Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
īśvarapratyabhijñānasūtravimarśinī | 2 |
vyākhyā | 3 |
nāmarūpātmakaṃ viśvaṃ yasya līlāyitaṃ vapuḥ | prakāśāya namastasmai savimarśāya śaṃbhave || | 4 |
iha viśvānujisṛghṛkṣāparaḥ paramaśiva eva sakalabhūmaṇḍalottare śrīmacchāradādivyakrīḍāsadane śrīkāśmīradeśe śrīnarasiṃhaguptanātha iti prakhyātābhidhāno nikhilarahasyāmnāyasarabhūtaṃ śrītrai'yambaka santāna cūḍāmaṇi śrīmadutpaladevācārya mukhodgītaṃ śrīmadīśvarapratyabhijñākhyaṃ śāstraṃ vyācikhyāsuḥ svavyākhyānasya niṣpratyūha paripūraṇāya tacchāstrasārabhūtāṃ parāṃ devatāṃ samāviśyā nugrāhyajanasamāveśārthaṃ stutiparāmarśa pūrvamabhimukhīkaroti nirāśaṃsādityādinā | yat ahamiti pūrṇānnirāśaṃsāt unmeṣa prasaraṇanimeṣāsthitijuṣaḥ svarūpāt nijakalāṃ purāddhiśākhāmābhā sayati | tadanu tāmeva vibhaṅktumāśāstecā tatparamaśivaśaktyātmanikhilamadvaitaṃ bande ityanvayaḥ | yatkila śrītriṃśikāśāstre - | 5 |
anuttaraṃ kathaṃ deva sadyaḥ kaulika siddhidam | yena vijñātamātreṇa khecarī samatāṃ vrajet || | 6 |
(2) etadguhyaṃ mahāguptaṃ kathayasva mama prabho | hṛdaye sā tu yā śaktiḥ kaulikī kula nāyikā || | 7 |
tāṃ mekathaya deveśa yena tṛptiṃ vrajāmyaham || | 8 |
iti prathamaṃ devī praśna mavatārya - | 9 |
śṛṇu devi mahābhāge uttarasyāpyanuttaram | kaulikoyaṃ vidhirdevi mama hṛdvyomvyavasthitaḥ || | 10 |
ityādinā sarvatantreṣu sarvadā ityantena granthena prativacanamarpayatā bhairaveṇa caturdaśayutamityatroddhṛtyaitadanantaramanyāccāra ityādinā | 11 |
p. 2) tasyaiva sarvasiddhivibhūtisamudayatvamupavarṇitam || | 12 |
evamanuttara bhaṭṭārikātmaka parabhairava yāmala vācakī bhūtaṃ mahā phala pradaṃ hṛdaya bījamasmin śāstrāvatāra etannāyoginī jāta ityādi sarvajñatvamavāpyata ityantena jīvanmukti vibhūtyātmakaparāparasiddhihetubhūtamanuttara bhaṭṭārakaparābhaṭṭārikātmaka bhairava yāmala vācakī bhūtaṃ hṛdayabījamālocitam | tadanta śrīmadīśvarapratyābhijñāśāstra vyākhyānaṃ bha ------------- ya pādairbhaṅgyantareṇa prakaṭīkṛtam | tadyathā yadityanenānuttaram | nijakalāmiti visargaśaktiḥ | unmeṣa prasaraṇetyādicaturdaśasvaraḥ | nikhilamityanena sadvṛtti rūpam | etacca śāstrakārairadhikāracatuṣṭayerahasya bhāṣayā tadabhihitam | kathaṃ tatra ------------- nimeṣa lakṣaṇena saṃkocavikāsātmanā jñānakriyālakṣaṇena svabhāvena svaparispanda na sāraeva na tu pariniṣṭhita paricchinna jaḍasvarūpa ghaṭāditulyaḥ | tasya ca saṃkoca vikāsa yogaḥ trikoṇa hṛdaya parispandanādiṣu yathā yathā sphuṭī bhavati ------------ bhairava saṃvidi yathā yathā ca nyūnībhavati tathā tathā tannikṛṣyate yābajjaḍepāṣāṇādau | sa ca saṃkocavikāsalakṣaṇopi sargasvātantryātmā bhagavato'nuttarasya śaktiriti ladhṛvṛttyukta nyāyena jñānakriyādhikārābhyāṃ bindudvandvātmikā visargaśaktirā---------- rūpeṇātmanā praśamenāhnikena sadvṛtti pramātṛtatva nirūpaṇātmanā dvitīyenāhnikena triśūlaṃ sarvadhātvantarālīnetyādinānuttaramityadhikāracatuṣṭayāntarhṛdā bījasvarūpaṃ spaṣṭaṃ draṣṭavyam | | 13 |
iha hi etaddhṛdayabījamevāthāryairaha�makamahāma-----ktam | asya mahāmantrasya | ādyantāntargatānantaśaktiviśrāntinirbharām | anuccāryāmahaṃ vāma madhīye hṛdayaṃ prabhoḥ || | 14 |
ādyantāntargatānanta vācya vācaka nirbharam || rahasyaṃ mantramudrāṇāṃ prapadye'hamanuttaram || | 15 |
maha iti śrīparyanta pañcāśikopakramopasaṃhāraślokoktanītyā ādyamakṣaramanuttaram | | 16 |
p. 3) visargo'yamathātyarthaṃ sphuṭobhūt sṛjyavistarāt | etatpṛṣṭātmaśaktīnāmitaretara miśraṇāt || | 17 |
bhavatkṣobhāntaraṃ nāsmādvisargādbāhyato bhavet || | 18 |
itinītyā ca | akārādihakārāntākṣara vargaḥ pañcadhā sa ceti taṃtra sadbhāvoktanītyā cāntyabhūto hakāro visargaḥ | amityatrabījautriśūlasadvṛttī draṣṭavye | kathaṃ tadvahna | paraṃ śuddhaṃ śāntamabhinnātmakaṃ samaṃ sakalaṃ amṛtaṃ satyaṃ śaktau viśrāmyati bhāsvara rūpāyā mitayata iti vedya iti saṃpādyata iti ca | bhāsvara rūpeṇāmarāmṛṣṭaṃ sadapi tu namaḥ prasūnatvamabhyetīti paramārthasārokta prakāreṇecchā jñānakriyātmakaṃ triśūla meṣaṇī yajñeya kāryātmaka sadvṛttirūpaṃ vedyarāśiṃ svīkṛtya tadetadvedyavedana vedaka viśrānti trayamayaṃ varṇa trayasyarūpamiti śrīlaghuvṛttyukta nītyā svadā mapi vedanātmakatvādviśvavedyā vibhāgavedanātmā binduriti śrīsāmba vyākhyānoktarītyā viśvavedyāvibhāgavedanātmani svoparivartini bindau viśrāmyatītyasya bindo striśūlasadvṛttimayatvam | kiñca hṛdayasya mūlabhāge sadvṛttirūpe vedyāṃśe jāgratsvapna suṣuptyātmakātisphuṭasphuṭā sphuṭa bhedatrayaśāntinisarvathātyanmātra prathamakalā vapuṣi viśrāmyājvṛttāvuttararūpāyāṃ śaktiśivatattvānta krameṇa turīya pada paryantaṃ viśrāntena kramabhinnasamastatatvasvīkaraṇādāsanavyāptiḥ pradarśitā bhavatīti śrīlaghuvṛttidṛṣṭyā sadvṛttitriśūlayorapi vedyarāśi mayatvāt kṣityādiśivāntavedyāvibhāgavedanarūpe bindau viśrāntiḥ | | 19 |
vedyaṃ svakrama siddhāvittimanupraviśadaṅgaviṣayādyam | | 20 |
iti śrī virūpākṣapañcāśikoktanītyāyuktai veti hṛdayabījasya mahāmantrāntarbhāvaḥ | vastuvṛttyā- | 21 |
āmūlātaḥ kramājjñeyā kṣāntādṛṣṭirudā hṛtā || iti | p. 4) avarṇastho yathā varṇasthitaḥ sarvagataḥ priye || iti | aṣṭatriṃśat paraṃdhāma yatraitadviśvakaṃ sphuret || iti | sārṇena tritayaṃ vyāptaṃ triśūlena turīyakam || iti | | 22 |
tato visargātmikā ṣoḍaśī bhairavātmikā yāvatsarvottīrṇaturīyaspṛgiṣyata iti | akāro vai sarvā vāgiti śrītantramasat | bhāvataṃ tra vaṭadhānikā mālinī vijaya laghuvṛtti śrutyuktanītyānuttaravisargayoḥ bhairavayāmalayo rakārādikṣakārānta vācaka kṣityādi śivānta vācya samuttīrṇatvānmahāmantradaśottīrṇatvam | tathāpyanayorapi mātṛkāt evāntarbhāvāttanmātṛkāmūlabhūtamahāmantramayatvamapyastyeva | kiṃ bahunā mahāmantra iti vimarśo hi viśvākāreṇa viśva prakāśanena viśvasaṃhāreṇa vākṛtrimāhamiti sphuraṇamityupanyāsanītyā | 23 |
tau mātṛmā ------ ti meya mayārtha garbhau mātaḥ śive śivapitaḥ śaraṇaṃ śraye vām | | 24 |
iti śrīśuktāvalayuktanītyā ca tayoḥ parāmṛṣṭarūpayoranuttaraparābhaṭṭārikayoḥ svātmaśivādi kṣityantaviśvakroḍīkārako'hamiti parāmarśaḥ | taduktaṃ śrī tantrāloke - | 25 |
----------------------- sargātmaśivaśaktyadvayātmani | parāmarśonirbharatvādahamityucyate prabhoḥ || | 26 |
itītyanenaivāśayenādāvahamiti prayuktaḥ | itīti evaṃ bhūtena mahāmantreṇa pūrṇāt bharitāt | pūrṇatvaṃ nāma śivādikṣityanta viśvanirbharatva mākāṃ kṣaṇīya maparaṃ yena ------------- nādvitīyasyayuktaṃ yat paripūrṇatā | iti śrīmatstotrāvalyuktanītyā nirāśaṃsādunmeṣetyādinānavarata jaḍa brahmavādivilakṣaṇasṛṣṭyādipañcavidha kṛtyakāritvamuktam | tatronmeṣaḥ sṛṣṭiḥ | prasaraṇaṃ sthitinime -------------------- hau gṛhyete | | 27 |
cidātmaiva hi devontaḥ sthitamicchāvaśādbahiḥ | yogīva nirūpādānamarthajātaṃ prakāśayet || | 28 |
p. 5) iti vakṣyamāṇanītyā | ataḥ saṃvidaikyena sthita svabhāva rāśerbahirunmajjanarūpatvādunmeṣasya gṛ ---------- ti hetutvāt prasaraṇasya sthititvaṃ bahīrūpatāvilāpanenāntarnimajjanātmaka syānnimeṣasya saṃhāratvaṃ saṃhṛtasya bhāvarāśerantaḥ saṃskārātmanāvasthāpakahetutvāt sthitestirodhānamayatvaṃ tādṛśasya bhāvarāśeści ------------- taranugrahātmatvaṃ ca | yadivonmeṣetyādi sthitītyantena kevalaṃ sṛṣṭisaṃhārāvabhidhīyete tatonmeṣaprasāraṇetyanenasṛṣṭiḥ nimeṣasthitītyanena saṃhāraḥ sthiti vilayānugrahāṇāṃ viśi ------------ tvāt nādhikāmiti pralayodayābhyāmeva pañcavidhaṃ pārameśvaraṃ kṛtyaṃ saṃgṛhyate | śrīspandanirṇayoktanātyā sthiti tirodhānānugrahāstvanayostvantarbhūtā eva | tatra sṛṣṭayantargatā sthitiḥ | saṃhārāntargatau tirodhānānugrahau | anena | 29 |
yasyonmeṣanimeṣābhyāṃ jagataḥ pralayodayau | taṃ śakticakravibhavaprabhavaṃ śaṅkaraṃ stumaḥ || | 30 |
Showing 1 to 30 of 1,343 entries