Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
prācīnatāḍapustakoddhṛtaḥ amṛteśvaradīkṣāvidhiḥ | 2 |
p. 1b) mahākaulakeyo netrāmṛtabhairavoktamatake vyāpyasthito duskṛtāt || 5 || | 3 |
tattu daśanarūpato vibhutayā sāvaraṇatve sthito viśvaṃ bhuktaphalai pradai karasiko mṛtyuñjayo nityaśaḥ | kāruṇāmṛtavārisecanatayā sāṃsārikān bodhayanma * śrīgururūpavāraṇatayā devo'mṛtīśo'vatāt || 6 || | 4 |
jyotirūpaṃ śivaṃ śāntamakṣa * paramāmṛtam | namasyāmi mahādevamamṛtīśaṃ śriyāyutam || 7 || | 5 |
vāmotsa�nge mahādevīṃ śrīyaṃ lokaika mātaram | udvahanparamānanda camatkāreṇa ghūñcitam || 8 || | 6 |
namaskaromi satataṃ bhaktyā vākkarmma mānasaiḥ | parāmṛtīśa sujyotimānandamamalaṃ vibhum || 9 || | 7 |
amṛtabhairavapūjane ṭippaṇaṃ guruvarairgaditaṃ tu yathakramam | samavagamya maheśavarāgamaṃ viracayāmyahamārtiharasya tat || 10 || | 8 |
mṛtyujinnetra sannāmno bhairavasyāmṛtātmanaḥ | likhyate vidhinā dīkṣā mayā viśveśvareṇa tu || 11 || | 9 |
jñātvādau guruvaktratastadanu vai divyāgamācchāmbhavāt paścāt svānubhavācca maṃtravilayaṃ vighneśvareṇā * * t | devasyāmṛtabhairavasya vidhinā dīkṣā kramaṃ likhyate tattvārthādi viśodhanena parato mukti śiśorāptaye || 12 || | 10 |
iti namaskāraḥ || dīrghāyuṣyaṃ vīrutatvaṃ śarīre saddeśeṣu janmalābho dhanāḍhye | yūte vatse mātavatvaṃ sulābhādvartmne vāñchā yasya nābhūtmṛto'sau || 1 || | 11 |
mānuṣyaṃ prāpya saṃsāre saddeśe janmasauṣṭhavam | tatrāpyavikalā�ngatvaṃ dharmavāñchāmanīṣitā || 2 || | 12 |
gurau deve li�ngine ca deśike sādhake tathā | yasyānatiśayī bhaktirvartate janmanaḥ phalam || 3 || | 13 |
mānuṣyaṃ prāpyasajjanma devairapi sudurlabham | ye yajante'mṛtīśākhyaṃ bhairavante'marā narāḥ || 4 || | 14 |
sāphalyajanmanaḥ kartuṃ yasyamīhā pravartate | tadā'mṛtīśvaraṃ devaṃ bhaktyā saṃpūjayecchivam || 5 || | 15 |
iti mānuṣyajanmaślāghanā || | 16 |
jalabudvudanikarasame saṃsāre ghoraghoratare | nipatanti mandamatayo viṣayāsaktā muhurmohāt || 1 || | 17 |
p. 2a) sambhāvayanti satatamahamiti bhāvnena naśvare jagati | madhuviṣavatparipāte viṣayāsaktāstanuṃ mohāt || 2 || | 18 |
saṃsārantaralataraṃ ghorāghoraṃ bhīṣaṇaṃ manujāḥ | saṃprāpyaye yajantena śivaṃte vaisunārakiṇaḥ || 3 || iti saṃsāranindā || | 19 |
dhanāḍhyaṃ māninaṃ śūraṃ rūpavantaṃ priyaṃvadam | yuvānaṃ taruṇaṃ vṛddhaṃ yamonayatinirghṛṇaḥ || 1 || | 20 |
vedavijñānasaṃpannaṃ mūrkhaṃ kāvyakaraṃ naram || rājānaṃ sārvabhaumaṃ ca yamonayati nirdayaḥ || 2 || | 21 |
pāśajālaṃ viniṣkṣipya kaṇṭhe mṛtyusuharṣitaḥ | mārayan mudgareṇa saumānavaṃ nayati kṣaṇāt || 3 || | 22 |
gṛhaṃ dhanaṃ putra kalatra bāndhavān sukhāni rājyāni ca karmajāni | saṃtyajya sarvaṃ manujāḥ prayānti śubhāśubhaiḥ karmayutāḥ svamṛtyum || 4 || itya nityatā || | 23 |
māyī pāśavaṃ kārmapāśamakhilenāstīrya saṃyantraṇātrā sānnetramudīrayanti ca tato mṛtyormukhāttāraṇāt | tasmān mṛtyujitetyayaṃ nigadito lakṣmīśvaī saṃyuto bhaktānāmamṛtatva yogapadavī dāne'mṛtīśaḥ smṛtaḥ || 1 || | 24 |
tasmācchī devī karātpragṛhya vidhipūrvakam | dīkṣāṃ nirvāṇasambhoga dātrī munmanadāyikām || 2 || | 25 |
yāvanna nirmalo hyātmāva * śaive taducyate | patrasthaḥ puruṣaḥ sarvvaṃ vetyatīta manāmayam || 3 || | 26 |
sanniyemyendriya grāmaṃ tattatvaṃ śaktilakṣaṇam | nirmalaṃ na bhaveddevi yāvaccha * na śodhitam || 4 || | 27 |
dīkṣājñānāgninā śodhyamātmānañcaiva nirmalam | ye vidanti na caivānyaṃ vindanti paramaṃ padam || 5 || | 28 |
rudrākṣaṃ ca tripuḍrañca arcanaṃ japameva ca | havipradānaṃ puṣpaṃ ca homodhyānastathaiva ca || 6 || | 29 |
pratiṣṭhā snapanaṃ caiva dīkṣāhīnasya niṣphalam | kimanyai maṃtra vṛndaiśca devatārādhanena vā || 7 || | 30 |
Showing 1 to 30 of 403 entries