Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
vīraśaivaliṃgibrāhmaṇadharmagraṃthamālā graṃtha 14 vā (rāmeśvarapaṃḍitakṛta) hariharatāratamyam vedamūrti maṇūramaṭhādhyakṣa mallikārjuna śāstrī śake 1826 - san 1904 | 2 |
śuddhipatrikā pṛ0 pa0 aśuddha śuddha 1 20 viṣṇū viṣṇu 5 19 sākhe sārakhe 6 15 karūna karūna khareṃ 6 16 tyālā tyālāca 6 22 karūna karūna khareṃ 15 11 dusa??yā dusa??yācī 22 13 mahādeva mahādeva 23 22 kā?e kā?eṃ | 3 |
pṛ0 1) || śrīḥ|| || śrīsadāśivamūrtaye namaḥ || hariharatāratamyaprāraṃbhaḥ | 4 |
vṛddhān śrutismṛtipurāṇaviśeṣabhāṣān niḥśaṃkabuddhikuśalān praṇipatya nityam || advaitamekamabhajaṃ śritabhedabuddhiḥ pṛcchāmyaṃhaṃ hariharasthitatāratamyam || 1|| | 5 |
ekaḥ samudrasalile vaṭapatraśāyī tvanyaḥ samudraśaradhistripuraprabhede || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 2|| | 6 |
pṛ0 2 nahīṃ hai| | 7 |
pṛ0 3) sthitakaṃdareṣu || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 6|| | 8 |
ekaḥ sahastrakamalairyamupārcya tasthāvanyastu tairupacitaḥ saha modate sma || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 7 || | 9 |
gāḍhāṃdhakāraghananīlaśarīra eko jyotsnātinirmalaviśuddhaśarīra anyaḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 8 || | 10 |
ekaḥ kumāramabhajatsutarāmanaṃgamanyaḥ prayāti kila śaktidharaṃ kumāram || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 9|| | 11 |
pṛ0 4) strīrūpamāpa kila pūrvamabhīṣṭamekastvanyastamevamabhajatpuruṣasya ratyā || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 10|| | 12 |
muṣṇāti vallavagṛhe navanītamekastvanyo dadāti sudhiyāṃ paramāmṛtaṃ tat || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 11|| | 13 |
ekaḥ prayāti hi sakāma iti prasiddhimanyo tathā nihatakāma iti prasiddhim || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāḥ || 12|| | 14 |
pṛ0 5) ekasya jāta iti saṃtatalokavārtā nānyasya tādṛśavidūṣitadoṣavārtā || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 13 || | 15 |
ekasya vārdhuṣikajīvanavṛttirāsīdanyasya cāpi bahubhāgyadavṛttirāsīt || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 14 || | 16 |
ekastu vāṇagatimetya kvaravaṇo'dya? tvanyo'kṣipatyurajayāya? tameva vāṇama || ko vānayoradhika ityanuciṃtya vṛddhāḥ saṃtya vadaṃtu tamimaṃ vayamāśrayāmaḥ || 15|| | 17 |
pṛ0 6) eko vibhāti ravicaṃdramayadvinetrastvanyo ravīṃduśikhirūpaghanatrinetraḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 16|| | 18 |
ekaḥ sadā savitṛmaṃḍalamadhyavartī cānyaḥ sadā savitṛdaṃtabhidāpaṭīyaḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ|| 17|| | 19 |
ekastu dīnamajarakṣaṇadattabuddhistvanyastu mattagajaśikṣaṇadattabuddhiḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 18 || | 20 |
pṛ0 7) gopālakatvamadhigamya vibhāti caikastvanyo vṛṣādhipatināyaka ityagādi || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 19 || | 21 |
brahmāṇamāpa nijanābhisaroja eko'nyo brahmaṇo nakhamukhena śiraścakarta || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 20|| | 22 |
viśvaikadeśavasatirmudameti caiko viśveśvaro'yamiti yāti hi kīrtimanyaḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 21 || | 23 |
pṛ0 8) eko'sti keśava iti prathitastu loke'nyo vyomakeśa iti yāti jagatprasiddhim || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 22|| | 24 |
ekaḥ samakṣyudaharannijamabjapūrtyai tvanyastadā nayanamasya dadau ca cakram || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 23 || | 25 |
eko hyagādhalubdabdhivajale? nimamaḥ? kailāsaśailaśikhare khalu vartate'nyaḥ | ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 24 || | 26 |
pṛ0 9) ekaḥ surairupagiraṃ hi tapaścakāra tasmai dadau sutamadhikṣiti sāṃbamanyaḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 25 || | 27 |
ekastu nailyamupayāti śarīramātre tvanyastu nailyamupayacchati kaṃṭhamātre || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 26|| | 28 |
ekaḥ prasiddhimiha dhenuvadhaṃ vidhāya vyāghraṃ nihatya nitarāmitaraḥ prasiddhaḥ || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 27|| | 29 |
pṛ0 10) ekaḥ sadāṣṭamahiṣīrupayāti śīghramanyo bibharti nitarāmapi cāṣṭamūrtim || ko vānayoradhika ityanuciṃtya vṛddhāḥ satyaṃ vadaṃtu tamimaṃ vayamāśrayāmaḥ || 28 || | 30 |
Showing 1 to 30 of 99 entries