Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
śrīḥ | 1 |
īśānaśivagurudevapaddhatiḥ | 2 |
śrīmadīśānaśivagurudevamiśraviracitā | | 3 |
(prathamaḥ sāmānyapādaḥ) | 4 |
vāgīśvaraṃ taṃ giriśaṃ giraṃ tāṃ gaurīṃ gaṇeśaṃ ca mataṅgajāsyam | dūrgāṃ ca durgārtiharāṃ viriñcaṃ lakṣmīṃ ca lakṣmīśamapi prapadye || 1-1 || | 5 |
gurūnalaṃ gauravato garīyasaḥ samāhitaḥ sarvasamān mahīyasaḥ | mahāmahimnā mihirānivoditāṃstamomahāmohaharān nato'smyaham || 1-2 || | 6 |
vistṛtāni viśiṣṭāni tantrāṇi vividhānyaham | yāvatsāmarthyamālocya kariṣye tantrapaddhatim || 1-3 || | 7 |
ananyatantrasāpekṣasvārthasandohasaṅgatim | ṛddhairvidhānamantrārthairvedyāṃ śrutimivāparām || 1-4 || | 8 |
prasannāṃ nātikuṭilāṃ nātisaṃkṣepavistarām | citrāṃ bahuguṇāṃ viṣṇoḥ śayyāṃ bhogavatīmiva || 1-5 || | 9 |
vividhacchandasaṃ nānāvṛttālaṅkāravarṇakām | sevyāṃ kāmijanasyeṣṭāṃ lalitāṃ pramadāmiva || 1-6 || | 10 |
viṣagrahāmayādīnāṃ praśamopāyadarśinīm | mantrabimbauṣadhidhyānairvidyāṃ sañjīvinīmiva || 1-7 || | 11 |
asuhṛnnigrahoccāṭavidveṣastambhamohanaiḥ | utsādamāraṇopāyairdaṇḍanītimivāparām || 1-8 || | 12 |
pūtanānarakāriṣṭadamanādau vicakṣaṇām | satyabhāmāsamāśliṣṭāṃ yathā mūrtiṃ muradviṣaḥ || 1-9 || | 13 |
manubhirbahubhiryuktāṃ daivataiścāpi tatsamam | kṛtatretādikalpaiśca śaradaṃ brahmaṇo yathā || 1-10 || | 14 |
nijasaṅketamārgajñairadhigamyāṃ pṛthagvidhaiḥ | yantrairdūrīkṛtānarthāṃ durgabhūmimivāparām || 1-11 || | 15 |
nirgatadvāparāṃ dharmatanayasvargayogataḥ | kaliprasaṅgakaṭukāṃ kālasyeha gatiryathā || 1-12 || | 16 |
pādaiścaturbhirnātyarthaṃ bhinnārthaprasavairyutām | caturyugakramāyattāṃ vaidhasīmiva kalpanām || 1-13 || | 17 |
ekāmapi pṛthaglakṣyapūrvārdhāparalakṣaṇām | mūrtiṃ vināyakasyeva gajavaktrāṃ narākṛtim || 1-14 || | 18 |
mahendrajālavijñānaprapañcajananīṃ yathā | tadvidāṃ pratyayāvedyāṃ muktidāṃ śaktimaiśvarīm || 1-15 || | 19 |
* * * * * * ka * * * ma * vibhāgataḥ | mokṣaprasādhanīṃ tattatkramāvedyāṃ trayīmiva || 1-16 || | 20 |
saprayogā hi manavaḥ sāṅgadaivapuraskriyāḥ | sacchandomunidigbandhāḥ sadhyānāḥ saprayojanāḥ || 1-17 || | 21 |
savidhānāśca lakṣyante mantrāste syuścaturvidhāḥ | bījāni bījamantrāśca mantrā mālākhyamantrakāḥ || 1-18 || | 22 |
nānākṣarāṇāṃ saṃyogād bījaṃ syādvaikamakṣaram | bījamantrā daśārṇādho mantrāḥ syurviṃśateradhaḥ || 1-19 || | 23 |
viṃśatyarṇādhikā ye tu mālāmantrā bhavanti te | prāyeṇa bālye bījāni siddhiṃ yacchanti bhūyasīm || 1-20 || | 24 |
bījamantrāstu kaumāre mantrā yauvanasiddhidāḥ | vārddhake'pi ca sidhyanti mālāmantrāḥ sadaiva hi || 1-21 || | 25 |
śraddhābhaktisamabhyāsāt sarve sidhyanti sarvadā | mananatrāṇadharmitvaṃ vācake daivatasya tu || 1-22 || | 26 |
yatra tanmantrasaṃjñaṃ syānna tad bījeṣu vā bhavet | | 27 |
atra ratnatraye � | 28 |
mananāt sarvabhūtānāṃ trāṇāt saṃsārasāgarāt | mantrarūpā hi tacchaktirmananatrāṇadharmiṇī || iti || | 29 |
vācyavācakayoraikyamadhigamya gurāvapi || 1-23 || | 30 |
Showing 1 to 30 of 1,737 entries