Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
namo ādināthāya || | 2 |
īśvara uvāca || | 3 |
candrasūryastathā vahni śarīre daśa nāḍikāḥ | pañcasthāvāyava pañca manobindustathaiva ca ||1|| | 4 |
ṣaṭcakraṃ merudaṇḍañca oḍḍiyānaṃ tathaiva ca | jālaṃdharaṃ kāmarūpaṃ pūrṇagiri śrīhastakaḥ ||2|| | 5 |
prakīrtiḥ kṣetrapuruṣo brahmāviṣṇuśivastathā | nadānadyaḥ samudrāśca bhuvanāni caturdaśaḥ ||3|| | 6 |
brahmāṇḍe yai guṇāḥ saṃti te tiṣṭhaṃti kalevare | teṣāṃ saṃkṣepataḥ sādhyaṃ pravadanti śuvismṛte ||4|| | 7 |
2a) | 8 |
meruśṛṅge sthite candro dviraṣṭā kalayā yutaḥ | aharniśaṃ tuṣārābhaṃ śudhāṃ varṣatyadho mukhaṃ ||5|| | 9 |
śudhāṃśurddhi viṣaśrāvī pīyūṣa biṃdumeva ca | taralastu śudhājñeyā ghanobiṃdurudāhṛtaḥ ||6|| | 10 |
ekabiṃdu sadā brahmā utpattisthititārakaḥ | biṃduvargasya sādhyena dehasiddhiḥ prajāyate ||7|| | 11 |
javākusumasaṃkāśovasthideśe susobhane | madhyamāmūlasaṃvyāpya sūryan tiṣṭhati dehināṃ ||8|| | 12 |
2b) | 13 |
kalādvādaśabhiḥ sūryo vahnirdaśakalā yutaḥ | sarveṣāṃ dehināṃ tiṣthet annādiḥ pāvakaḥ sadā ||9|| | 14 |
tuṣāraṃ varṣate candro raviḥ sudhyati sarvadā | tatsaṃyoge sthitaḥ prāṇaḥ viyogātmaraṇaṃ bhavet ||10|| | 15 |
ūrddhaṃ yātirave rasmiradhacaṃdrāmṛtaṃ sadā | abhyāsāt kāmarūpena yogaṃ yoga vidoviduḥ ||11|| | 16 |
ayaṃ yogasamudraṃ ca vasantaḥ parikīrtitaḥ | arogī ca bhave devī prāṇāpānaika yogataḥ ||12|| | 17 |
prāṇaścandra mayojñāyo'pānaḥ sūryamayaṃ tathā | | 18 |
3a) | 19 |
anayoḥ saṃgamaṃ sadhyaṃ rajobījasya sādhanaṃ ||13|| | 20 |
oḍḍīyānaṃ dṛḍhaṃ bandhaṃ kṛtvā recakapūrakau | samānāpānayoryogaḥ prāṇāpānekayogataḥ ||14|| | 21 |
kāmarūpe triryogaḥ prāṇāpāne samānakau | nābhiśaktiḥ dvayormadhye oḍḍiyānaṃ taducyate ||15|| | 22 |
vahnau jālaṃdharo jñeyaḥ kāmarūpaśca garbhake | pūrṇagiriḥ hṛdirmadhye śrīhadvaṃ tālukopari ||16|| | 23 |
ākuṃcya guḍamūlantu cibukaṃ hṛdayopari | | 24 |
3b) | 25 |
navadvārāṇi saṃyamya kukṣimāpūrya vāyunā ||18|| | 26 |
cāraṇaṃ sarve nāḍīnāṃ dehavahniḥ pradīpanaṃ | vaṃhneḥ pradīpanātnityaṃ annādeḥ pācanaṃ bhavet ||19|| | 27 |
annādeḥ pācanātnityaṃ rasavṛddhiḥ prajāyate | svabhāvādbīja evāsau biṃduvibhartinānyadhā ||19|| | 28 |
adhikaṃ sarvagātreṣu bhavanti cāṣṭadhāvataḥ | vāyureva paro dehe mūlasāraḥ prakīrtitaḥ ||20|| | 29 |
vāyoḥ prasādhanā deva āyurvṛddhi dine dine | hṛdiḥ prāṇo guḍa'pānaḥ samāno nābhisaṃsthitaḥ ||21|| | 30 |
Showing 1 to 30 of 98 entries