Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
atha | 1 |
bṛhannīlatantram | | 2 |
prathamaḥ paṭalaḥ | | 3 |
oṃ śrīgaṇeśāya namaḥ | namastārāyai | | 4 |
kailāsaśikharāsīnaṃ bhairavaṃ kālasaṃjñitam | provāca sādaraṃ devī tasya vakṣaḥsamāśritā || 1-1 || | 5 |
purā pratiśrutaṃ deva kālītantraprakāśane | nīlatantraprakāśāya tad vadasva sadāśiva || 1-2 || | 6 |
yasya vijñānamātreṇa vijayī bhuvi jāyate | yaj jñātvā sādhakāḥ sarve vicaranti yathā tathā || 1-3 || | 7 |
yasya vijñānamātreṇa kavitā cittamodinī | jāyate ca mahādeva tattvaṃ tat kathayasva me || 1-4 || | 8 |
śrīmahākālabhairava uvāca | | 9 |
śṛṇu sā(dhvi) varārohe sarvārthasya pradāyini | tattvaṃ tat kathayiṣyāmi tava snehād gaṇādhipe || 1-5 || | 10 |
nīlatantraprakāśāya pratijñāsīnmama priye | tasmāt kathyaṃ maheśāni śṛṇu(ṣva) kamalānane || 1-6 || | 11 |
guhyād guhyataraṃ tantraṃ na prakāśyaṃ kadācana | tantrasyāsya prakāśācca siddhihānirna saṃśayaḥ || 1-7 || | 12 |
yadgṛhe nivaset tantraṃ tatra lakṣmīḥ sthirāyate | rājadvāre śmaśāne ca sabhāyāṃ raṇamadhyataḥ || 1-8 || | 13 |
(p. 2) nirjane ca vane ghore (śvā)padaiḥ paribhūṣite [paripūrite pāṭhāntaram |] | māhātmyāt tasya deveśi camatkārī bhavet priye || 1-9 || | 14 |
tasmāt sarvaprayatnena gopanīyaṃ prayatnataḥ [viśeṣataḥ kha pāṭhaḥ |] | tantrarājaṃ nīlatantraṃ tava snehāt prakāśyate || 1-10 || | 15 |
gopanīyatamaṃ devi svayoniriva pārvati | viśeṣaṃ mantrarājasya kathitavyaṃ varānane || 1-11 || | 16 |
yajjñātāt sādhakāḥ sarve sarvaiśvaryamavāpnuyuḥ | sārāt sārataraṃ devi sarvasārasvatapradam || 1-12 || | 17 |
nityapūjāṃ mantrarājaṃ māntropāsanikaṃ vidhim | puraścaryāṃ ca naimittakāmyānāṃ niyamaṃ tathā || 1-13 || | 18 |
niyamaṃ ca rahasyānāṃ kumārīpujanakramam | mantrāntaraṃ ca deveśi puraścaryāṃ viśeṣataḥ || 1-14 || | 19 |
phalaṃ stotraṃ viśeṣeṇa kathitavyaṃ varānane | bhāvānāṃ nirṇayaṃ vācyaṃ pūjāntaravidhiṃ tathā || 1-15 || | 20 |
homasya niyamaṃ vācyaṃ vāsanātattvanirṇayam | guptapūjāṃ guptamantraṃ tathā guptajapakramam || 1-16 || | 21 |
svarṇarūpyādikaraṇaṃ sūtabhasma tathaiva ca | sūtasya nirṇayaṃ vācyaṃ tathā ṣaṭkarmalakṣaṇam || 1-17 || | 22 |
vidyotpattiṃ viśeṣaṇa kathayiṣyāmi tacchṛṇu | | 23 |
śrīdevyuvāca | | 24 |
idānīṃ śrotumicchāmi tāriṇīṃ bhedasaṃyutām || 1-18 || | 25 |
saparyābhedasaṃyuktāṃ mahāpātakanāśinīm | | 26 |
śrīśiva uvāca | | 27 |
siddhavidyāṃ mahādevi māyāmohanakāriṇīm || 1-19 || | 28 |
(p. 3) śṛṇu cārvaṅgi deveśi sarvasārasvatapradām | sarvabījaṃ samuddhṛtya dvitīyaṃ bījakaṃ śṛṇu || 1-20 || | 29 |
jṛmbhaṇāntaṃ tyaktapārśvaṃ prasthānavārakaṃ yutam | turīyasvarasaṃyuktaṃ candrabinduvirājitam || 1-21 || | 30 |
Showing 1 to 30 of 3,067 entries