Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
maithilapaṇḍitaśrījīvanāthaśarmaviracito- | 1 |
dīkṣāprakāśaḥ | | 2 |
sāhitya- śāstri � | 3 |
paṃ0 rāmatejapāṇḍeyena saṃskṛtaḥ | | 4 |
sa ca | 5 |
paṃ0 raghunandanaprasāda śukla, | 6 |
saṃskṛtapustakālaya, kacauṇīgalī | 7 |
banārasa siṭī | 8 |
ityanena prakāśitaḥ | | 9 |
(dvitīyāvṛttiḥ |) | 10 |
saṃvat 1991 | 11 |
12 | |
śrīgaṇeśāya namaḥ | 13 |
atha dīkṣāprakāśaḥ | | 14 |
sṛṣṭisthitilayakatrī nagapatiputrī pumarthasandātrī | kācinnavajaladābhā vidhiharivandyā jayatyādyā || 1 || | 15 |
sādhakānāṃ hitārthāya jīvanāthena dhīmatā | dīkṣāprakāśaḥ kriyate tantrasārānusārataḥ || 2 || | 16 |
atha dīkṣānityatā yāmale- | 17 |
adīkṣitānāṃ martyānāṃ doṣaṃ śṛṇvantu sādhakāḥ | annaṃ viṣṭhāsamaṃ jñeyaṃ jalaṃ mūtrasamaṃ tathā || 1 || | 18 |
adīkṣita kṛtaṃ śrāddhaṃ śrāddhaṃ cādīkṣitasya ca | gṛhītvā pitarastasya narake cāśu dāruṇe || 2 || | 19 |
patantyeva na sandeho yāvadindrāścaturdaśa | tathāpyadīkṣitasyārcāndevā gṛhṇanti naiva hi || 3 || | 20 |
tasmādadīkṣitaṃ dṛṣṭvā sacailaṃ snānamācaret | dīkṣāgrahaṇakāle tu pāparāśiḥ pralīyate || 4 || | 21 |
nirvāṇapadasaṃyukto bahirgacchati tatparaḥ | sarvvāśrameṣu dīkṣāyā nityatvaṃ paricakṣate | anīśvarasya martyasya nāsti trātā sureśvari || 5 || | 22 |
tathā dīkṣāvihīnasya neha trātā paratra ca | na tapobhirjjapairhīmairupacāraiśca sādhanaiḥ || 6 || | 23 |
divyaṃ jñānaṃ yato dadyātkuryyātpāpasya saṃkṣayam | tasmāddīkṣeti sā proktā munibhistatravedibhiḥ || 7 || | 24 |
dīkṣāmūlaṃ jagatsarvaṃ dīkṣāmūlaṃ parantapaḥ | | 25 |
p. 2) dīkṣāmāśritya nivasedyatra kutrāśrame janaḥ || 8 || | 26 |
adīkṣitaśca maraṇe rauravaṃ narakaṃ vrajet | tasmāddīkṣāṃ prayatnena gṛhṇīyādāgamānmudā || 9 || | 27 |
tathā coktaṃ tārākalpe- | 28 |
kalpe dṛṣṭvā tu mantraṃ vai yo gṛhṇāti narādhamaḥ | mavantarasahasreṣu niṣkṛtirnnaiva jāyate || 1 || | 29 |
piturmmantraṃ na gṛhṇīyāttathā mātāmahādapi | sodarasya kaniṣṭhasya vairipakṣātritasya ca || 2 || | 30 |
Showing 1 to 30 of 1,114 entries