Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
ifp transcript 1061 || caturvedārthatātparyasa"ngrahaḥ || | 2 |
pṛ0 1) yasmai namo bhavati yasya guṇāḥ samagrāḥ nārāyaṇopaniṣadā yadupāsanoktam | yo naḥ pracodayati buddhimarikṣatau ya- staṃ tvāmananyagati īśvara saṃśrayāmi || 1 || | 3 |
vedeṣu vā tadanuyāyiṣu vā vicārya tantreṣu vākyamakhilaṃ pratipādakaṃ te | tātparyasaṃgrahamahaṃ vidadhe ? mahyaṃ prasīda naya māmṛjunā pathātvam || 2 || | 4 |
mantrārthavādavidhibhirbahudhā vibhakto yaḥ śabdarāśiranapekṣatayā pramāṇam | so'yaṃ vimatsaravimṛṣṭaparārthatattvo vedaḥ prakāśayati kevalamīśvaraṃ tvām || 3 || | 5 |
pṛ0 2) śabdo'yamīśvara iti śrutigocaraḥ sa- nnānīlakaṇṭhamavataṃsitacandrarekham | tvāmeva bodhayati nātha nijārthapoṣā- danyaṃ punaḥ prakaraṇādinipīḍanena || 4 || | 6 |
śabdastavāyamabhidhānamananyaśabdo naighaṇḍukāśśivapadādivadenamāhuḥ | vastusvabhāvakṛtameva tu pūjyabhāvaṃ brūte maheśvara mahānparamaśca śabdaḥ || 5 || | 7 |
yasyopasarjanamasau paramo mahān vā śabdastadarthamabhidhātumalaṃ prakṛṣṭam | śabdena pūjyavacanena samāsyamānaṃ pūjāṃ bravīti yadi śabdavidaḥ pramāṇam || 6 || | 8 |
nānīśvaraṃ bhavitumarhati viśvametat bāhyeśvaraṃ ca nitarāmayathāpramāṇam | tallokavedaviditeśvaravarjanena ko'yaṃ bhramaḥ katicidīśvaramanyamāhuḥ || 7 || | 9 |
pṛ0 3) viśvaṃ nirīśvaramidaṃ jagadāha sāṃkhyo yogaśca seśvaramubhāvanuvādino'nye | natveva sambhavati seśvaratāṃ bruvāṇāḥ padmāsanādibhiranīśvaraśabdavācyaiḥ || 8 || | 10 |
aiśvaryamagryamanapāyinabandhanaṃ te yadbhūtaramyanamasāmasi pātramekam | tatprāyaśaḥ śrutiṣu durlabhameva vākyaṃ muktvā namo bhavati yatra tava prasa"ngam || 9 || | 11 |
deva tvadekaviṣayāṇi namāṃsi puṃsāṃ yasmai namaḥ śrutibalādavadhārayāmaḥ | devāntareṣu vihitānyapi tānyamuni srotāṃsi sāgara iva tvayi saṃpatanti || 10 || | 12 |
yasmai namaśrśrutiranūdya namasvinaṃ tvā- mekā niyojanamuvāca paśoḥ kapardin | anyā ca divyaśiśumāraśiśo bhavantaṃ śakyaṃ taditthamubhayena namo vidhātum || 11 || | 13 |
pṛ0 4) śrutyordvayorapi namasvinamuccamānaṃ tvāmeva taṃ tamanusaṃdadhataḥ pradeśam | śaṃsanti mandamatayo'pi kimāpatantaṃ madhyandine'pi savitāramapahnuvīran || 12 || | 14 |
karmaiva śūladhara śūlagavaṃ tvadīya mantrā bhavantamakhilāḥ pratipādayanti | tvāmantareṇa namasā kṛtalakṣaṇāya kasmai paśuṃ niyujāma mayājayatvam || 13 || | 15 |
a"ngāntareṣu vibudhāntarasaṃskṛteṣu yaḥ śiṃśumāraśirasāḥ pariśiṣyase tvam | tasmai namo bhavitumīśvara sāmpramaṃ te devāntarāya na kathañcidanīśvarāya || 14 || | 16 |
yā vajriṇī bhavati śa"nkaraśa"nkhinī yā mudrā ca yā kamalinī bharatopadiṣṭā | tābhirbhavantyabhinayā vibudhāntarāṇāṃ maulispṛśā karapuṭāñjalimudrayā te || 15 || | 17 |
pṛ0 5) dattaṃ namaḥ kimapi śuśruma devatābhi- stvāmantareṇa namasāmavasānabhūmim | tāstadgrahītumanalaṃ na hi kiñcidiṣṭe coropanītamiva dhārayituṃ kirīṭam || 16 || | 18 |
tasmai namo bhavati yatra niṣīdasīti sarvaṃ namasyamanayā tu diśā maheśa | ādyoṣadhaṃ prati namo vayamāmanāmo dehīva dehamadhi(ti) ṣṭhasi yena sarvam || 17 || | 19 |
sarvaṃ tvayā jagadadhiṣṭhitameva matvā śvānaśrutau namasi tāḥ patayaśca teṣām | loke punastava maheśvarabhaktiyogā- dāropitā api vayaṃ bahumānapātram || 18 || | 20 |
dvedhā namo vimṛśataḥ pratibhāti loke vedeṣu vā viṣamalocananānyarūpam | yattannamastvayi tadīśvaratāprayuktaṃ tatsannikarṣavihitaṃ yadi nīśvareṣu || 19 || | 21 |
pṛ0 6) tvatsannikarṣakṛta eva namaḥ prayogaḥ prāyo varīyasi yavīyasi dṛśyamānaḥ | śraiṣṭhyaprayuktamiti kalpayituṃ na śakya- maśreyasāmasi namāṃsi nidarśitāni || 20 || | 22 |
śraiṣṭhyaprayuktamapi nāma namastvadīyaṃ śreṣṭhyāsi yaḥ kratubhujāṃ patiraghniyānām | śraiṣṭhiśruto'si bhagavannaviśeṣatastvaṃ mantreṣu kṛcchrapaṭhiteṣu ca sāmagānām || 21 || | 23 |
devāntaraiḥ saha namaskṛtibhūtayaste toṣāya nālamalameva viparyayāya | putrārthinaśca (ścaru) ruruvidhau saha candramaule somena hūtamanuśuśruma rudramagnim || 22 || | 24 |
agniṃ prakṛtya khalu rudrapadaṃ prayu"nkte tadbrāhmaṇaṃ bhavati tayoḥ sahūtiḥ | āhvānamatra bhavataḥ pṛthageva dṛṣṭaṃ yatprātaragnimiti sūktavidaḥ paṭhanti || 23 || | 25 |
pṛ0 7) agnyādibhiḥ saha maheśvarabhūtiśa"nkā mābhūditi prakṛtimapyanuṣa"ngayogyam | mantraḥ kriyāpadamapāsya padāntareṇa tvāmāhvayantu tapade na bhinatti rītim || 24 || | 26 |
nyāsīkṛto vasubalādamarairavāstu- mahnāgato ruditavāniti rudramagnim | rudrāṃ svadudbhavatayā maruto gaṇān vā rudrāvaro na ca bhavantamavaimi rudram || 25 || | 27 |
yajñe'pi rudrapadamāruṇaketukoktaṃ tacchabdamīśvara tadīśvara tadīyamapi smaranti | yattatpradeśagatarudrapadāvakāśe yajñasya śabdamanuśuśruma sāmagebhyaḥ || 26 || | 28 |
santāpya rodayitari prasabhaṃ ca nānā- māhurjvare'pi viṣamekṣaṇarudraśabdam | raudraṃ ca tatprakṛtikaṃ pratirūpakaṃ vā śabdāntaraṃ bhavati vāyasaśabdakalpam || 27 || | 29 |
pṛ0 8) santyeva taddhitayadapratirūpakāṇi bhūrīṇi bhāvata sāttvatasannibhāni | syāttādṛgeva bhagavāniti śabdarūpaṃ ṣāḍguṇyahetukriyadravi(mapi)tvadupaiti nānyam || 28 || | 30 |
Showing 1 to 30 of 166 entries