Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
6025 | 1 |
pṛ0 1a) oṃśrīgaṇeśāyanamaḥ śrī balāmukhyainamaḥ śrīīśva ruvāca devadeveśivakṣyā mirahasyamuttamottamaṃ pa | 2 |
pṛ0 1ba) ṭalaṃvagalāmukhyāgopyaṃku rusurārcite vidyeyaṃvaga lāmukhyāḥprabhāvasahitā kalau yasyakasyanadātavyā | 3 |
pṛ0 2a) durlabhābhuvanatraye prātaḥkṛ tyaṃcasaṃpādyacakrapūjāṃsamā caret pūjāṃkṛtvājapenmaṃtraṃ caturvargaphalapradam tārā | 4 |
pṛ0 2ba) catottulā(tottalā)śyāmātāriṇī camanonmanā vaiṃdavaiśībha gāvāsādevatābagalāmu khī yatrakutrasthitaṃmaṃtrī- | 5 |
pṛ0 3a) ścāṣṭasiddhipradāyakaḥ nata syasaṃbhaveśakrastatrarogo navādhyate tasmātugopanī yaiṣāśrīvidyābagalāmukhī | 6 |
pṛ0 3ba) asyāmaṃtraṃjapedrātrauyathāśa ktyācasādhakāḥ madhyāhneta syadeveśivaśībhavatideva tā adyāhaṃtavasadbhaktyāmaṃ | 7 |
pṛ0 4a) troddhāraṃtuvadmyaham yaṃtroddhā raṃmaheśānikurugopyaṃsva yonivat praṇavaṃpūrvamuddhṛ tyasādhakastadanaṃtaram | 8 |
pṛ0 4ba) viyadbhūmiratībiṃduṃyoja yanviṃdumuttamam maṃtraṃcadvi śirojñeyaṃtataḥpallavamu ddharet bagalāmukhivaida- | 9 |
pṛ0 5a) tvāsarvaduṣṭamukhaṃpadaṃ vācaṃ staṃbhayadvirdatvājihvāṃkīla ya vuddhiṃvināśayaddhiḥsyā nmṛtsnāvījaṃcatāravam | 10 |
pṛ0 5ba) aṃtepiṭhadvayaṃdadyādeṣamaṃ travaraḥsmṛtaḥ catvāriṃśa tpaṃcavarṇāmaṃtroyaṃbhuktimu ktidaḥ prakāśaṃcapravakṣyā | 11 |
pṛ0 6a) miśṛṇudeviyathākramaṃ paraṃ tugopanīyaṃcadurjanādveṣi tāttathā prakāśaṃ oṃhlīṃba galāmukhisarvaduṣṭamu- | 12 |
pṛ0 6ba) khaṃpadaṃvācaṃstaṃbhayastaṃbhaya jihvāṃkīlaya 2 vuddhiṃvi nāśaya 2 hlīṃoṃsvāhā 25 asyanāstisureśāninyāsa | 13 |
pṛ0 7a) doṣaḥkadācana novighnonai vamācāronaivaṃprativiparya yaḥ sākṣādamṛtarūpoyaṃdu rlabhaṃbhagalāmanuḥ || | 14 |
pṛ0 7ba) ekalakṣaṃmaheśānipuraśca ryāvidhiḥsmṛtaḥ asyasmara ṇamātreṇakoṭihatyāpraṇa śyati dhyānamasyāḥpravakṣā | 15 |
pṛ0 8a) migopanīyaṃkalaunṛbhiḥ athadhyānaṃ udyatsūryasahasrābhāṃmuṃḍamālā vibhūṣitām pītāṃvarāṃpī tapriyāṃpītamālyavi | 16 |
pṛ0 8ba) bhūṣitām pītāsanāṃśava gatāṃghorahāsāsmitānanāṃ gadārirasanāhastāṃmudgarā yudhadhāriṇīm nṛmuṃḍarasa | 17 |
pṛ0 9a) nāṃvālāṃtaptakāṃcanasanni bhām pītālakāṃsmayamayīṃ madhupānaparāyaṇāṃ nānābha raṇabhūṣāḍhyāṃsmarehaṃ | 18 |
pṛ0 9ba) vagalāmukhīm itidhyānaṃ mayāproktaṃtriṣulokeṣudurla bham yaṃtroddhāraṃpravakṣyāmiku rugopyaṃkalaubhuvi ādauṣa | 19 |
pṛ0 10a) ṭkoṇamuddhṛtyacordhvamākarṣa yetpunaḥ trikoṇaṃsaṃkṣipenma dhye yaṃtrasyādhaḥsureśva ri trikoṇaṃtucarenmadhyetrikoṇeviṃ | 20 |
pṛ0 10ba) dumullikhet aṣṭakoṇami daṃyaṃtraṃvṛttarekhātrayāṃkita m vahiścaturdalaṃproktaṃvṛtta rekhātrayaṃpunaḥ tadvahistuca | 21 |
pṛ0 11a) turdvāraṃcaretsādhakasattamaḥ yaṃtreśaṃvagalāmukhyāḥśatroḥ staṃbhanakārakaṃ adātavyaṃma heśānigopanīyaṃpraya- | 22 |
pṛ0 11ba) tnataḥ vaśyārthecalikhetsuvarṇe mohanārthecarājate staṃbhanā rthecatāmrecamāraṇārthepilo hite uccāṭanārthecalikhetkāṃ | 23 |
pṛ0 12a) syapātrecasādhakaḥ idaṃyaṃtrata raṃgopyāprabhāvasahitaṃkalau yaṃtremūlaṃvibhajyāśu yaṃ tradevīsamarcayet | | 24 |
pṛ0 12ba) ūrdhvaṃtāraṃnarodadyāttadadhomṛ ttikākṣaraṃ tadadhordhvaṃnaroda dyācchivavījamadhastataḥ ta movījaṃtadadhastānsuvījaṃ | 25 |
pṛ0 13a) tadadhaḥsmṛtam śūnyavījaṃ catadadhastadhodamṛtatāra kam yaṃtramadhyelikhedviṃ dauṭhadvayaṃsādhakottamaḥ | 26 |
pṛ0 13ba) devīnāmānivakṣyāmiśṛṇu pārvatitattvataḥ totalātā riṇītārāśītalācamano nmanā vaikharīkhecarīśyāmā | 27 |
pṛ0 14a) navamīvagalāmukhī eteyaṃ traḥsadāpūjyaḥsādhakaiḥśubha vāṃchitiḥ trikoṇepūjayenmaṃ trīdeveśīṃvagalāmukhīṃ e | 28 |
pṛ0 14ba) tāpūjyaḥsadāmaṃtrairyaṃtrama dhyesureśvari vahirdaleṣu saṃpūjyaḥcatusraḥsādhako ttamaiḥ tadvahiraṣṭapatreṣu | 29 |
pṛ0 15a) pūjanīyāścadevatāḥ vālā bhargaśikhādurgābhavānībha drakālikā bhagāvāsāmahā māyādevatāvaiṃdaveśvarī e | 30 |
Showing 1 to 30 of 304 entries