Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ namaḥ śivāya sa śivāya śivadāya namo namaḥ | | 2 |
oṃ namaḥ paramātmane | | 3 |
oṃ namo vighnahartre | | 4 |
atha haṃsasāraṃ likhyate || | 5 |
śrutaṃ deva mayā pūrvamamalaṃ haṃsayāmalam | punarhi śrotumicchāmi sārātsārataraṃ param || 1 || | 6 |
yatpurā kathitaṃ deva sūcitaṃ na prakāśitam | vadame vastu sadbhāvaṃ prasādaṃ kuru śūla bhṛt || 2 || | 7 |
sādhu sādhu mahāprājñe sarvasatvārthabodhini | tadarthaṃ saṃpravakṣyāmi tavasnehānmaheśvari || 3 || | 8 |
durlabhaṃ sarvadevānāṃ yoginīnāṃ tathaiva ca | yo sau śānto hyajo devaḥ śaktyādhāro hyavigrahaḥ || 4 || | 9 |
jīvabhūtaḥ sadā tiṣṭedvāmadakṣiṇamadhyagaḥ | p. 68b) ca caiṣa paramohaṃsaḥ sa vai devaḥ sanātanaḥ || 5 || | 10 |
sa brahmā sa ca vai rudra īśvaro viṣṇureva ca | sadāśivaḥ paraṃdhāma tārakaṃ brahma eva ca || 6 || | 11 |
vārāṇasyāṃ tu deveśi svakaṃ mārgaṃ prakāśitam | ajñānaṃ caiva tatkṣetraṃ jñānināmavrataḥ sthitam || 7 || | 12 |
lakṣaṇaṃ tasya vakṣyāmi yena jñāsyanti sādhakāḥ | gurvavasthā gamaḥ so hi dṛśyate na tu lakṣyate || 8 || | 13 |
sa paraḥ sarvato hyātmā cañcalatve vyavasthitaḥ | sa bāhyābhyantarastho hi spandate sarvadehinām || 9 || | 14 |
nityoditaśca niṣṭaśca anādirnidhaneśvaraḥ | avyakto vyaktarūpaśca agrāhyaśca calācalaḥ || 10 || | 15 |
bhāvagrāhyassacinmātraccaitanyāsusthitaḥ sthitaḥ | tejorūpī hi bhagavānhṛdvyomnevasthitaḥ paraḥ || 11 || | 16 |
p. 69a) bāhyavyomni sthito dhūmro dhūmrāgre prakṛtirvapuḥ | śuddha sphaṭikasaṅkāśaṃ bhinnaṃ vyomni tu vyomavat || 12 || | 17 |
mukterlatā tadākāraṃ cittrāvalitatādṛśam | bhramareṇa pratīkāśaṃ hakāramaśirāhatam || 13 || | 18 |
kulanāthaṃ paraṃ śāntaṃ kulasantati dṛśyate | siddhoti nūnaṃ tat tasmiñciva puṣpāṇi paśyati || 14 || | 19 |
ekoneka vibhedena koṭibhedena dṛśyate | nānākāra vibhāgena dṛśyate parameśvaraḥ || 15 || | 20 |
havito piṅgalo dīpto niśi veśmani dṛśyate | sadvyomajyotirūposau nadate sa muhurmuhuḥ || 16 || | 21 |
sa bāhyābhyantaraṃ lakṣyaṃ yo dadāti dine dine | aghaṃśamaya te devi na kvacidyoni sambhavaḥ || 17 || | 22 |
p. 69b) janmāntara sahasrāṇi śivabhakti parāyaṇaḥ | tasya cāpaścimaṃjanma haṃso dṛśyo varānane || 18 || | 23 |
bhidyate hṛdayagranthi cchidyante sarvasaṃśayaḥ | kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāpare || 19 || | 24 |
haṃsajñānapradātā vai durlabho * vidaiśikaḥ | pṛthivyāṃ nāsti tad dravyaṃ yad datvā cāriṇī * ? vet || 20 || | 25 |
athātaḥ saṃpravakṣyāmi kālajñānaṃ ca?ṇāmbike | kālacihnaparijñānaṃ nādhogatiṣu yoginām || 21 || | 26 |
bhu?jaṅga kuṭilākāramagrataḥ sarvatantuṣu | taṃ dṛṣṭvāpi ciraṃ devi punarjanma na vidyate || 22 || | 27 |
liṅgākāre ṛ?venmokṣaṃ ghanena bandhanaṃ bhavet | rakto yadā tanurvidyātpīte cārthasya sambhavaḥ || 23 || | 28 |
p. 70a) vyālairviśeṣagamanaṃ bindunādaprasādanam | subhikṣaṃ ca pracāre ca durbhikṣaṃ cañcu bandhane || 24 || | 29 |
madhyacchede tribhirmāsairmriyate nātrasaṃśayaḥ | tridivairdivase yukte mriyate ca tato dhruvam || 25 || | 30 |
Showing 1 to 30 of 60 entries