Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrībodhapañcadaśikā | 2 |
mahāmāheśvarācāryābhinavaguptapādaviracitā | | 3 |
śrīgaṇeśāya namaḥ || | 4 |
śrīśāradāmbāyai namaḥ || | 5 |
iha khalu śivādvayaśāsanāmbhodhipāradṛśvā śrīmān mahāmāheśvaro'bhinavaguptākhya ācāryavaro'titīkṣṇapratibhāprasādātiśayato'vagāhanīyeṣu śaivāgameṣu keṣāñcidanugrāhyāṇāṃ śiṣyāṇāṃ natisaukumārya paryālocyānāyāsameva trikaśāstrasaṃpradāyajijñāsūṃstānupadidikṣuḥ pañcadaśabhiḥ ślokaistatpratibodhanāya śāstrārthamupanibadhnāti | tatrādau nityoditasaṃvitprakāśasyāvabhāsane pramāṇavyāpārābhāva iti pratipādayannāha - | 6 |
anastamitabhārūpastejasāṃ tamasāmapi | ya eko'ntaryadantaśca tejāṃsi ca tamāṃsi ca || 1 || | 7 |
svatantraśivaprakāśo hi sarvābhāsakaḥ sadodito na svaṃ prakāśayituṃ prakāśāntaramapekṣate svaprakāśatvāt tasyā'stoditatvābhāvāt sakṛdvibhāto'yamātmā iti nahi draṣṭurdaṣṭrerviparilopo vidyate'vināśitvāt iti śruteḥ | (bṛ0 ā0 4|3|23|) ya eko'dvitīyo'rkādīnāṃ tejasāṃ pramāṇādiprakāśānāṃ ca tathā madamūrchādyavasthārūpāṇāṃ tamasāṃ bāhyāprakāśānāmantaravasthitatvāt tadanuprāṇako bahirapi tasyaiva saṃvitprakāśasya sattvāttadantareva tānyarkādīnāṃ tejastamāṃsi svasattāmupayānti | | 8 |
p. 2) | 9 |
nahi bhārūpaṃ saṃvitprakāśaṃ vinā kimapi ghaṭādi bhāvajātaṃ prakāśamānatāmeti te ca prakāśā astaṃ yānti udayanti ca | prakāśaḥ punarastodayānākalitaḥ pramāṇānāmapi jīvitarūpaṃ mūlapramāṇaṃ tamarkādiprakāśaḥ kaścidavabhāsayituṃ na śaknoti tasya prakāśyatvāt svābhāsane'pyasamarthasya kathaṃ paraṃ bhāsayituṃ prāgalbhyaṃ pratyuta svābhāsane'pi saṃvitprakāśamevāpekṣate sa iti svaprakāśatvādarkādīnāṃ sa eva bhāsakaḥ | yaduktam - | 10 |
yanna sūryoṃ navā somo nāgnirbhāsayate'pi ca || nacārkasomavahṇīnāṃ tatprakāśādvinā mahaḥ || | 11 |
kimapyasti nijaṃ kintu saṃviditthaṃ prakāśate | (taṃ0 3 | 115) | 12 |
iti | tathā gītāsu - | 13 |
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ | yadgatvā na nivartante taddhāma paramaṃ mama || (bha0 gī0 11|56) | 14 |
abodho'pi na bodhyamāno bodhādbhidyate'nyathā tatsattvānupapatteriti sthityā khapuppāderapyasato vyāpakatvādaparicchinnaḥ saṃvitprakāśo viśvatra nirnirodhāvaraṇaṃ tattadvaicitryātmanā vijṛmbhate ityetena kimapi pramāṇādi tatra sarvajīvitabhū nopayujyate ityuktaṃ bhavati || 1 || | 15 |
evaṃ saṃvitprakāśaḥ prakāśyaṃ prameyaṃ prakāśayatīti prakāśaprakāśanīyabhāve siddhe kathaṃ śivādvayabhāva ityāśaṃkyāha - | 16 |
sa eva sarvabhūtānāṃ svabhāvaḥ parameśvaraḥ | bhāvajātaṃ hi tasyaiva śaktirīśvaratāmayī || 2 || | 17 |
sa eva parameśvaraḥ svatantraciddhanatāsaparamārthaḥ sarvabhūtānāṃ samagrāṇāṃ śivādisakalāntānāṃ pramātṛvargāṇāṃ sakalānāṃ prameyavargāṇāṃ ca ubhayeṣāṃ prāhyagrāhakarūpāṇāṃ sphurattātmānuttaraprakāśavapuḥ svabhāvo'nyathā - | 18 |
p. 3) | 19 |
yattatra nahi viśrāntaṃ tannabhaḥ kusumāyate | (taṃ0 8|3) | 20 |
iti sthityā saṃvitprakāśādbhinnasyā'satvānna kimapi prakāśeta | etadeva hi pārameśvaryamananyāpekṣaṃ svātantryaṃ yattattadaniyataviśvavaicitryeṇa svecchayaiva svātmabhittau samunmīlanaṃ tatrāpi niyatākāradhāritve aiśvarya vighaṭeta | yaduktamācāryeṇaiva - | 21 |
asthāsyadekarūpeṇa vapuṣā cenmaheśvaraḥ | maheśvaratvaṃ saṃvittvaṃ tadatyakṣyaddhaṭādivat || (taṃ0 3|100) | 22 |
kevalaṃ vedyavedakatvarūpasya vyavahārasya māyābhūmau kalpitapramātrapekṣayā tātkālikī vyavahniyamāṇatā | yaduktamīśvarapratyabhijñāyām - | 23 |
kevalaṃ bhinnasaṃvedyadeśakālānurodhataḥ | jñānasmṛtyavasāyādivyavahāro'nubhūyate || (ī0 pra0 1|5|21) | 24 |
iti | vastutastu sadaivābhinnaprakāśamayo'nuttarānākhyeyasaṃvitsvabhāvaḥ parameśvaraḥ eva svātmocchalattayā tattadviśvabhāvaparisphuraṇena cakāstītyarthaḥ | etadeva hetudvārā spaṣṭaṃ nirūpayannāha bhāvajātamiti tasyaiva parameśvarasya hi yasmādīśvaratāmayī śaktiraiśvaryaṃrūpaṃ svātantryameva vācyavācakātmaviśvapadārthamayaṃ bhāvajātaṃ bhavati yaduktaṃ maṅgalāyām - | 25 |
śaktayo'sya jagatkṛtsnaṃ śaktimāṃstu maheśvaraḥ | | 26 |
itinītyā svātantryameva jagadātmanā prathate ityarthaḥ | yaduktam - | 27 |
bodho hi bdharūpatvādantarnānākṛtīḥ sthitāḥ | bahirābhāsayatyeva drāk sāmānyaviśeṣataḥ || (taṃ0 1|257) | 28 |
iti | tatheśvarapratyabhijñāyām - | 29 |
cidātmaiva hi devo'ntaḥ sthitamicchāvaśādbahiḥ | yogīva nirupādānamarthajātaṃ prakāśayet || ī0 pra0 (1|5|7) | 30 |
Showing 1 to 30 of 178 entries