Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
aṃśumatkāśyapāgamaḥ | 3 |
(aṃśumadāgamaḥ) | 4 |
5 | |
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || 1 || | 6 |
śaśidharaṃ mahādevaṃ sarvalokaikanāyakam | mahendra madhyagaṃ śāntaṃ pārvatī sahitaṃ param || 2 || | 7 |
devadānavasiddhādyaiḥ sevitaṃ surapūjitam | praṇamya caraṇau deva saṃghaissaha tu kāśyapaḥ || 3 || | 8 |
śuce paramasadbhāva praśāntaṃ sṛṣṭikāraṇam | jagatāmabhivṛddhyarthaṃ yogināmupakārakam || 4 || | 9 |
devānāṃ ca hitārthāya śivajñānasamudbhavam | mahārthamalpagranthaṃ ca karṣaṇādijñānasīmakam || 5 || | 10 |
aṃśumāniti tantraṃ ca tvayoktaṃ hi purātanam | tantraṃ tava ca devānāṃ yantrāṇāmadhikāriṇām || 6 || | 11 |
alpāyuṣyādi dharmāṇāṃ narāṇāṃ cādhikāriṇām | anugrahāntaṃ tatteṣāṃ saṃkṣepādvada me prabho || 7 || | 12 |
sādhu sādhu mahāvipra ! yattvayā paricoditam | durlabhaṃ tadahaṃ vakṣye śṛṇuṣvaikāgramānasaḥ || 8 || | 13 |
puṣyamāsādi ṣaṇmāsā māghamāsetarāḥ śubhāḥ | dakṣiṇe cāśvayuṅmāsaṃ śrāvaṇī kṛttikā tathā || 9 || | 14 |
p. 2) pūjitā dakṣiṇādīnāṃ śeṣā māsā vivarjitāḥ | pauṣṇādityamaghāsvātī sāvitrī tvaṣṭṭa maitrakaḥ || 10 || | 15 |
śravaṇārdrā prajeśastiṣyāśvayuk ca trayottarāḥ | dineṣu pūjitāstvetāḥ pratipatṣaṣṭhi saptamī || 11 || | 16 |
tṛtīyā paṃcamī caiva dvitīyā ca trayodaśī | daśamī tithayaḥ śastāḥ śuklapakṣe viśeṣataḥ || 12 || | 17 |
pratipatpaurṇamāsī ca dvitīyā paṃcamī tathā | tṛtīyā madhyamā khyātā kṛṣṇapakṣe dvijottama ! || 13 || | 18 |
ṣaṣṭhī ca daśamī kṛṣṇe kaniṣṭhā caiva garhitāḥ | sitasaumyaśaśī jīvavārāḥ śreṣṭhatamāḥ śubhāḥ || 14 || | 19 |
teṣāmaṃśodayaṃ horādrekkāṇāścaiva darśitāḥ | śubhameveti vijñeyāḥ tatra śaśyudayaṃ vinā || 15 || | 20 |
kaṭakaṃ taulyamakaraṃ meṣaṃ ca dhanuṣaṃ vinā | meṣarāśyudayaṃ śastaṃ sarvasaṃpatsamṛddhidam || 16 || | 21 |
uccasthānagataścandraḥ saukhyo mitragatastathā | śatrukṣetragataścandro nīcastho'pi dhanakṣayam || 17 || | 22 |
bhaumādityendu rāhuśca saurī vā lagnasaṃsthite | āyuṣyaṃ dhanadhānyaṃ ca kartṛnāśaṃ na saṃśayaḥ || 18 || | 23 |
dhanasthāna gatāḥ krūrā dhanadhānyavināśanāḥ | tathaiva candrasaṃyuktaṃ dhanadhānyavivardhanam || 19 || | 24 |
p. 3) bhrātṛsthānagatāssarve sarvasaṃpat samṛddhidāḥ | bandhusthānagatāḥ pāpāḥ sarvaduḥkha bhayāvahāḥ || 20 || | 25 |
putrasthānagatāḥ krūrāḥ mṛtyupīḍā bhaviṣyati | śatrusthāna gatāḥ sarve sarvaduḥkha bhayāvahāḥ || 21 || | 26 |
bhāryāsthānagatā jīvacandra bhārgāśca vai tathā | āyuṣyaṃ dhanadhānyaṃ ca sarvasiddhipradāḥ sadā || 22 || | 27 |
nidhanaṃ saṃgatāssarve karturnidhanamādiśet | śubhagraho navasthāne sarvasaukhyadhanāvahaḥ || 23 || | 28 |
karmasthāna gatāḥ krūrāḥ sarvevittāyuṣakṣayāḥ | śubhagrahāśca karmasthāḥ sarvavittāyuṣa pradāḥ || 24 || | 29 |
aśubhāśca śubhāścaiva valasthānagatāḥ śubhāḥ | dvādaśastho budho jīvo vittavṛddhiṃ samāvahet || 25 || | 30 |
Showing 1 to 30 of 4,349 entries