Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
tattvasaṃgrahaḥ | 2 |
sadyojyotiḥśivācāryapraṇītaḥ | 3 |
aghoraśivācāryakṛtayā ṭīkayā sahitaḥ | 4 |
śivatvaṃ nirmalaṃ yasya śaśvadviśvavilakṣaṇam | tamahaṃ sarvadaṃ vande śrīmadabhrasabhāpatim || padavākyapramāṇajñaḥ sadyojyotirgurūttamaḥ | sākṣādiva śivo'smābhiralakṣyamativaibhavaḥ || tattvasaṃgrahacandrasya prakāśāya vitānitā | śrīnārāyaṇakaṇṭhena bṛhaṭṭikā śaranniśā || tathāpi khinnabuddhīnāṃ bṛhaṭṭīkāpravistare | hitāya laghuṭīkā'tra mayeyamuparacyate || | 5 |
tatra tāvadatrabhavānācāryaḥ paramaśivapraṇāmapūrvakaṃ prakaraṇakaraṇaṃ pratijānīte- | 6 |
cidacinnetāramajaṃ sarvajñaṃ śaṅkaraṃ praṇamyāham | mandamatibodhahetostattvāni vadāmi saṃkṣepāt || 1 || | 7 |
citāṃ baddhātmanām, acitāṃ ca bindumāyātatkāryāṇāṃ netāram adhiṣṭhitāram, sākṣātparamparayā ca śuddhāśuddhajagadupādānenātmanāṃ yathārhaṃ śuddhāśuddhabhogapradamityarthaḥ | ataśca jagataḥ sanniveśādimattvena kāryatvāt tatkartṛtayeśvarasiddhiriti bhāvaḥ | etena prakṛtipuruṣakarmeśvaravādino'pi nirastāḥ, prakṛtikarmaṇoracetanatvāt, puruṣasya ca samalatvenāsvavaśatvāt | ajaṃ nityanirmalatvāt | śarīrādiyogātmanāpi janmanā rahitam | anena cāsya nityatvaṃ siddham | asya hi jagatkarturanityatve janmādiyogitve vā'cetanatvamanavasthānaṃ ca syāt | kiñca, sarvajñaṃ malarahitatvāt sarvakartṛtvācca | idaṃ cātrākūtam- nāsya jñānaṃ naiyāyikādīnāmiva manaḥsaṃyogādyapekṣam, api tu jñānaṃ svabhāva eva | tasya ca jñeyakāryādyupādhibhedādaupacārikamānantyam | yacchrūyate- | 8 |
tadekaṃ viṣayānantyād bhedānantyaṃ prapadyate | kartṛtvaṃ tadabhinnatvāt tadvadevopacārataḥ || iti | (mṛ0 vi0 5|17) | 9 |
śaṃ sukham apreryatārūpaṃ sarvajñatvasarvakartṛtvātmakaṃ svasāmyamātmanāṃ karotīti śaṅkaraḥ | anena cāsya mokṣapradatvamāha, lakṣyapadaṃ caitat | tamevaṃbhūtaṃ bhagavantaṃ praṇamya kāyavāṅmanobhiḥ prahvībhūya tattvāni pṛthivyādīni saṃkṣepād vadāmi | tattvalakṣaṇamasyābhidheyamityarthaḥ | | 10 |
kimarthamasya prārambho'ta āha- mandamatīti | ayamāśayaḥ- mataṅgādyuktasya tattvalakṣaṇasyātivistṛtatvānmandamatīnāṃ tadavadhāraṇamaśakyam, tatasteṣāṃ saṃkṣepeṇa tattvabodhārthamasyārambha iti | tattvajñānasya paramparayā parāparamokṣasādhanatvāt paramapuruṣārthātmakaṃ prayojanamapyatra sūcitam | tataśca tattvajñānaprakaraṇayorjñāpyajñāpakalakṣaṇastattvajñāna-mokṣayorupāyopeyalakṣaṇaśca saṃbandhaḥ siddhaḥ | gurusaṃpradāyātmakamapi saṃbandhaṃ vakṣyati- bhagavānugrajyotiḥ sarvajño'yamanujagrāha iti | anugrahasyopalakṣaṇatvāt paramaśivāt prabhṛti ātmāntamavicchinnaśāstrasaṃpradāyataḥ siddhāntārthaḥ pratiṣṭhita iti bhāvaḥ || 1 || itthaṃ tattvavyākhyāṃ pratijñāya vyutkrameṇopaneyo'sau śivāya gamanaṃ prati iti śrīmatsvāyaṃbhuvaśrutesteṣāṃ ca saṃhārakrameṇaiva dīkṣāyāṃ śuddhiriti sūcayan saṃhārakrameṇaiva pañcabhūtāni tāvadāha- | 11 |
kṣitijalaśikhipavanāmbarabhūtānyeṣāṃ krameṇa vṛttāni | dhāraṇasaṃgrahapākavyūho dānaṃ ca tadavakāśasya || 2 || | 12 |
kṣitijalaśikhipavanāmbarāṇyeva bhūtānītyarthaḥ | eṣāṃ ca pṛthivyādīnāṃ dhāraṇādibhiḥ kāryaiḥ siddhirityāha- eṣāṃ krameṇeti | tatra saṃgraho'vaṣṭambhaḥ, vyūho'vayavasaṃghaṭṭanam, avakāśasya āspadasya dānamākāśavṛttiḥ | tato avakāśadānātmanā kāryeṇa ākāśasiddhestadabhāvavādinaścārvākāstatpratyakṣavādino mīmāṃsakāśca pratikṣiptāḥ | na cāsya naiyāyikādibhiriva nityatvamiṣyate, vakṣyamāṇavat tanmātrākāryatvād bhuvanādhāratvaśruteśca vyūho'pi vāyukāryāṇāmupalakṣaṇam | yadāhuḥ- sparśaśabdadhṛtikampaliṅgo vāyuḥ iti | kiñca- gandho raso'tha rūpaṃ sparśaḥ śabdo mahīguṇāḥ pañca | toyādīnāmete pūrvaṃ pūrvaṃ vihāya paripāṭyā || taduktaṃ mṛgendre- iti pañcasu śabdo'yaṃ sparśo bhūtacatuṣṭaye || aśītoṣṇo mahīvāyvoḥ śītoṣṇau vāritejasoḥ | bhāsvadagnau jale śuklaṃ kṣitau śuklādyanekadhā || rūpaṃ triṣu raso'mbhassu madhuraḥ ṣaḍvidhaḥ kṣitau | gandhaḥ kṣitāvasurabhiḥ surabhiśca mato budhaiḥ || (vi0 12|27- 29) iti | ata evāśrayādanyatropalabdherākāśaikaguṇaḥ śabda iti yadvaiśeṣikādibhiruktam, yadayuktam, tasya hetoḥ pratyakṣāgamabādhitatvena kālātyayāpadiṣṭatvāt | tathāhi- pratyakṣeṇākāśe pratiśabdaḥ śrūyate, vāyau śakaśakādiḥ, agnau dhamadhamādiḥ, jale chalachalādiḥ, pṛthivyāṃ kaḍakaḍādiḥ | kiñca, bheryādyāśrayeṣvapi śabdā upalabhyanta ityādi vistareṇoktamasmābhiḥ mṛgendravṛttidīpikāyāmiti tata evāvadhāryam || 2 || teṣāṃ ca bhūtānāmasmadādibāhyendriyaparicchedyaguṇatvād ghaṭādivat kāraṇapūrvakatvasiddhestatkāraṇaṃ tanmātrapañcakaṃ siddhamityāha- | 13 |
tadbhūtasamānaguṇaṃ kāraṇamāpūrakaṃ ca tasyaiva | tanmātraṃ bhūtasya hyayaṃ viśeṣo viśeṣarahitaṃ tat || 3 || | 14 |
tadbhūtasamānaguṇaṃ tanmātraṃ tasya bhūtasya kāraṇamupādānamāpūrakaṃ ca poṣakaṃ ca bhavatīti śeṣaḥ | yadāhuḥ- akṛtasya karaṇaṃ kṛtasya parivardhanaṃ ca prakṛtikarma iti | tataśca | 15 |
gandhādipañcaguṇātmakaṃ gandhatanmātraṃ bhūmeḥ kāraṇam, rasādicaturguṇarūpaṃ tu rasatanmātraṃ jalasyetyevamanyat spaṣṭam | anenaiteṣāṃ paramāṇurūpatāmabhidadhānā naiyāyikādayaḥ pratikṣiptāḥ | teṣāmacaitanyatve satyanekatvād mūrtatvācca ghaṭādivat pāṃśvādivadvā kāryatvāvyabhicārāt | tataśca tanmātrādidvāreṇa māyaiva paramakāraṇamiti vakṣyāmaḥ | yadyevaṃ samānaguṇatvād bhūtatanmātrayoḥ ko viśeṣo'ta āha- tanmātraṃ bhūtasyeti | yathāhi pṛthivyādibhūtagatā gandhādayo guṇāḥ proktavadviśiṣṭā upalabhyante, naivaṃ tatkāraṇeṣu tanmātreṣu | tataśca sūkṣmatvādaviśiṣṭaguṇamātrarūpāttanmātravargādbhūtavargasya sthūlatvādviśiṣṭaguṇayogitvaṃ viśeṣaḥ | ata evaiṣāṃ tanmātrasaṃjñāḥ | tacchrūyate- guṇāviśiṣṭāstanmātrāstanmātrapadayojitāḥ (mṛ0 vi0 12|5) iti || 3 || | 16 |
athaiṣāṃ bhūtatanmātrāṇāṃ kāryaśabdavācyatvamindriyādhāratvaṃ cāha- | 17 |
etatkāryaṃ daśadhā karaṇairāviśya kāryate ceṣṭām | avibhutvāt karaṇāni tu kāryamadhiṣṭhāya ceṣṭante || 4 || | 18 |
etāni ca sthūlasūkṣmarūpeṇendriyādhārāṇi sthitānītyuktaṃ mataṅge- tanmātrāṇīha ghaṭavanmahābhūtāni lepavat (vi0 19|21) iti || 4 || | 19 |
atha karmendriyasiddhimāha- | 20 |
vacanādānotsargānandāgamaneṣu karmakaraṇāni | śrotrasparśanadarśanajihvāghrāṇāni buddhikaraṇāni || 5 || | 21 |
vākkarapāyuprajananacaraṇasamākhyāni karaṇāni | utsargo malavirekaḥ | vāgādīni karmākṣāṇi vacānādyāsu kriyāsu karaṇāni siddhānītyarthaḥ | ataśca karmendriyābhāvavādino naiyāyikādayaḥ pratikṣiptāḥ, nākaraṇā kṛtiḥ saṃbhavati yataḥ | nanu bhrūlatotkṣepādīnāmapi kriyātvāt karmendriyānantyaprasaṅga iti cet, tanna, teṣāṃ tvagindriyavat sarvaśarīravyāpakatvenā[na]bhyupagamāt, hastādereva bhrūkṣepaṇādivyāpārastattatsaṃjñākṛtaḥ, tattadindriyaśaktīnāṃ tatra tatra viśeṣādhiṣṭhānādityavirodhaḥ | buddhīndriyāṇyucyante- śrotrasparśaneti | spṛśyate'neneti sparśanaṃ tvagindriyameva | darśanamapi cakṣureva || 5 || | 22 |
atha kairvyāpāraireṣāṃ siddhirityāha- | 23 |
pratyekaṃ śabdādiṣveṣāmālocanaṃ vṛttiḥ | iti daśadhā karaṇaṃ bahiricchāsaṃrambhabodhavṛttyanyat || 6 || antaḥkaraṇaṃ trividhaṃ cittāhaṅkārabuddhinirvācyam | utpattirahaṅkārāccittabahiṣkaraṇabhūtayonīnām || 7 || | 24 |
eṣāṃ śrotrādīnāṃ yathākramaṃ śabdasparśarūparasagandheṣu viṣayeṣu ālocanaṃ grahaṇam | pratyekamasādhāraṇaṃ vṛttiḥ | śabdādigrahaṇānyathānupapattyā teṣāṃ siddhiriti bhāvaḥ | itthaṃ | 25 |
bahirdaśaprakāraṃ bāhyendriyaṃ jñeyamiti śeṣaḥ | antaḥkaraṇasiddhimāha- antaḥkaraṇamiti | bāhyakaraṇādanyadantaḥkaraṇaṃ trividham | manobuddhyahaṅkārākhyam | teṣāṃ ca kramādicchādayo vyāpārā ityāha- icchāsaṃrambhabodhavṛttīti | tatrecchāśabdena saṃkalpākhyamavadhānamekāgratāparaparyāyamucyate | tacca dṛkkriyātmakatvād buddhyahaṅkārakāryād bāhyagrāhakaparāmarśātmano bhinnam, tayoḥ pratyayarūpatvāt | ato yasyaitatkāryaṃ tanmana iti manaḥsiddhiḥ | tacca manaḥ saṅkalpenāntareṇa bāhyendriyādhiṣṭhānena ca dvidhādhikārītyuktaṃ mataṅge- dvidhādhikāri taccittaṃ bhokturbhogopapādakam | bahiḥ karaṇabhāvena svocitena yataḥ sadā || indriyāṇāṃ tu sāmarthyaṃ saṅkalpenātmavartinā | karotyantaḥsthitaṃ bhūyastato'ntaḥkaraṇaṃ manaḥ || (vi0 18|81-82) iti | mṛgendre'pi- devapravartakaṃ śīghracāri saṃkalpadharmi ca (vi0 12|7) iti | tatra ca devaśabdenendriyāṇyucyante | indriyādhiṣṭhātṛtvaṃ ca tatraiva sādhitam- ātmendriyārthanaikṛṣṭye sarvadaivāpravṛttitaḥ | pravṛttikārakāstitvaṃ yuktito'pyavasīyate || (vi0 12|9) iti | tataścāvibhutvāt pratyātmaniyatatayā'nekatvācca kāryatvaṃ manasaḥ | tathā saṃrambhaḥ prayatnātmako'haṅkārakārya eva | yaduktam- saṃrambho'haṅkṛtervṛttiḥ (bho0 kā0 33) iti | sa ca jñānaśaktyāśrayabhūtayā bodhādhyavasāyavatkriyāśaktyāśrayabhūtayā bhavati | ayameva prāṇādirūpasyāntarasya vāyoḥ pravṛttinimittam | yadāhuḥ- preraṇākarṣaṇe vāyoḥ prayatnena vinā kutaḥ (pra0 vā0 1|54) iti | kiñca, grāhyaparāmarśātmano buddhikāryāt pratikṣaṇamanekarūpasyātyantavilakṣaṇasya ekarūpasyāhamiti grāhakaparāmarśasya yatkaraṇaṃ so'haṅkāra ityahaṅkārasiddhiḥ | na cāyaṃ tattvāntarāṇāṃ kāryaḥ, teṣāṃ svakāryaireva siddheḥ, kāryāntarahetutve pramāṇābhāvāt, anekatattvaparikalpanābhāvaprasaṅgāccā | evaṃ bodho grāhyādhyavasāyo buddhivṛttiḥ | tathāhi- dvividho'tra bodho'dhyavasāyātmako'nadhyavasāyātmakaśca | tatra yo'nadhyavasāyātmakaḥ sarvadā grāhakarūpeṇaiva bhāsamāna ātmasvabhāva eva | yastvadhyavasāyarūpaḥ sa utpannatvopapttyā'nityatvenāva-bhāsamāno na puṃsvabhāvaḥ, nityasyānityasvabhāvatvāyogāt | na ca nityo'sāvanubhūyate, ato'yaṃ yasya svabhāvaḥ sā buddhiḥ | tadāhuḥ- asti hyālocanajñānaṃ prathamaṃ nirvikalpakam | bālamūkādivijñānasadṛśaṃ śuddhavastujam || tataḥ paraṃ punarvastudharmairjātyādibhiryayā | buddhyā'va-sīyate sāpi pratyakṣatvena saṃmatā || (ślo0 vā0, pratyakṣa0 112, 120) iti | kiñca, dharmādyāśrayatayāpi buddhisiddhiḥ śrūyate- bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ | sāttvikā vyatyayenaite rāgamutsṛjya tāmasāḥ || (mṛ0 vi0 10|24) iti | ayamabhiprāyaḥ- karmaṇo dharmādharmātmano'nuṣṭhānarūpasya tatkṣaṇameva nāśāt tajjanyo'pūrvākhyaḥ saṃskāraḥ kālāntaraphalaśrutyanyathānupapattyā kalpyate | sa ca nātmani saṃbhavati, avikāritvāt, karmaṇāṃ ca kṛṣyādīnāmātmasaṃskārakatvādṛṣṭeḥ, api tu jaḍa eva | yatra tāni saṃskāraṃ kurvanti, sā dharmādyaṣṭaguṇā buddhiriti | evaṃ jñānādisaṃskāre'pi vācyam | te ca bhāvāḥ siddhyādipratyayabhedena śatatrayasaṃkhyā bhavantītyuktamanyatra | itthaṃ karaṇavargaṃ prasādhya tatra teṣāṃ kasmādutpattirityāha- utpattirahaṅkārāditi | tatra manaso buddhīndriyāṇāṃ ca sāttvikāt taijasākhyādahaṅkāraskandhādutpattiḥ, karmendriyāṇāṃ tu rājasād vaikārikākhyāt, bhūtayonīnāṃ ca tanmātrāṇāṃ tāmasād bhūtādisaṃjñādevaṃ trividhādahaṅkārādeṣāmutpattiḥ | | 26 |
yaduktaṃ mṛgendre- śrotraṃ tvakcakṣuṣī jihvā nāsā ca manasā saha | prakāśānvayataḥ sāttvāstaijasaśca sa sāttvikaḥ || vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajodbhavāḥ | karmānvayād rajobhūyān gaṇo vaikāriko'tra yaḥ || śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ | guṇāviśiṣṭāstanmātrāstanmātrapadayojitāḥ | prakāśakarmakṛdvargavailakṣaṇyāt tamodbhavāḥ | prakāśyatvācca bhūtādirahaṅkāreṣu tāmasaḥ || (vi0 12|3-6) iti | ataśca buddhīndriyadvāreṇa taijasenāhaṅkāreṇātmano jñānaśaktirunmīlyate | vaikārikeṇāpi karmendriyadvāreṇa kriyāśaktirunmīlyate | tasyā malinatvāt tadapekṣayā yataḥ | eṣāṃ ca sāttvikādivyavahāraḥ sattvādiguṇabāhulyāt | nāmiśraṃ pariṇamata iti nyāyānna tvekajanakaṃ bhavati || 6-7 || | 27 |
mahato'haṅkārasya tu mahataśca guṇatrayājjanma | sattvaṃ rajastamaśca prakhyāvyāpāraniyamarūpāśca || 8 || | 28 |
ahaṅkārasya tu buddherjanma buddheśca guṇatattvāt | taduktaṃ sāṃkhyairapi- prakṛtermahāṃstato'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ (sāṃ0 kā0 22) iti | nanu vaiśeṣikādibhirniyataviṣayatvād bhautikānīndriyāṇīṣyante | tadayuktam, cakṣurādinā bhūtāntaragatasya guṇasya bhūtāntarāṇāṃ karmasāmānyādeśca grahaṇāt | taduktaṃ bhogakārikāsu- bhautikatvācca niyame karmasāmānyayoḥ sphuṭam | devebhyo buddhayo na syuḥ samavāye ca dehinām || (ślo0 40) iti | yaduktaṃ kārakatvāviśeṣe'pi naiṣāṃ viṣayaniyatasvabhāvabheda iti, tadapyutpattibhedādikṣuvikārāṇāṃ guḍakhaṇḍaśarkarādīnāmiva bhaviṣyatīti na kiñcidetat | atha guṇatattvamāha- sattvaṃ rajastama iti | prakāśapravṛttiniyamāḥ sattvādīnāṃ kramād vyāpārā ityarthaḥ | eṣāṃ ca sūkṣmadehadvāreṇa samastamāyākāryeṣu vyāpakatvamasti | prakāśādayaścānyāsāmapradhānānāṃ guṇavṛttīnāmupalakṣaṇam | tathāhi- sthairyadhairyādayo'pi sattvasya vṛttayaḥ, krauryaśauryādayo'pi rajasaḥ, tamasastvaratimāndyādayo'pītyuktaṃ mataṅgādau || 8 || | 29 |
nanu guṇā eva prakṛtiriti sāṃkhyāḥ, tadayuktamityāha- | 30 |
Showing 1 to 30 of 163 entries