyaṃpunaḥpunaḥ 27 siddhyasādhyasvasiddhorisaṃkhyayaivayathākramaṃ e vaṃkrameṇamaṃtrāṇāṃsarveṣāṃgaṇanekṛte 28 kiyatsidhyaṃkiyatsādhyaṃmityādhyāpivicā rayet yantramantrebhavedetatsiddhādīnāṃcatuṣṭayaṃ 29 samaṃtrasiddhityuktaḥsādhyovaidvijavarjitaḥ ri puvarjaṃtrayaṃyāścasasusiddhihocyate 30 susi ddhenavihīnaṃyatvayaṃicchatusaṃjñakaṃ ādisiddho nasiddhoyamadhyasiddhothavābhavet 31 susi ddhaḥsatuvijñeyasarvakāmaphalapradaḥ ādāvaṃte (casādhyoyaḥsotikaṣṭenasiddhyati ādāvaṃnte | 5 |
śrī pṛ0 3a) ca??) yaḥśatrūsādhakaṃmācareyaddhruveṃ susiddhoyastrailo kyamapidāsyati 33 ādāvaṃtecasādhyoyaḥ sotikaṣṭenasiddhyati ādāvaṃtecayaḥśatrūsā kaṃmācareyaddhruvaṃ 34 siddhaḥsiddhyatikālena sādhyastujapahomataḥ susiddhograhaṇādeva ripuḥsādhakamārakaḥ 35 evaṃmaṃtrāśakaṃ jñātvāsusiddhaṃsiddhamevaca sādhyaṃvāpiku?ci dgrāhyaṃsiddhyarthaṃmaṃtramuttamaṃ 36 śāstrādvā * gu ruvaktrādvāgrāhayetsādhayetpunaḥ purevāpatta negrāmekheṭakesindhusaṃgame 37 vanecopava netīrthemahāpīṭhecasāgare parvatekulavṛkṣe casiddhavṛkṣeśmaśānake 38 guhābhyaṃtargṛhepu ṇyevṛkṣevāthaśmaśānake siddhasthāneśiva kṣetregṛhevāpiyathodite 39 dīpasthānaṃvi niścityakūrmacakraṃsusiddhidaṃ aṣṭavargānli khedīmānmadhyetusurayugmakaṃ 40 kṣamiśāne padekṣetrevedāsyenavakoṣṭake hṛdāsyabhujaku kṣaṃghripukṣevargākramāsthitāḥ 41 pādāni | 6 |
pṛ0 3ba) dīpisaṃjñāniteṣukṣetrādhipāime amṛtaṃvṛṣabhaṃ caivaśūlarājaṃcavāsukiṃ 42 tathājagaraṃcai vadhūpaṃśaktiṃpurastathā padmayonimahāśaṃkha chāyākṣatramanukramāt 43 madhyātpūrvādi taḥpūjyāmaṃtramātraivakalpyataṃ athamaṃtraḥ oṃhrīṃamukakṣetrapālasarvavighnānnāśaya 2 hana 2 annaṃsurāpiśitamatsyavaṭakacarvaṇasa hitamāṣabhaktabaliṃgṛhṇa 2 khādaya 2 sapari vārakṣetrapālasarvaduṣṭānkhādaya 2 svāhā ane namaṃtreṇasarvekṣetrapālāsaṃpūjyaḥ yatrayatrabhave durgekṣetranāmādyamaṃkṣaraṃ tanmukhaṃśeṣavargeṣu karaktakṣyaṃghrikalpanā 44 mukhasthalabhave siddhiṃkarasthasulyabhogabhāk kupucchesthite pyudāsīnaḥ pādāsthoduḥkhamāpnuyāt 45 pucchesthitebudhabandhaṃjapannāpnotiniścitaṃ dīpasthānaṃtataḥkṣetrejñātvāmaṃtrīśucirbhavet 46 kṣetrasādhakamaṃtrāṇāmekamevādyamaṃkṣaraṃ yadi syātsadhruvomantraḥkṣipramevasusiddhyati 47 | 7 |
śrī pṛ0 4a) itimaṃtravākyadīpakāḥ athajapamālāyathā aṣṭottaraśataṃcaivacatuḥpaṃcāśadevattaḥ saptaviṃ śatibhirvāpikartavyājapamālikāḥ 48 uttamāmadhyamānīvātridhāproktākrameṇatu vrahmagraṃthanvitāprāoktāmeruyuktāśivoditā 49 maṃtrapratyakṛtāsiddhyaiśāṃtikevāthapauṣṭike sphāṭikīmauktikīvāpiprotavyāsitasūtra kaiḥ 50 sarvakāmaprasiddhyarthaṃjapedrudākṣamā layā dharmārthakāmamokṣārthaṃjapepadmākṣamā layā 51 sārasvatepravālotthāvaśyesaiva prakīrtitā padmarāgamayīvāpisasastupu trajīvajā 52 protavyāraktasūtraiścapaṭasū trairathāpivā śuklaraktaṃtathāpītaṃkṛṣṇavarṇe ṣucakramāt 53 sarveṣāmevavarṇānāraktaṃ sarvepsitaṃpradaṃ triguṇaṃtriguṇīkṛtyagraṃtha yecchilpaśāstrataḥ 54 ekaikaṃmātṛkā varṇaṃcatvāraḥprajapansudhīḥ maṇimādāya sūtreṇagraṃthayenmadhyamadhyataḥ 55 vrahma | 8 |
pṛ0 4ba) graṃthividhāyerthamekaṃcagraṃthisaṃyutaṃ graṃthathitvā parāmālātatsaṃskāramathārabhet 56 mā ntrikāmantratograṃthiṃvidyāyāṃvāthakāraye t mukhemukhaṃtusaṃyojyapuchepuchaṃniyoja yet 57 gopucchasadṛśīmālāyadvāsarpā kṛtiḥśubhā evaṃnirmāyamālāṃttuśodhaye tmunisattamaḥ 58 aśvatthapatranavakaiḥ padmākāraṃtukalpayet tanmadhyesthāpaye nmālāṃmātṛkāmūlamuccaran 59 kṣāla yetpaṃcagavyenasadyojātenasajjalaiḥ tataḥ sadyojātamaṃtrastu oṃsadyojātaṃprapadyāmi sadyojātāyavainamaḥ bhavebhavenātibhave bhajasvamāṃbhavodbhavāyanamaḥ ityamaṃtreṇaśa tavāraṃjapanpaṃcagavenakṣālayet candanāgu rugandhādyaivāmadevyetadarcayet 60 vāmadeva maṃtrastu oṃvāmadevāyanamojyeṣṭāyanamaḥ śre ṣṭāyanamo rudrāyanamaḥ kālāyanamaḥ ka lavikaraṇāyanamo balavikaraṇāyanamo | 9 |
śrī pṛ0 5a) valāyanamaḥpramathanāyanamaḥ sarvabhūtadama nāyanamo manonmanāyanamaḥ itimaṃtreṇāca ndanādigurugandhādyaiśatavāraṃpragharśayet aghoramaṃtrastu oṃaghorebhyothaghorebhyoghora ghoratarebhyaḥsarvasarvebhyonamosturudrarūpe bhyaḥityamaṃtreṇagugguladhūpādināśatavāraṃ100 pradhūpayet tatpuruṣamaṃtrastu oṃtatpuruṣāya vidmahemahādevāyadhīmahitannorudrāḥpracoda yāt itimaṃtreṇacandanādināśatavāraṃrakta candanādipralepayet athīśānamantrastu oṃīśānaḥsarvavidyānāmīśvaraḥsarvabhūtānāṃ vrahmādhivrahmaṇodhipatirvrahmaśivostusadā śivaṃ itimaṃtreṇameruṃśatavāraṃmabhimantrayet athaprāṇapratiṣṭhā mantrasya vrahmaviṣṇumaheśva rāṛṣayaḥ ṛgyajusāmānichaṃdāṃsi śrīma ccihna?rūpiṇīprāṇaśaktirdevatā āṃvījaṃ hrīṃśaktiḥ klīṃkīlakaṃ prāṇapratiṣṭāpa neviniyogaḥ athamantraḥ oṃāṃhrīṃkrauṃyaṃ | 10 |
pṛ0 5ba) raṃvaṃlaṃśaṃṣaṃsaṃhaṃ haṃsaḥsohaṃ amukadevatāyāḥprāṇā ihaprāṇaḥ 16 pūrvajīvānuścāryaamukadevātāyā jīvihasthitaḥ 16 pūrvaṃjīvānuddhārya amukade vatāyā sarvendriyāṇitvakcakṣuśrotrarasaghrāṇa vākpāṇipādapāyūpasthānipaṃcaviṃśatitatva sahitāniihāgatyasukhenaciraṃtiṣṭatusvāhā itisarvasādhāraṇaprāṇapratiṣṭā itimaṃtratrayeṇā ṣṭottaraśatavāramabhimaṃtrayet oṃmālemālemahā mālesarvatatvasvarūpiṇī caturvargastvayinya statasmātmesiddhidābhava homakarmatataḥku ryāddevatābhāvasiddhayai aṣṭottaraśataṃhutvā saṃpātājyavinikṣipet homakarmāṇyaśa ktiścedviguṇaṃjapamācaret tatramaṃtrajapainmaṃ trikaṃpayenavidhūnayet kaṃpanātsiddhihāniḥ syāddhūnanaṃbahuduḥkhadaṃ śabdejanebhavedrogaḥ karabhraṣṭāvināśakṛt chinnesūtrebhavenmṛtyu stasmādyatnaparobhavet apratiṣṭitamālā yāṃmaṃtraṃjapatiyonaraḥ tatsarvaṃniṣphalaṃjñeyaṃ kruddhobhavatideva * t tajjainyaguṣṭayogena | 11 |
śrī pṛ0 6a) śatroruścāṭakārakaṃ aṃguṣṭamadhyamāyogātmantrasi ddhiṃsuniścitaṃ aṃguṣṭānāmikāyogāduccāṭeche danemate kaniṣṭāṃguṣṭayogenajapemāraṇakarma ṇi jīrṇesūtrepunaḥsūtraṃgraṃthayitvāśataṃjape t pramādātpatitāhastācchatamaṣṭottaraṃjape t japetisiddhasaṃspaśekṣālayitvāyathoci taṃ athaṣaṭkarmajapavidhiḥ udayāyāmaparyaṃ taṃhemantepoṭikejapet yāmadvayaṃpūrvarātrauśi śiremāraṇejapet vasanteprāharādūdvaṃyāvatma dhyāhnakaṃbhavet kāryamākarṣaṇaṃtatramantrairi ṣṭisyavastunaḥ grīṣmetṛtīyakeyāmejapedvi dveṣakarmaṇī tato'stamayaparyaṃntaṃmuścāyeto yadāgamī arddharātreniśāntaṃcajapeccharādi śāntikaṃ yasminkasminṛtaukāryaṃmantrā ṇāṃsādhanaṃśubhaṃ pūrvāhnecaivavaśyārthaṃmadhyā hnaiprītināśanaṃ uccāṭanāparāhnetusadhyā yāṃmāraṇaṃmataṃ śāntikaṃcārṣṭarātrītutato rddhaṃsarvakarmaca śuklapakṣedvitīyācatṛtī yāpaṃcamītathā budhadevagurukūpetāśā | 12 |
pṛ0 6ba) ntikevāpisaptamī ṣaṣṭitrayodaśicaivacaturthīva navamītathā somadevagurupetāpauṣṭikesaṃcitā budhaiḥ aṣṭamīnavamīcaivadvādaśyaikādaśītathā śukrabhānusutopetāprapannādveṣakarmaṇi ataśca turdaśīkṛṣṇāśanivārītathāṣṭamī uccāṭaneti sasteyaṃetacchakarabhāṣitaṃ amāvasyāṣṭamīkṛṣṇā tāmṛśībhānunā tatstatopetābhūsatenāthasaṃyu tā mārayatyambhutaṃmohādrakṣataṃśaṃbhunāpivā evaṃsiddhyatikarmāṇitithivārānusārataḥ athā sanānilikhyate yathoktāsanamārūḍhojapaṃma ntresamācaret kuśājināmbarairyuktaṃcaturaṃgulamu chritaṃ caturastraṃdvihastaṃcasudṛḍhaṃmṛdunirmitaṃ ta ntropariniyuṃjītayogamaṃtrasyasiddhaye hikuṃja mbhaṇahikudivikalīkṛtamānasaḥ mantrasiddhiṃ nacāpnotitasmādyatnaparobhavet vyāghracarmāsa naṃvaśyemokṣosādhanasādhane akṛṣṭogajacarmā syādvārijaṃśāntipauṣṭike uccāṭemahiṣaṃcarmamā raṇenarakeśajam sarvakarmāṇisiddhiṃnticitraka mbalaviṣṭare śāntikesvastikaṃproktaṃpauṣṭikepadma | 13 |
śrī pṛ0 7a) jāsanaṃ ākṛṣṭaupāṣṇikaṃjñeyaṃvidveṣekukuṭāsanaṃ ardhasvastikamuccāṭearddhautthānāṃtumāraṇe pūja yitvācahutvāthajaptvādhyātvācadevatā mṛdumedhyaṃ svapakvaṃcabhuṃjītalaghubhojanaṃ yadvātadvāparitya jyaduṣṭānnaṃkutsitodanaṃ śastānaṃtatrabhuṃjīta mitāśīsiddhibhāgbhavet anyathābhojayenai vasiddhihāniścajāyate itisarvaṃśivenoktaṃ maṃtrāṇāṃsādhanaṃśubhaṃ athamaṃtrāṇāṃdaśasaṃskā rālikhyate jananaṃjīvanaṃpaścāttāḍanaṃśodanaṃ tathābhiṣekoviśalīkaraṇamāpyāyanaṃtataḥ paraṃ tarpaṇaṃgopanaṃguptidaśaitāmaṃtrasaṃsthiyā svarṇādipātresaṃlikhyamātrikāyatramutamaṃ kāśmīracaṃdanenāpibhasmanāvāthasuvrataḥ kāśmīraṃśaktisaṃskārecandanaṃvaiṣṇavemanau śaivebhasmasamākhyātaṃmātṛkāyatralekhane mantrāṇāṃmātṛkāmadhyāduddhārojananaṃsmṛtaṃ itijananasaṃskāraḥ praṇavāṃtaritānkṛtvā mantravarṇānjapetsudhīḥ pratyekaṃśatavāraṃtu jīvanaṃtamudāhṛtaṃ etajjīvanamityāhumaṃtra | 14 |
pṛ0 7ba) taṃtraviśāradaḥ itijīvanasaṃskāraḥ maṃtravarṇānsa mālikhyatāḍayeccaṃdanāṃbhasā pratyekaṃvāyuvīje natāḍanaṃtadudāhṛtaṃ ititāḍanasaṃskāraḥ vili khyamaṃtravarṇasaṃkhyātehanyādrepheṇabodhanaṃ itibo dhanasaṃskāraḥ tatroktavidhinānenamantrimaṃtrarṇa saṃkhyayā aśvatthapallavaiḥsiṃcenmantravārṇāviśva dvaye ityābhiṣekasaṃskāraḥ saṃciṃtyamanasāmantrī sūṣumnāmūlamadhyataḥ jyotimantreṇavidhivadda hetusyamalatrayaṃ vimalīkaraṇaṃproktaṃmunibhista travedibhiḥ oṃhauṃitijyotirmaṃtraḥ itivimalīka raṇaṃsaṃskāraḥ svarṇenakuśatoyenaśuddhatoyena vāpunaḥ tenamantreṇavidhivaddāpyāyanavidhismṛ taḥ ityāpyāyanasaṃskāraḥ mantrenavāriṇāmaṃtre tarpaṇaṃtarpaṇaṃsmṛtaṃ ititarpaṇasaṃskāraḥ tāra māyāramāyogomaṃtredīpanamucyate itidīpana saṃskāraḥ japyamānasyamaṃtrasyagopanaṃtvaprakāśa naṃ saṃskāradaśasaṃskārāḥsarvataṃtreṣugopitā yānkṛtvāsaṃpradāyenamantrīvāṃchitamāpnuyāt ka rtavyoyaṃsadādevisarvasādhāraṇovidhiḥ itimaṃ trāṇāṃdaśasaṃskāraḥ athamaṃtrāṇāṃsaptopāyāli | 15 |
śrī pṛ0 8a) likhyate anuṣṭhitoyathānyāyaṃyadimantronasiddhyati punastathaivakartavyaṃtataḥsiddhobhavatpalaṃ punastva muṣṭitomantroyadisiddhonajāyate upāyāstatra kartavyāsaptasaṃskārabhāṣitāḥ drāvaṇaṃbodhanaṃ vaśyaṃpīḍanaṃśoṣayoṣaṇaṃ dahanāttuṃkramātkurvan tataḥsiddhobhaveddhruvaṃ drāvaṇaṃvāruṇīvījegraṃthanaṃ kramayogataḥ tanmatrādyaṃtramālikhyaśilākarpū rakuṃkumaiḥ urasevanābhyāṃtumaṃtrasaṃgraṃthitaṃlikhe t kṣīrājyatoyamadhubhirmadhyetalikhitaṃkṣipet pūjanājapanāddhomādrāvittāḥsiddhidodhruvaṃ i tidrāvanaṃ drāvitopanasiddhaścedbodhanaṃtasyakāraye t sārasvatīnavījenasaṃpuṭīkṛtyataṃjapet evaṃbu ddhobhavetsiddhonocettaṃhivaśaṃkuru itibodhanaṃ āraktacandanaṃkuṣṭaṃharidrādanaṃśilāetestumantra mālikhyabhūrjapatresuśobhane dhāryyaṃkaṇṭhebhave tsiddhyovaśyametatprakīrtitaṃ itivaśyaṃ vaśye kṛtonasiddhaścetpīḍanaṃtasyakārayet adharotura goyogenapadāniparijapyavai dhyāyetudevatāṃta dvadadharoturaktarūpiṇīṃ vidyāmādītyadugdhena likhitvārkasyacāṃghriṇā tathābhūtenamaṃtreṇa | 16 |
pṛ0 8ba) homaṃkāryodinedine pīḍitālajayāviṣṭaḥsiddha ssyānnācaśaṃṣayaḥ itipīḍanaṃ pīḍitopinasiddha ścecchoṣaṇaṃtasyakārayet dvābhyāṃcavāyuvījābhyāṃ matrekuryāvidarbhaṇaṃ eṣāvidyāgaledhāryālikhitvā vaṭabhasmanā itiśoṣaṇaṃ śoṣitopinasiddha ścetkāryyatasyacapoṣaṇaṃ nityāyāstraipuraṃvīja mādyaṃtetasyayojanaṃ gokṣīradhunālikhyavidyā pāṇaucadhārayet itipoṣaṇam poṣitopina siddhaśceddahanīyognivījataḥ āgreyenacabīje namaṃtrasyaikaikamakṣaraṃ ādyaṃtamadhyartharddhaṃvaiyoja yedvāhakarmaṇi vaṭṭavṛkṣasyatailenamaṃtramāli khyadhārayet kaṃṭhadeśetatomaṃtrasiddhaḥsyācchaṃ karoditaṃ ityevaṃsarvamaṃtrāṇāṃmupāyaḥyāmbhano ditaḥ ekenaivakṛtārthāsyādbahubhiḥkimusu vrato itimaṃtrāṇāṃsaptaupauyā'samāptaḥ atha cakrasaṃskārolikhyate bhairavyuvāca cakrabhīdaṃ mahādevatvatprasādāṃmayāśrutaṃ idānīṃśrotumi cchāmipratiṣṭākarmanirṇiyaṃ bhairavuvāca snā ttvāsaṃkalpayenmantrīgurorarcanamācaret paṃca gavyaṃtataḥkṛtvāśivamantreṇamantritaṃ tatracakraṃ | 17 |
śrī pṛ0 9a) kṣipenmaṃtrīpraṇavenasamākulaṃ taduddhṛtyatata ścakraṃsthāpayetsvarṇapātrake paṃcāmṛtaṃtadugdhā diśītalenajalenaca payodadhighṛtakṣaudraśa rkarādyairanukramāt candanenasugandhādikasthū rīkuṃkumenaca tatodhūpāntaraiḥkuryātpaṃcāmṛta vidhipunaḥ hāṭakaiḥkalaśairdevisthāpayetsva rṇapātrake oṃyaṃtrarājāyavidmahemahāyaṃtrāya dhīmahitannoyaṃtrāpracodayāt ssṛṣṭāyaṃtraṃkuśā greṇacāyaṃtyācābhimaṃtrayet aṣṭottaraśataṃde videvatābhāvasiddhaye ātmaśuddhiṃtataḥku ryātṣaḍaṃgardevatāṃyajet tatrāvāhyamahādevi vījanyāṃsaṃcakārayet upacāraiḥṣoḍaśabhirma hāmudrādibhistathā phalatāṃmbūlanaivedyaṃde vīṃtatrasamācayet padṛsūtrādikaṃdadyādvastrā laṃkāramevaca mukuraṃ | cāmaraṃghaṃṭāyathāyo gyaṃmaheśvarī sarvametatprayatnenadadyādā tmahiterataḥ tatojapetsahasraṃhisakale mitasiddhaye balidānaṃtataḥkuryātpraṇame ścakrarājakaṃ aṣṭottaraśataṃhutvāsaṃpātājyaṃ vinikṣipet homakarmaṇyaśaktiṃścedvigu | 18 |
pṛ0 9ba) ṇaṃjapamācaret vrahmaṇābhojayettatrayathāśa ktyānusārataḥ dhenumekāṃsamānīyasvarṇaśṛṃgādya laṃkṛtāṃ vastrālaṃkāraṇaṃcaivavittaśāḍhyaviva rjitaḥ guruvedakṣiṇāṃdadyāttatodevyāvisarjanaṃ gurosaṃtoṣamātreṇiṣṭasiddhiprajāyate itimā diṣupiproktovidhireṣavarānane itiśrīvāma keśvarataṃtreyaṃtrapratiṣṭhānirṇayaḥsamāptaḥ atha dīkṣāvidhinirṇayaḥ tathācoktaṃnibandhe muhū rtesarvatobhadrenavakumbhaṃvicakṣaṇaḥ sodakaṃga ndhapuṣpābhyāmarcitaṃvastrasaṃyutaṃ sarvauṣadhina varatnapaṃcapalvasaṃyutaṃ tatodevārcanaṃkṛtvā punaraṣṭotaraṃśataṃ palāsāmratathāśvatthaṃvaṭaṃ vakulamevaca itipallavaṃ tathācoktaṃvāśi ṣṭaṃ panasāmraṃtathāśvatthaṃvaṭuṃvakulamevaca paṃca pallavamityuktaṃmunibhistatravedibhiḥ navara tnānyapitatroktāni muktamāṇikyavaiduryego medānujavidrumau padmarāgamarakataṃnīlaṃceti yathākramāt tathācoktaṃnibaṃdhe śiṣyaṃsula kṛtaṃvedyāmukhāgreupaveśayet mantritaiḥprokṣa | 19 |
śrī pṛ0 10a) ṇīstoyaiḥśāktikuṃbhajalaistathā mūlamaṃtre ṇāṣṭaśataṃmaṃtritairabhiṣiṃciyet aṣṭaśatairaṣṭo ttaraśatairitisaṃpradāyaḥ athasaṃpādayanmaṃtraṃha staṃśirasidhārayet śamastvitiakṣatānda dyāttataśiṣyorcayedgurum yadvādīkṣāntarantatra śaṃkhamabhyacyesākṣataṃ tadaṃbunābhiṣiṃcāṣṭavā raṃmūlenamaṃtrayet mastakehastamāropyajapake rṇetridhāguruḥ tathācoktaṃtaṃtre tatrāpyaśakti kaściścettadabhyarcyacasākṣataṃ tadaṃbunābhiṣiṃ cāṣṭavālaṃmūlenakesaraṃ nidhāyāṣṭaujapetkarṇe upadeśetvayaṃvidhiḥ tathācoktaṃgautamītaṃtre nyāsajālaṃtasyadehegurunyasyaprayatnannataḥ dakṣakarṇevedemantraṃtrivāraṃpūrṇamānasaḥ dakṣe tidvijātivivayaṃ tathācoktaṃtantre dakṣaka rṇetridhāvidyāmekoccāreṇacoccaret evaṃvi dhidvijātīnāṃstrīśūdrāṇāṃcavāmataḥ dakṣaka rṇejapenmatraṃṛṣādikaṃsamanvitaṃ tadātasmi nkṣaṇedevijapenmatraṃśanāṣṭakaṃ śāradāyāṃgu rorlabdhāparāṃvidyāmaṣṭakṛtojapetsudhīḥ deva | 20 |
pṛ0 10ba) tāgurumaṃtrāṇāṃmechyaṃsambhāvayanadhiyaḥ iti vacanaṃtutattadbhāvanāmājapaviṣayaṃ tatraguruca raṇedaṃḍavatpraṇipatyatiṣṭet utiṣṭhavatsamukto sisamyagācaravānbhava kīrtiśrīkāntiratu lāḥvalārogyaṃsadāstute itipaṭhitvothāpa yet tataḥśiṣyakuśatilajalānyādāya ti adyakṛtaitadamukamaṃtragrahaṇapratiṣṭārthaṃdakṣiṇā mimaṃstavarṇaṃmagnidaivatamamukagotrāyāmuka śarmaṇevrāhmaṇāyaguravedakṣiṇāṃtubhyamahaṃsaṃ pradade śarīramarthaṃprāṇāṃścasarvaṃtasmainiveda yet tataḥprabhṛtikurvītaguroḥpriyamananya dhīḥ yadādiṣṭatamaṃlokeguruvetannivedayet sutaṃtredakṣiṇāniyamaḥ guravedakṣiṇāṃdadyā tpratyakṣāyamivātmane anyatrāyuktaṃ sarvasvada kṣiṇāṃdadyādbhāṃvādadyātpayasvinī bhūmivṛ ttikarīndadyātsvarṇaṃvāsamanvitaṃ guroḥsa ntoṣamātreṇaduṣṭamamantropisiddhyati anyathā naivasiddhisyādabhicārāyakalpate dīkṣāgra haṇasāmagriṃguravetānivedayet tatrāntarepi śataṃjapetadagrasthonikaṭetridinaṃvaśet | 21 |
śrī pṛ0 11a) nocetsaṃcāriṇīśaktirgurumetinasaṃśayaḥ tato miṣṭānapānādyaivrāhmaṇānbhojayet bandhubhisa habhuṃjītaḥ śaktiviṣaye matsyamāṃsādināku mārīṃsuvāsinīṃbhojayet dīkṣādivaseguru śiṣyayorupavāsedoṣamāha taduktaṃyoginī taṃtre mantraṃdatvāguruścaivupavāsaṃyadācaret ma hāṃdhakārenarakekumbhirbhavatinānyathā dīkṣāṃ prāpyayathāmaṃntriupavāsaṃsamācaret yasyeṣṭade vasaṃkradhośāpaṃdatvāgrahaṃvrajet caṃdrasūryagrahe tīrthesiddhakṣetreśivālaye mantramātraprakathanaṃ upadeśaḥprakīrtitaḥ itiśrīmaheśanandopā dhyāyaśrīsomanāthaviracitāyāṃajñānadhvā ntadīpikāyāṃmaṃtraśodanamantradaśasaṃskāradīkṣā divivarṇanaṃnāmaprathamāprakāśaḥ athasiddha mantrādikathanaṃ tatrādaugaṇeśantrākathyate oṃ paṃcāntakaṃśaśiyutaṃvījaṃgaṇapateviduḥ pa cāntakogakāraḥśaśiyutaṃsānusvāraṃ tenageṃe kākṣaromantroddhāraḥṣaḍdīrghabhājāvījenaṣaḍga nyāsakalpanā asyaśrīmaṃtrasyagaṇakṛṣiḥ ranuṣṭupchaṃdaḥ gaṇapatirdevatāḥ śirasiḥ | 22 |
pṛ0 11ba) mukhe hṛdi nyāsaṃ dhyānaṃ kharvaṃsthūlatanuṃgajendava danaṃlambodaraṃsundaraṃ vighneśaṃmadhugandhalubdhamadhupaṃ vyālolagaṇḍasthalaṃ dantadhvāntavidhāritāhitatanuṃ siṃdūraśobhādharaṃ vandeśailasutāsutaṃgaṇapatiṃ siddhipradaṃkāmadaṃ graṃthāntareca siṃdūrābhaṃtrinetraṃ pṛthutaṭajadharaṃhastapadmairdadhānaṃdandūṃpāśāṃkuśai ṣṭātpurakaravilasadvījapūrābhirāmaṃ vāledudyau tamauliṃkarapativadanaṃdānapūrāṃdragaṃḍaṃbhogīṃdrā vadvabhūṣaṃbhajatagaṇapatyaṃraktavastrāṃgarāgaṃ itidhyā tvā mānasopacāraiḥsaṃpūjayet tataḥśopacā rairvāyathāśaktyāpūjanaṃ asyapuraścaraṇaṃvartula kṣyajapaḥ taddaśāṃśamaṣṭadravyādināhavanaṃku ryāt tadyathā modakaiḥpṛthukairlājaiḥsakta bhisokṣuparvabhiḥ nārikelaistilaiḥśuddhaiḥsupa kvaiḥkadalīphalaiḥ juhuyāditiśeṣāḥ athama hāgaṇapatimaṃtraḥ śrīśaktismarabhūvighnavījā niprathamaṃcadet oṃgaṃgaṇapatiṃṭentaṃvarāntevara daṃpadaṃ uktāsarvajanaṃcāntevaśamānapaṭhaduyaṃ aṣṭāviṃśatikṣaroyaṃtarādyomanurīritaḥ oṃśrīṃ | 23 |
śrī pṛ0 12a) hrīṃklīṃgauṃgaṃgaṇapatayevaravaradasarvajanaṃmevaśyamāna yasvāhā itimahāgaṇapatimaṃtraḥ smṛtisthaṃmāṃsa mobinduyuktaṃbhūvījamīritaṃ smṛtirgakāraḥ mā salakāraḥ tatsthaṃnādabinduyuktaṃ aukārastena glauṃitimaṃtraḥ asyaśrīmahāgaṇapatimaṃtrasyavra hmāṛṣiḥgāyatrīchandaḥ śrīmahāgaṇapatirde vatā glauṃvījaṃ svāhāśaktiḥ gūṃkīlakaṃ dharmārtha kāmamokṣārthejapeviniyogaḥ ṣaṭvījādisarva vījenadīrghabhājāprakalpayet dhyānaṃ navaratnama yaṃdīpaṃsmarīdikṣurasāṃbudhe tadvavidhautarparyyantaṃma ndamāratasevitaṃ mandārapārijātādikalpavṛkṣa latākulaṃ tadbhūtaratnadhārābhiraruṇīkṛtabhū talaṃ udyaddinakaredubhyāṃtadbhāsitadigantadiga ntaraṃ tasyamadhyepārijātaṃnavaratnamayaṃsmṛtet ṛ tubhirsavitaṃṣaḍbhiraniśaṃprītivarddhanaṃ tasyādhastvā tmahāpīṭhecintayemātṛkāmbuje ṣaṅkoṇātaṃ trikoṇasthaṃmahāgaṇapatismaret hastīdrāna neti dhyeyovallabhayāsapadmakarayāśliṣṭojva lodbhūṣayā viśvotpattivināśasaṃsthitikaro | 24 |
pṛ0 12ba) vighroviśiṣṭarthadāḥ athapūjāyantraṃ trikoṇaṃcaiva ṣaṭkoṇaṃvastrapatraṃlikhettataḥ caturṣvārasamā yuktaṃyaṃtrarajaprakīrtitam athapuraścaraṇaṃ catu ścatvāriṃśatsahasrādhikacaturlakṣajapaḥ tadda śāṃśenaaṣṭadravyādibhirhavanādikaṃkuryāt athānya śaktiṃdugdhaṃnijaṃvījaṃmahāgaṇapatiṃ vadet ṭetamagniṃvadhūproktaṃmantroyaṃdvādaśākṣaraḥ prakāśaṃ hrīṃgaṃhrīṃmahāgaṇapatayesvāhā hrīṃhṛda ye gaṃśirasi hrīṃśikhāyāṃ mahāgaṇapatayeka vacīsvāhā netratrayeṣu samastamaṃtraṃpaṭhitvāstrā yaphaṭ dhyānaṃ muktāgauṃraṃmadagaṇamukhaṃcandra cūḍaṃtrinetraṃ hastesvīyairdadhatamaravidaṃcāṃkuśau ratnakumbhaṃ aṃkāsthāyāsmarasijarucāstradhva jālaṃvipaṇerdevyāyonovinihitakaraṃratna mauliṃbhajāma asyapūjāyantraṃmahāgaṇapati ryaṃtraṃvat asyapuraścaraṇaṃlakṣajapaḥ trimadhura plutairmadhukapuṃṣpairdaśāṃśenahavanādikaṃkuryā t gaṇakṛṣiḥrgāyatrīchandaḥ śaktigaṇeśo | 25 |
śrī pṛ0 13a) devatā anya śaktiruddhaṃnijaṃvījaṃvaśyamānaya ṭhadvayaṃ tārādyomanurākhyātoruddhasaṃkṣyakṣarānvi taḥ oṃhrīṃgaṃhrīṃvaśamānayasvāhā asyapūjādi kaṃsarvapūrvavatkāryaṃ ekenādautribhirdvābhyāma ntaraṃsamastenāstramāyyātamaṃgiptiriyaṃmatā aṃguṣṭhāyaaṃgulīcaivahṛdayādiṣucanyaset athadhyānaṃ hastevibhratamikṣudakṣiṇavadoḥ pāśāṃkuśaupuṣkaraspṛṣṭasthaṃpramadāvarāṃgamanu yāśliṣṭaṃdhvajāgraspṛśā śyāmāṃgyavidhṛtābjayā trinayanaṃcandrardracūḍaṃjavāraktaṃhastimukhaṃsmarā misatataṃbhogātilolaṃvibhuṃ asyapuraścaraṇaṃ lakṣatrayaṃjapaḥdaśāṃśaṃapūpairghṛtayuktaihomiḥ athahairambamaṃtraḥ sarvarthakārayuktogakārasavi nduḥ praṇavādinamātaścaturvargaphalapradaḥ oṃgūṃnamaḥ itimantraḥ asyaśrīmantrasyagaṇaka ṛṣirgāyatrīchandaḥ hairavodevatā gakārovī jaṃviduśaktirabhīṣṭasiddhayejapeviniyogaḥ ṣaṭ dīrghayuktanagakāreṇaṣaḍaṃgaṃ athadhyānaṃ | 26 |
pṛ0 13ba) muktākāṃcananīlakundamasṛṇachāyaistrinetrānvi tairnāgasyaiharivāhanaṃśaśidharaṃhairambamarkaprabhuṃ taptaṃdāntamabhītimodakaradān ṭakaṃśirokṣā tmikāṃ mālāmudgaramaṃkuśaṃtriśikhakaṃdobhirda dhānabhaje asyapūjāyantraṃpūrvavat asyapuraśca raṇalakṣatrayaṃjapaḥ trimadhuraplutaistilairdaśāṃśe nahavaṇādikaṃkuryāt tathācaktaṃnibaṃdhe saṃvarta konetrapāśvaivrahmāsanosthita prasādanāyahṛ nmaṃtrasvavījāḍhyodaśākṣaraḥ oṃgaṃkṣiprasādanā yanamaḥ itimaṃtra asyaśrīmaṃtrasyagaṇakṛṣiḥ virāṭchaṃdaḥ kṣiprasādānogaṇeśodevatā e kākṣaravatkarāganyāsaukuryāt dhyānaṃ pāśāṃku śaukalpalatāviṣāṇaṃdadhatsuśuṇḍāhitavīja pūraḥ raktastrinetrastaruṇedumaulidharojulohasti mukhovatāntaḥ asyaśrīpuraścaraṇaṃlakṣajapaḥ lakṣaṃjapejjapasthānejuhuyādayutaṃtilaiḥmadhura tritayaiḥrvāthadravyairaṣṭābhirīritaiḥ athaharidrāga ṇeśamaṃtraḥ paṃcātakobhūmisaṃsthomanvīṃduyutama stakaḥ ekākṣaromahāmaṃtrasarvakāmaphalapradaḥ ṣaṭdīrghabhājābījenakuryādaṃgādikalpanāṃ | 27 |
śrī. pṛ0 14a) glauṃmitimaṃtreṇa dhyānaṃ haridrābhaṃcaturvāhuṃhāri tavasanaṃśubhaṃ pāśāṃkuśadharaṃdevaṃmodakaṃdantame vaca evaṃdhyātvāpūjādikaṃsarvamekākṣaragaṇapa tivat asyaśrīpuraścaraṇaṃcaturlakṣyajapaḥ tri madhurayuktaharidrācūrṇamiśritaiḥ stilaiḥdaśā śenahavanādikaṃkuryāt athavakratuṇḍamaṃtraḥ vakratuṇḍāyakavacaṃdīrghaṃṣaḍakṣaraḥ vakratuṃḍāya māyāntetatpaścāṣṭakṣaromanuṃ atrāmāyāśabdena kurcaṃjñeyaṃ vakratuṇḍāyahuṃ vakratuṇḍāyahrīṃnamaḥ itidvitīyaḥ asyaśrīvakratuṇḍamaṃtrasyabhārga vṛṣiḥranuṣṭupchaṃdaḥ vakratuṃḍodevatā gaṇapa timamābhisiddhyarthejapeviniyogaḥ ṣaṭvarṇe ṇaṣaḍaṃgānikuryānmatrīvicakṣaṇaḥ athadhyānaṃ svavarṇavarṇaṃbhujagopavītaṃlambodaraṃvodarabhā svaramekadantaṃ varābhayepāśamathāṃkuśaṃcadadhā namidokalayāvataṃsaṃ samācāratastrīyugale nayuktaṃṣaḍukṣarātmānamananyavadhaṃ kalpadruma ntaṃśaraṇaṃprapadyeśrīvakratuṇḍaṃkaliśīghrasiddhaṃ itidhyātvājapet bhūmausvaśatrūpratimāvilikhya prajvālayedvahnijaṭharapradeśesiddhārtharājyairjūhuyā | 28 |
pṛ0 14ba) tsahasraṃtamārayetsaptadinenaśatrūn kraddhaṃgaṇeśaṃghana kālavarṇaṃśatrūgṛhītvānijapuṣkareṇa kṣiptaṃtatama gnauvaḍvāmukhāsvedhyātvevamātmānamananyabhāvan japetsahasraṃtridinenaśakramuccāṭayecchukramapipra deśāt asyaśrīpuraścaraṇaṃdvādaśasahasraṃjapaḥ tathācoktaṃtaṃtrātare vaśyākarṣaṇavidveṣamāra ṇoccāṭanetathā śātikekemohanestambhamantra rājaṣaḍkṣaraḥ anyeṣusarvakāryeṣusiddhikartānasaṃ śayaḥ phaḍantenacaturthīṣupakṣayorubhayorapi a pūpānaṃśataṃjunūvatsarāllabhatedhānaṃ ityākhyātaṃ mahāmantraṃgurorlabdhāsamāhitāḥ vrahmacāryarataḥ śāntaḥsatyavāgurupūjakaḥ vrahmacaryaratodāṃto śucisaṃvyatamānasaḥ japedvāryaśasāhasraṃtataḥ puruścaraṇaṃbhavet aṃgārakadineprātaścaturthyāṃ vāsamāhitaḥ prāraṃbhaṃcāsyakurvītatatasiddho bhaveddhruvaṃ athaharidrāgaṇeśasyamālāmantrasya madanṛṣiḥ ranuṣṭupchaṃdaḥ śrīharidrogaṇapa tidevatāsarvalokamohanārthesakaladuṣṭānāṃ mukhaṃbandhanārtheduṣṭajīvānāṃgatistaṃbhanārthe | 29 |
pṛ0 15a) japeviniyogaḥ athamaṃtraḥ oṃhūṃgaṃgūṃglauṃharidrāga ṇapatayevaravaradasarvajanahṛdayastaṃbhaya 2 svāhā itimālāmaṃtraḥ athaṣaḍaṃgaḥ oṃhūṃgeṃgūṃglauṃhṛdayā yanamaḥ haridrāgaṇapatayeśirasesvāhāḥ varavarada śikhāyaivaṣaṭ sarvajanahṛdayaṃkavacāyahuṃ staṃbha ya 2 tretratrayāyavauṣaṭsvāhā astrāyaphaṭ dhyā naṃ raktamaṃḍalamadhyasthaṃratnasiṃhāsanopari pīta varṇāṃśukālepamālyābharaṇabhāsvaram vīraṃvī rojitaṃdevaṃgajavaktraṃtrilocanaṃ pāśāṃkuśaukro dhamudrāṃparaśuṃcābhayaṃvaraṃ dadhānaṃdevadevīśaṃdhyāye ddevamananyadhīḥ caturthyāṃśuklapakṣetujuhuyāṃtta ddaśāṃśakaṃ tataḥkalyānikarmāṇikuryādvaika rmasiddhaye asyāpidvādaśasahasrajaparūpapuraśca raṇaṃ athochiṣṭagaṇapatimaṃtraḥ taduktaṃtaṃtrotare praṇavaṃpūrvamuccāryāśambhuvījaṃtataḥparaṃ hari sthitaprabhārūḍhaṃdakṣanetraprakalpayet dakṣene trāśritaḥśūraścaturthīvājaroritaḥ vṛṣāghnaha linaukāntiḥpuṣṭībhyāṃsahitauparau trisure ṇānvitaṃdevanāthavījaṃsamanvitaṃ ekārāṃtā | 30 |
Showing 1 to 30 of 78 entries