Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
śrīgovindakaulaviracitā śrīgurustutiratnāvalī | 1 |
śrīdevyai namaḥ || | 2 |
oṃ śrīgurave śivāyo namaḥ || | 3 |
śrīgaṇapataye namaḥ || | 4 |
śrīrastu || | 5 |
sākṣāt kṛtya nijaṃ svarū?pamamalaṃ yadhānavipruṇmayaṃ | hitvā bhrāntimatiṃ maheśa iti yo devarṣimattyaiḥ stutaḥ || | 6 |
baddhān bhaktajanān vimocayati satkāruṇyadṛṣṭyā kṣaṇāt | kauleśaṃ kula *? guruvaraṃ vāgme? prabhuṃ sāhibam || 1 || | 7 |
yasyaikasya vibhorvibhāvika sarāt prodetvi? viśvaṃ sthitiṃ | vyāpnotyaṃ śunimeṣaṇāt kṣaṇamapi pratyastamāyātya ho || | 8 |
svacchandaṃ satatoditaṃ sakalagaṃ pūrṇaṃ viśuddhaṃ sadā nāsyā nandanidhiṃ cidasvaramaṇiṃ śrīsāhibaṃ taṃ śivam || 2 || | 9 |
ādāvādhārapadmāt pratibhuvanamalaṃ bhāsayandva prabhābhiśśritvā'mandāravindākaramamṛta vapuḥ pādakañja srutairyaḥ || | 10 |
siñcan pīyūṣavarṣaiḥ suramunipitṛkān kārmikāṃ stīthya saṅghān brahmāṇḍāgāra śambhuḥ sphurati paramahastad bhaje sāhibākhyam || 3 || | 11 |
dhātā yasya padābjavandana rasātsargaṃ tarotīśate || | 12 |
p. 2) viṣṇurjiṣṇusakhā ca rakṣati padāmbhojārcanāt saṃhṛtim | rudraśceśa sadāśivau trijagato bhrūbhaṅgi śiṣṭyāpidhāṃ * * * *? yaśavi * * *? paraśivaṃ taṃ sāhibaṃ tvārcaye || 4 || | 13 |
tvaṃ svātantryaruciśca bhaktajanatādhīnātmakastraṃ prabho || tvaṃ viśvāśraya tattva bhūtijanitā tvaṃ tatvato'nāśritaḥ || | 14 |
tvaṃ kṛtsnajña vidhātṛtādyavayavī tvaṃ kañcukāntarhita || stvaṃ kāruṇyanidhistva pāramahimā śrīsāhibaṃ tvāṃ stuve || 5 || | 15 |
kāyankāyati kalpitaḥ kilaśilākalpā hṛṣīṃka vrajā || hṛṣyanti prabhavo *? pi sambhavalayobhāveṣu kartuṃ sphuṭam || | 16 |
prāṇaḥ prāṇati yanmarīcikalayā taṃ jīvajīvaṃ śivaṃ || cinnāthaṃ sahajaṃ nijaṃ gurutamaṃ dhāmāśraye sāhibam || 6 || | 17 |
māyāsupta samastajantu tati ṣūjjāgatyi?jasraṃ ca yaḥ || ṣaḍbhāvāṃ vikṛtiṃ vivartayati yosau nirvikāraḥ svayam || | 18 |
e?koneka tayā svaśakti laharī vṛndairnijaṃ khelaya || nnaikākāra ivāvugra vainumitastaṃbhāvaye sāhibam || 7 || | 19 |
kartā tarkanaye vimukta puruṣaḥ sāṅkhye jinassaugate || śabdātmā dhvaniśāsane vidhiyutaṃ karmāyane gai?mineḥ || | 20 |
brahmaikaṃ śrutimastake harirayaṃ yo gīyate vaiṣṇave || śaive śambhuraśeṣa tūpamamalaṃ taṃ sāhibaṃ saṃśraye || 8 || | 21 |
nityā hlādamayaṃ nirāmayamamuṃ nivūta tīthyāṃ hasaṃ || nirdvandvā kalanaṃ nirādinidhanaṃ nirdvaita bodhātmakam nisspandasphuritaṃ niruttarakalā śliṣṭaṃ guruṃ nirmalaṃ niśśeṣāśrayamīśvaraṃ nirupamaṃ nityaṃ smare sāhibam || 9 || sa | | 22 |
vasmyota vimarśaharṣavapuṣānāke prakāśyābhito || yena prāgdivi satyabodhabharitaṃ tejassamullāsitam || | 23 |
svaṃ svacchaṃ pratibhāsvabhāvasubhagaṃ corvyāṃ prasarttuṃ priyāñśiṣyān kāruṇikaṃ śivaṃ navatanuṃ preḍe guruṃ sāhibam || 10 || | 24 |
yanmūrtinbhavane mahātmabhairalaṃ dhyeyā sahasracchade || padme mūrdhni sitāsvarā trinayanā somāsanāsomabhāḥ || cindudrāvara pustakātayakarā vāmā va devyaṅktā || bhaktānugrahatatparā paraśivaṃ taṃ sāhibaṃ bhāvaye || 11 || | 25 |
antavāya bhujokalā ca śaśinobhālekṣaṇaṃ bhūtale || soyaṃ śaṅkaranātha eva viharannācāryagātra sthitaḥ || sākṣānnrūndayate parādvaya dṛśā sammuktamuttyāgirā || saścitsātaghanaṃ tu sāhibamimaṃ taṃ tvāṃ namasye śivam || 12 || | 26 |
ya podadvaya nirgalat parasudhā dhārābhirā rādhakān || santarpyā'virataṃ padābja śaraṇāndāsāndvametyāḥ svabhaḥ || svāmīsvarviṣayāti śāyimuditaṃ datte prabhutvamahajja | vandu | kta | va bhūṣitaṃ paraśivaṃ taṃ sāhibaṃ saṃsmare || 13 || | 27 |
tārātmā bha?vatārako'mara yutairlokeśa keśeśvarai || rekoyokhila vāṅmayāmṛta nidhiściddharṣa pūrṇo dhruvaḥ || brahmāṇḍādvipulopyaṇoraṇutamo jyotistamo jyotiṣāṃ || svātmaithyāt parimṛśyate paraśivaṃ taṃ sambhaje sāhibam || 14 || | 28 |
vāgyasmāt praṇatārtināśana paṭunmandākinī veśvarād || dhṛtkāluṣyamṛjākṣamā munimatā pūtā prasādāspadā || p. 5) srotovistṛti bhāgavātara dahe tīthāthi sāthārcitā || viśveśaṃ gurusattamaṃ śivakaraṃ vande vibhuṃ sāhibam || 15 || | 29 |
māyeyaṃ mahitā pradhānamahilā svātantrya līlotsavā || svāsvābhāvika bhāvabhāva paṭalīdvaita prathādāyinī || yasye śasya ca kāstibhāva viyutāḥ ke mohitānoyayā || dutbodhātmikayā triviṣṭapa guruṃ taṃ sāhibaṃ saṃśraye || 16 || | 30 |
Showing 1 to 30 of 72 entries