Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
p. 1) | 1 |
atha | 2 |
śrīdevīrahasyam | 3 |
oṃ śrīgaṇeśāya namaḥ | namastripurasundaryai | | 4 |
śrībhairava uvāca | | 5 |
adhunā devi vakṣyāmi rahasyaṃ paramādbhutam | yanna sarveṣu tantreṣu yāmalādiṣu bhāṣitam || 1 || | 6 |
parādevīrahasyākhyaṃ tantraṃ mantroccavigraham | tattvaṃ śrīṣoḍaśākṣaryāḥ sarvasvaṃ mama pārvati || 2 || | 7 |
aprakāśyamadātavyaṃ paramoccaphalapradam | bhogāpavargadaṃ loke sādhakānāṃ sukhāvaham [k: śubhāvaham] || 3 || | 8 |
śrīdevyuvāca | | 9 |
bhagavan sarvatantrajña kaulikeśvara śaṅkara | tvatprasādānmayā jñātaṃ tattvaṃ devyāḥ sudurlabham || 4 || | 10 |
tantraṃ mantrātmakaṃ guhyaṃ sūcitaṃ bhavatā svayam | parādevīrahasyākhyaṃ dīkṣāpūrvaṃ vadasva me || 5 || | 11 |
śrībhairava uvāca | | 12 |
devīrahasyamīśāni śṛṇu tvaṃ bhaktipūrvakam | yena śravaṇamātreṇa koṭipūjāphalaṃ labhet || 6 || | 13 |
athāhaṃ nirṇayaṃ vakṣye paramaṃ guruśiṣyayoḥ | | 14 |
p. 2) | 15 |
vicārya vidhivaddhīmān dīkṣākarma samācaret || 7 || | 16 |
brahmādikīṭaparyantaṃ jagata sthāvarajaṅgamam | parādevyā paśutvena mohitaṃ vigataspṛham || 8 || | 17 |
tathāpi tatprasādena sevayā tatpadābjayoḥ | kaulikaḥ paśubhāvena mukto jñānaṃ bhajet tataḥ || 9 || | 18 |
dīkṣāṃ tasyāḥ śive mantrī labdhvā gurupadārcanāt | dīkṣitaḥ sa bhavejjñānī dīkṣāhīno bhavet paśuḥ || 10 || | 19 |
yasya dīkṣā śive nāsti jīvanaṃ tasya niṣphalam [kh: jīvanāntaṃ ca janminaḥ] | sa jātu nottared devi nirayāmbunidheḥ kvacit || 11 || | 20 |
dīkṣāhīnasya deveśi paśoḥ kutsiṃtajanmanaḥ | pāpaugho'ntikamāyāti puṇyaṃ dūraṃ palāyate || 12 || | 21 |
tasmād yatnena dīkṣaiṣā grāhyā kṛtibhiruttamā | bālye vā yauvane vāpi vārdhakye'pi sureśvari || 13 || | 22 |
anyathā nirayī pāpī pitṝn svān nirayaṃ nayet | ataḥ paśurmanuṣyaḥ san paśuyoniṃ vrajecchive || 14 || | 23 |
pūrvajanmārjitāṃ prāpya vāsanāṃ paramārthadām | gurumanveṣayed devi kaulikācāradīkṣitam || 15 || | 24 |
guruṃ kulīnaṃ tantrajñaṃ sarvāṅgaiḥ sumanoharam | nirāmayaṃ ca nirlobhaṃ niḥśeṣāgamapāragam || 16 || | 25 |
labdhvā bhaktyā praṇamyādau toṣayitvā viśeṣataḥ | siddhasādhyārinirṇītāṃ dīkṣāṃ devyā yathāvidhi || 17 || | 26 |
gṛhṇīyāt parayā bhaktyā sādhako yena jāyate | guruśca śiṣyaṃ ramyāṅgaṃ kulīnaṃ garbhadīkṣitam || 18 || | 27 |
gurubhaktirataṃ bālaṃ yuvānaṃ dhiṣaṇāyutam | | 28 |
p. 3) | 29 |
devībhaktirataṃ bhaktaṃ pāpabhītaṃ kṛtātmakam || 19 || | 30 |
Showing 1 to 30 of 6,502 entries