Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1) cene devitvaṃ divyagyānaḥ parāmokṣadāyinī śiveḥ tatvasvarūpā śṛgītakārā divyaliṅgasthāyinī | kṣoṃkārarūpā ūjāpukā iti śabdabrahmasvarūpā maricirviṣṇurudraḥ śiroratnadevīpyamānaḥ arkaprabhe mahāsiddhilakṣmī mahākālī jaya jaya kubjikātkaṃ lokavṛrttagne pravartāthe yaḥ tripathākāra rūpadhāriṇe ichājñākriyāśaktirupādi anekākāsvarūpāḥ ananta brahmaṇḍa koṭīśvari kiṃ | 2 |
p. 2a) pādukāṃ || trayāñjali || aiṁ klīṁ sauṁḥ kṣmrīṁ aiṁ rmlvryūṁ kriyāśakti śrīpādukāṃ || aiṁ rmlvryūṁ || svetajamūrtaya baliṃ gṛhna 2 svāhā || āvāhanādi || mudrā || jāpa || hrīṁ svāhā || totra || rājasi svedaśaṃ devī rājyasaṃpadadāyainī | sarvakāraṇabhūteśi sarvaśrāpa vighātanī || tato kaṃvapūjanaṃ || nityāmityo padmāsanāya nama || aiṁ dalāsanāya nama || triyāñjali || aiṁ hrīṁ śrīṁ ymlvryūṁ icchākāmaprade śrī || aiṁ hrīṁ śrīṁ vmlvryūṁ pallalātmake?? baliṃ gṛhna 2 svāhā || | 3 |
p. 2b) āvāhanādi yonimudrā || jāpa śrīṁ svāhā || totra || tāmasīpākavakyañca? sarvadoṣa vināśanaṃ | sarvasāntikala devī prasādapalamobhavaṃ || * *? || samayāntakapūjā || trikoṇa || padmāsanāya nama || triyāñjali || hrīṁ klīṁ kāmeśvarī icchākāme prade drāṁ drīṁ klīṁ plūṁ saḥ || aiṁ hsauṁ? sauṁḥ bhairava vāgvādinī śrīpādukāṃ || stotraṃ || parānandapadohlādū nityo * *? śadhā sthitā | udyadādityasaṃkāśa śrīśundarī bhayāmyahaṃ? || tato kumbhapūjā || | 4 |
p. 3a) sarvaśaktyāsanāya nama || triyāñjali || hskṣmlvryūṁ śkṣmlvryīṁ āṁ amṛtāyai pādukāṃ || amṛtamudrā || 5 || aiṁ hskṣmlvryūṁ śkṣmlvryīṁ sudhādaivyai baliṃ gṛhna 2 svāhā || jāpa || sāṁ juṁ saḥ svāhā || totra || parśupāśasamucheda raṇamindusvarūpiṇaṃ | surādevīṃ parāśaktiḥ namāmi jñānadāyanīṃ || iti kuṃbhapūjā || | 5 |
tato dīpapūjanaṃ || aiṁ klīṁ sauṁḥ divyājñānamaye śrīpādukaṃ || hsrauṁ hsklhrīṁ hsauṁḥ hskhphrauṁ rā kuleśvarī kāmāgnaya svāhā || | 6 |
p. 3b) trikūṭanapūjā || āvāhanādi || laya *? gapūjā || ali ṣaḍaṅgena pūjā || bali || aiṁ rāṁ agnaye dīpatejākhya bhaṭṭālikāye ḍaṁ klinne svāhā baliṃ gṛhna 2 hūṁ phaṭ || jāpa || hsklhrīṁ svāhā || stotra || utpati sthiti saṃhāra tvameva sarvadehināṃ | tejo vyāpi jagatsarve śrīsundarī namo namaḥ || dīpajapet || mantra || aiṁ klīṁ sauṁḥ kclhrīṁ hsklhrīṁ nklhrīṁ śrīkāmāgnaye svāhā sklhrīṁ hsklhrīṁ kclhrīṁ sauḥ hlīṁ aiṁ || iti mantra || dhāra 27 || | 7 |
p. 4a) kaṇāsvaddīptīnāṃ raviśaśikṛśānuḥ prabhṛtayaḥ paraṃbrahmakṣatrāstava niyatamo nandakalikā śivādityantaṃ trivalayatano viśvamudarestavaste bhaktasya sphurasi hṛdi citraṃ bhagavatiṃ || tato balipūjā || śrīṁ hrīṁ mantrarājāya nama || oṃ hsrauṁḥ sthula hrīṁ śrauṁ ādi tripurāyai nama || aiṁ klīṁ hsauṁḥ tripurabhairavāya 2 || aiṁ hrīṁ saḥ vāk tripurāyai nama || aiṁ hrīṁ śrīṁ sauṁ mahālakṣmī 2 || aiṁ hrīṁ sauṁḥ vahni tripurāyai 2 || aiṁ glauṁ klīṁ mādinyai 2 || | 8 |
p. 4b) oṃ aiṁ klīṁ blūṁ ya bhrāmarī tripurāyai 2 || aiṁ hrīṁ bhrāṁ phreṁ hasau trailokya svāminyai 2 || aiṁ ḍāṁ ḍīṁ ḍūṁ ḍākinyai 2 || oṃ sauḥ kālikā tripurāyai 2 || aiṁ aiṁ sauṁḥ cāmuṇḍāyai 2 || aiṁ 2 sauṁ tālamadhyamāyai 2 || aiṁ 2 kapālāṭkulavāsinyai tripurāyai 2 || catuṣpiṭhamantreṇa dīpapūjayet || tata cakradakva devī vaṭukādi nityaṃ vaindra vendra ṭoṃ khaṃṅāva śrībhairavī hsaṃ yāke pūjāyāṅāva digādi āgamasadukodevatāpūjāyāñāva || pañcaṃ balitaṃ ye || mūlamantreṇa dīpajvālayāya || | 9 |
p. 5a) aiṁ klīṁ sauṁ narāntramārābharaṇabhūṣite māhākaulinī mahābrahmavādinī mahādhanotmādinī sarvabhogaprade ātmadīyaṃ śarīraṃ vajramayaṃ kuru 2 durjanāna hana 2 mahīpānasokṣa 2 palacakraṃ bhañcaya 2 jayaṃ kālī gagaṇagāmiṇī trailokyasvāminī | ymlvryūṁ rmlvryūṁ kṣmlvryūṁ śrībhairavī praśāda svāhā || tatasvavācanapathet || svasti kuryādityādi || kuṇḍalī kuṇḍalasaṃbhūta śaktidīpaprakāśakaṃ divyaṃ jñānapradaṃ śānta kāmadaṃ mokṣadaṃ paraṃ || | 10 |
p. 5b) alipalalasametaṃ kāme vahnipradīpaṃ nikhilatimiladuḥkhaṃ nāśayante valokāt | dahati sakalapāpaṃ pāvamaṃ pāvanāsanāṃ tribhuvaṇa kuladīpaṃ vahni candrārkarūpaṃ || gadyājyana? pariplutaṃ timiharaṃ jñānāprakāsyatraṃ? antastejamayaṃ suvarṇacekarṣaiḥ karpūrakattiyutaṃ | cirttabodhakaraṃ samastaśukhadaṃ dāridraduḥkhāpahaṃ dīpoyaṃ surakanyaviracitaṃ śrīsundarī prīyatāṃ || dīpa namaskāra kuryāt || trikhaṇḍāmudrā || lelihāmudrā || aiṁ klīṁ sauṁḥ kclhrīṁ hlkhrīṁ sklhrīṁ klīṁ plūṁ nityakāmeśvarī | 11 |
p. 7a) strīṁ sarvaśaṃkari saḥ tripurabhairavī aiṁ vicce klīṁ tripurasundarī devi śrīpādukāṃ || tripuragāyatri saptadhāra 7 || kāmanorddeśena balidānaṃ || jāpa || aiṁ hrīṁ svāhā || stotra || sṛṣṭisthityantarūpaṃ varadhṛtabhuvane sarvadevapriyatvaṃ siddhistvaṃ devadato asuramuṇigaṇā sādhakā sarva kramā | sarvakarmānukālī sakalaguṇamayī viśvasaṃraṃbhahato sāraḥ saṃsārahetostimiravahuharaṃ tejarūpaṃ namāmī || āvāhanādimudrā || jvālinīmudrā || | 12 |
p. 6b) tato praṇamet || bhramaṇaṃ paṭhet || ānandamānanda patvamoghadīpyamānāṃ svacchanda klīṁ sphuradamandataraprakāśaṃ devi dayādri hṛdayaṃ hṛdayaṃ harasya śrīsundarī śivakalī caraṇaṃ śrayāmi || āṁ īṁ ānandavalli amṛtamṛtakarī drāṁ drīṁ śaktiḥ parāyī māyī māyākṣarūpī sphaṭikenaṇimayī māmatāṃgī khaḍaṃgī || jñānī jñānārtharūpī narinapalimayī nāda hūṃkāramantrī klīṁ pluṁ yogāsanasthā bhuvanaśaśikavī sundarī aiṁ namaste | bālāmantrī kaṇakṣī mama hṛdaya sukhī mantrabhāvapracaṇḍī | | 13 |
p. 7a) vyālaṃ yajñopavīti vikaṭataṭarūḍhī vīraśaktiprakāśī | hrīṁ aiṁ bālendu mauli madabhujagagajasthābhiṣe svatantrī kālikaṅkolarūpī kakhaguṇaprakitī kāruṇī klīṁ namaste || mūlādharī mahātmī hutavahe sakalī mūlamantrī trinetrī hārikeyuravalli akhilatrayapadi ambikāyī vihāyī | vedī vedāṅganādā vidaghanasukharī vīratatvaṃ bhavānī | sārāṃsaṃsārasārī sakaladulitari sarvaśrī sauḥ namaste || aiṁ klīṁ sauḥ sāradākhī sakalaguṇidhisaṃpradāyai pradāyai | | 14 |
p. 7b) hrīṁ śrīṁ drāṁ bījamūkhyai hitakiraṇadīta jyoṭirūpapradāyī | bhlūṁ glauṁ kṣauṁḥ mantraśaktiḥ praṇavadamita bindunādāntakoṭi kṣāṁ kṣīṁ kṣūṁ kāmanāśī khavadulitakalikālakālī namaste || āṁ krauṁ klīṁ dhyānarūpī asūlabhayaharī ārtamanāpādaśoṣī | prakṣaṣīpīṭha maulī pralayajaladharī brahmaviṣṇustrirūpī | śuddhātmī śuddharūpi suragaṇamuṇayeḥ kṣobhanākṣobhaśakte sṛṣṭisthitentamūrti tripuraharamayī ghorarūpī namāmī || | 15 |
p. 8a) dīpabhakṣaṇa kāmapraddaśana || aiṁ klīṁ sauḥ oṃ hrīṁ ātmatejo bahistejo kuladīpaṃ kurodbhavaṃ | mūlādhāra paraṃjyotiḥ sohaṃ śrījyotibindukaṃ || pātraṃ || śrīmacchaṅkarasevita pravisaccandrāmṛtaṃ | āprāvita kṣatrādhīśvara yoginīgaṇamahāsiddhaiḥ samarīdhitaṃ | ānandāgamadaṃ navātmakamidaṃ sākhyā trikhaṇḍāmṛtaṃ pātraṃ tatprathamaṃ kamalāmbujagataṃ vaṃde triśurddhi pradaṃ || oṃ amṛte amṛte 3 amṛtādbhave svāhā || kheca *? kṛtvā || svasvamantreṇa bhakṣaṇaṃ || | 16 |
aiṁ klīṁ sauṁḥ || tvaṃgasya māṃsamedosthi *? ka dhātu svarūpakaṃ | tasmātsaṃbhakṣayāmyadya? parendriya mahaṃjuhomi hūṁ svāhā || punaḥ pātra || sarvāmnāya milatkalā kalāpa kalitaṃ kautuhaladyo || *? indropendra mahendra kinnaragaṇairbrahmādibhiḥ sevitaṃ | dhyānadevaviniḥsṛtā vimalatā mukhodayet sarvadā lokānāṃ sukhavṛddhaye viracite pātraṃ dvitīyaṃ namaḥ || aiṁ klīṁ sauḥ * *? svāhā || | 17 |
p. 8b) jalacaraprāśanaṃ || aiṁ klīṁ sauṁḥ kālarūpasamutpannaṃ matsyatvagvā tu rūpakaṃ | agnau pañcātmake caiva oṃ svāhā saṃjūhomyahaṃ || pātraṃ || bhūcalaprāśanaṃ || sarvateja ju *? ghoraṃ jāgalaṃ kolarūpiṇaṃ | tatva tatva vidāyuktaṃ prāṇāgnau prajuhomyahaṃ || pātraṃ || oṃ vāme tatvaṃ juhomi svāhā || śekharaprāśanaṃ || aiṁ klīṁ sauṁḥ śekharaṃ śṛṃgaverañca rasadhātu virājitaṃ | ātmagnau prajuhomyahaṃ || oṃ juṃ saḥ śekhara svāhā || pātra || śrīmatmaṅgalapātraśevitavasaṃ mṛtyuñjayaṃ japyate kāmoktaṃ ghanarājyavaśyakaraṇaṃ | 18 |
p. 9a) śrīsaṃvartana caruḥ bhrāmayet paścāt pūjā || sarvacarupūjanaṃ || trikoṇaṣaṭkoṇavṛtta caturaśraṃ viliṣya || catuḥ saṃskāra || dhenumudrā || saptadhā japediti mṛtonata || * * * *? kṛtya yogiṇīnāṃ dadyāt | | 19 |
sarvacaruprāsanaṃ || aiṁ klīṁ sauḥ annadaḥ prāṇadaścaiva prāṇasvānnenaṃ jāyate | kākālī mahākālī carubhakṣaṇī svāhā || | 20 |
pātra || namaste carurūpeṇa devadevī mamāgataṃ | sparśanaṃ darśanaṃ jñānaṃ bhakṣaṇaṃ mokṣadāyakaṃ || aṇḍajaprāśana || aiṁ viddhe 2 sarvakāriṇī svāhā || ardhapākaprāśana || oṃ klīṁ sauṁḥ svāhā || tatvaṃ tatvaṃ guṇānuvarṇayūgalaṃ mīnaṃ gatā nirmmala mṛtyuṃ sarvacarācaleti sudhayā svāmanuprāṣyate || vidyā vedya mayaṃ parovijayatāmānandamaiśvaryatā pātraṃ tāmramayaṃ pavitra jagatāṃ vaśyaṃ paraṃ yogināṃ || kaṃcaprā prāśanaṃ || | 21 |
p. 9b) aiṁ drāṁ klīṁ plūṁ strīṁ saḥ svāhā || alipisitapurandhraṃ yogapūjāvarohaṃ bahuvidhi janabhārurambhasanbhāvitohaṃ | paśujanaviratohaṃ bhairavī saṃśrītohaṃ gurucaraṇaparohaṃ bhairavohaṃ sivohaṃ || tripradakṣiṇaṃ bhrāmayet || jayantikā patheyāya || na * mudrā || kṣamāstuti || ajñānatimilādhohaṃ na jānāmi maheśvarī | kṣamyatāṃ kṛpayā svāmin kṣamyatāṃ kṣamyatāṃ śive || vidhihinaṃ mantrahīnaṃ dravyahīnaṃ paleśvarī | | 22 |
p. 10a) mama dīnasya dāśasya kṣamasva palameśvarī || āvāhanañca pūjāñca na jānāmi visarjanaṃ | vidhiñcaiva na jānāmi tvaṃ gati parameśvarī || karmaṇā manasā vācā tvarttāmānyā gatirmama | antaścaraṇa bhūtānāṃ draṣṭatvaṃ jagadīśvarī || devo dātā ca bhoktā ca deva sarvamidaṃ jagat || devo japati sarvatra yo devo sa maheśvaraḥ || tarpaṇa || pratipretā ityādi || balivisarajana || vīrajana namaskāra || melane vīracakrasya sarvavarṇādvijāsmṛtāḥ | cakrānte ca gate sarve pṛthigvarṇāparaṃ smṛtaṃ || | 23 |
p. 10b) bhojya || kalaṃkapūjā || tāmbūla || kalasābhiṣeka || cakrot dhārāpāta || vīrajana añjaliṃ badhvā anyonya puṣpākṣatana | vighnāntaṃ samyadā lakṣmī maṅgalaṃ śiva sarvadā | namaste bhairavaṃ rūpaṃ namaste palameśvarī || sāmbhavī saganā sarve devadevī samāgatā | yathā devī prayuktena hetubhirbhojyapūritā || nyūnādhikaṃ ca pūjāyāṃ yadichadra prajāyate | | 24 |
p. 11a) saṃpūrṇabhairavī devī kṛpayā kuru me prabho | gaccha gaccha paraṃ sthānaṃ svasvasthānaṃ gatālaye | pūjārādhana kāle tu punarāvijayī bhava || svārtmanī cakralīnaṃ bhāyevat || devatā guru namaskāraṃ kṛtvā || svasvasthānaṃmbiharet || | 25 |
iti śrīkulaśāsane ūrddhvāmnāyamate dīpajāgavidhiḥ samāptaḥ || | 26 |
śrīpaladevatā prītirastu || śubhamastu || | 27 |
1 gaṃgāpuṣpara narmadāsarayamunā godāvarī gomatī | tīrthasthāna gayāprayāga | 28 |
p. 11b) govadalī vārāṇasi siṃdhuṣu | kalpāśetu sarasvatī prabhṛtīṣu brahmāṇḍabhāṇḍodare tīrthasnāna sahasrakoṭiphaladaṃ śrīcakraṅkā dodakaṃ || śubhaṃ || 1 samvat 720 phālgunasudvipañcamyāṃ likhana saṃpūrṇamiti || śubhamastu sarvadāḥ || | 29 |
1 kiṃ kiṃ duḥkhaṃ sakalajananī kṣīyatena smṛtāyāṃ kākākīrtikulakamalina | prāpyatenārcitāyāṃ kaṃkaṃ saukṣma? suracaṃranute prāpyate nastratāyāṃ kaṃ kaṃ yogatvayina cinute cintamānaṃ citāyāṃ || | 30 |
Showing 1 to 30 of 68 entries