Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1) | 2 |
brahmayāmale mātṛṇāmutsavam | | 3 |
hariḥ oṃ | | 4 |
mātṛṇāmutsavaṃ vakṣye śṛṇu brahmanyathākramam | purā kṛtayugasyādau devāśca siramaisvaraiḥ || | 5 |
devaiśca rodhanaṃ kṛtvā dārukena mahānṛpa | devāssañcintitassarve dārukāhvaya kāraṇam || | 6 |
dārukassa vayasmṛtya vayau vātha kathaṃ harim | tacchrutvā hariḥ proktaḥ striyaṃ sṛṣṭiti tadvada || | 7 |
evaṃ śrutvā tu deve hyaikaikaṃ sṛṣṭivat striyam | brahmāṇi brahmasaṃbhūtā māheśvarī maheśvarāt || | 8 |
kaumārīskandasaṃbhūtā vaiṣṇaī viṣṇusaṃbūtā | vārāhī yamasaṃbhūtā indrāṇi indrasaṃbhavā || | 9 |
eteṣāṃ mātaro deva yuddhaṃ vai dārukena tu | mātṝṇāṃ durbalaṃ gachet prabalena mahāsuraḥ || | 10 |
mātṝṇāṃ saṃbhūyanodbhūtā ekavīraparātparā | paramekāṃśamevantu parameśvaralocane || | 11 |
jayate bhadrakālī tu dārukāvadhakāriṇīm | dārukaṃ hṛdayaṃ bhitvā rudhiraṃ māṃsacarcitam || | 12 |
āpūrṇāyāhṛdaṃ sarvaṃ hariṣṇyāṇītyupakramam | tacchrutvā īśvaro devī nṛttaṃ kṛtvā tu śāmyati || | 13 |
p. 2) | 14 |
śāntyantu sarva devebhyo cāmuṇḍaparameśvari | tāsāṃ vai mūrtibhedantu śṛṇu brahma yuge yuge || | 15 |
kṛtayuge koṭimūrti mūrtayaḥ parikīrtitāḥ | prakarālya titīkṣṇākṣī vidyujjihvā vijṛṃbhiṇī || | 16 |
kṣobhiṇī mohinī caiva tathā yonimukhī bhavet | adhomukhī ca vikhyātā tathā raudramukhī bhavet || | 17 |
kṛṣṇā caiva tu kṛṣṇākṣī tathā ca śyāmalā bhavet | tryambakī gomukhī caiva snehākhyā ca tathā parā || | 18 |
bhaganonmukhī vikhyātā mūrtayaṣṣoḍaśasmṛtā | etāśca mūrtayo jñeyā mātṛkāśca prakīrtitā || | 19 |
kṛṣṇākṛṣṇatarā jñeyā śvetāśvetatarā bhavet | raktāraktatarā jñeyā pītāpītatarā bhavet || | 20 |
vikhyātā mūrtayo jñeyā mūrtayasyuḥ prakīrtitā | bhadrakāli tu cāmuṇḍī sadā vijayavarddhinī || | 21 |
nāśaimastu śirodbhutā kaliyuge prakīrtitā | etairmūrtayo jñeyā sadā śāntikaro bhavet || | 22 |
tasyāssarva prayatnena caturmūrtiḥ prapūjayet | daśaśāntikaraścaiva nṛpāṇāṃ vijayaṃ bhavet || | 23 |
sarvapāpaharaṃ śāntaṃ sadā vijaya saṃbhavam | caturbhūti vidhānena mātṛpūjāśca kārayet || | 24 |
iti brahmayāmale śatasahasrasaṃhitāyāṃ mātrotsavo nāma prathamaḥ paṭalaḥ || 1 || p. 3) | 25 |
ataḥ paraṃ pravakṣyāmi devyādeśavidhiṃ param | grāme ca nagare caiva pattane kheṭakepi ca || | 26 |
tīrthasthāne'tha saumye vā samudre parvatapārśvayoḥ | parvate ca vane caiva nadīnāṃ rājadhānike || | 27 |
indrāyāṃ vijayaṃ caiva āgneyegnibhayaṃ bhavet | dakṣiṇe cāpamṛtyuśca nairṛtyāṃ vyādhipīḍitam || | 28 |
vāruṇyāṃ varṣanāśantu vāyavyāṃ rogamāviśet | saumyāyāṃ sarvasaṃsiddhiraiśānyāmaṣṭasiddhidam || | 29 |
uttaradvārato bāhye somasūtrasya pūrvataḥ | śatadaṇḍāntaraṃ kṛtvā sarvasiddhikaraṃ param || | 30 |
Showing 1 to 30 of 2,117 entries