Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
atha īśvarapratyabhijñāvivṛtivimarśinī | | 1 |
śrīmanmahāmāheśvarācāryavayarśrīmada- bhinavaguptapādaracitā | | 2 |
atha caturtho vimarśaḥ | | 3 |
īśvaramaśeṣatāpapraśamanamamṛtadravaṃ sadā vande | apratighātisvecchāvikāsaviśrāntamamṛtakaramaulim || | 4 |
evaṃ jñānam, tataḥ smṛtiḥ, taddvayāntaḥprāṇikā apohanaśaktiriti yadyapi kramaḥ; tathāpi | 5 |
athānubhavavidhvaṃse smṛti ..................| (1|2|3) | 6 |
iti pūrvapakṣe | 7 |
satyaṃ kintu smṛtijñānaṃ ................. | (1|3|1) | 8 |
iti siddhānte smṛtireva pūrvaprakrāntā na cet iti sūtritena prasaṅgena sūcitāt prasaṅgaviparyayādātmeśvarasiddhau sātiśayamabhijñānam | ata eva gītāsu sā eva prathamamupāttā | tadasyāḥ svadarśane upapattirabhidhīyate | 9 |
sa hi pūrvānubhūtārthopalabdhā .................... | | 10 |
ityādinā | 11 |
.......................... arthau bhātaḥ pramātari || | 12 |
ityantena ślokāṣṭakena | anyathāhi kaścit brūyāt- māstu paradarśane smṛtirupapāditā, bhavaddarśane'pitu kathaṃ sā upapadyate iti | tatra ekena tadupapattiruktā | ekena smṛteranubhūtārthaprakāśanasāmarthyamuktam | | 13 |
(page 2) | 14 |
anyena anubhavatadviṣayābhyāmekatāparyanta āveśaḥ | turyeṇa smṛtāvanubhavo viṣayatayā pṛthak na bhātīti | yogijñānenāpi parānubhavo na pṛthaktayā viṣayavat prakāśyate iti bruvatā pañcamena tadartha eva draḍhitaḥ | anyena smṛtyā jñānasya pṛthagviṣayīkaraṇaṃ śaṅkyamānaṃ kālpanikaṃ, na vāstavamiti uktam | smṛtiprasaṅgena vikalpasya api anubhavena tādātmyaṃ saptamena uktam | antyena smartavyasmṛtismartṝṇāṃ prasaṅgataśca dṛśyadarśanadraṣṭṝṇāṃ pāramārthikaikasaṃvittattvaviśrāntirdarśiteti tātparyam | tatra prathamamupoddhātaḥ samastaśāstrārthapīṭhabandha ityabhiprāyeṇa āha avataraṇikāyām idānīṃ jñānaprakaraṇena iti | jñānaṃ smṛtyādirūpaṃ svadarśane ghaṭate ityevaṃ vicāryatvena prakriyate'dhikriyate'smin, tena | nirūpayiṣyan iti kriyāyāṃ kriyārthāyāmupapade bhaviṣyati ḷṭ | tena ayamarthaḥ- smṛtyādīnāṃ sarveṣāṃ svarūpaṃ nirūpayiṣyāmīti hṛdaye gṛhītvā smṛtereva iti yasyāḥ pūrvopakrāntatā tasyā eva īśvaraśaktirūpatāṃ pratipādayitumicchan paradarśane sarvathaiva aghaṭamānatvamabhidadhat prathamaṃ pūrvaṃ saṃbhavamāha anena ślokena granthakṛt granthakṛdabhinna eva vā tadvimarśaparispandasvabhāvaḥ ślokaḥ | tāvadgrahaṇaṃ jñānāpohanāderapi anantaraṃ nirūpayiṣyate svarūpamiti kramaṃ dyotayati | nanu kuto'yamevaṃbhūtaḥ kramaḥ | āha suspaṣṭaṃ kṛtvā īśvarasvabhāvasya ātmanaḥ siddhau hetutā smṛteryato'sti, tato'yaṃ kramaḥ | kathaṃ suspaṣṭateti | āha aśeṣakālānugata iti pūrvānubhavakālaḥ smaraṇakālaśca yāvat bodhena na vyāptaḥ, tāvat kathaṃ smaraṇam, tau ca na niyatāviti aśeṣakālānugamastaddvāreṇa āyātaḥ iti nityaprakāśasvabhāvo yo bodhaḥ, tadātmatattvamiti labdham | evamapica yadi tadavinirbhāgena anubhūtavastusaṃbhavo | 15 |
(page 3) | 16 |
na bhavet, kathaṃ smaraṇamiti sarvākāratālakṣaṇaṃ svātantryamuktam | yadāha bhaṭṭadivākaraḥ | 17 |
sarve'nubhūtā yadi nāntararthāstvadātmasātkārasurakṣitāḥ syuḥ| vijñātavastvapratimoṣarūpā kācitsmṛtirnāma na saṃbhavettat || | 18 |
iti | naca iyadeva, yāvat viśvākāratāyāmapi prakāśarūpatvāparihāṇiḥ | kasyacideva bhāvabhāgasya unmajjanā, anyeṣāṃ nimajjaneti bahuśākhe vaicitrye yadasya nityabodhasvabhāvasya ātmanaḥ svātantryametadaiśvaryamanantaśākhamiti yāvat sādhayitavyaṃ, tat smṛtiśaktyā siddhyatīti yuktaṃ spaṣṭatvam | | 19 |
sa hi pūrvānubhūtārthopalabdhā parato'pi san | vimṛśansa iti svairī smaratītyapadiśyate || 1 || | 20 |
atra ca pūrvānubhūta iti sūtrārdhamaśeṣakālānugataśabdena saṃkṣepārthanirūpaṇena avatāritaṃ svatantrāvabodha ityādinā | sa maheśvaraḥ pratyagātmatāṃ svātmani bhāsayamāno yadvivṛtirbhaviṣyati cinmayasya īśvarasyaivahi iti | atra pratyagātmatādaśāyāṃ tathā anekakālatopacāropacaryamāṇaḥ parato'pi pūrvānubhavakālādanyasminnapi smaraṇavartamānakāle saṃskāraprabodhadhāmani pūrvānubhūtārthopalabdhaiva yato bhavati- natu tadasya pūrvārthopalabdhṛtvaṃ vicchidyate- tato bhavanāt hetostathaiva pūrvāparobhayakālāvalambanaucityādāgatena sa ityanena vimarśanena tamarthaṃ vimṛśati | anantabhāvānubhavitṛtve'pi tameva kasmāditi na vācyam, yataḥ sa svairī svatantraḥ | sadṛśādṛṣṭapraṇidhānādyapi hi tasyaiva svātantryāt niyativijṛmbhā | sa-ityasya vimarśasya pūrvāparau kālau parasparagalitāvapi cidrūpe ca animagnāvapi santau parasparaṃ cidrūpe ca nimagnau taṃ ca arthaṃ | 21 |
(page 4) | 22 |
cidrūpe sphurantamapi adhikamiva abāhyamapi bāhyamiva parāmṛśataḥ | parameśvarasvātantryameva jīvitamityapi svairipadam | smaraṇaśaktireva hi paramaṃ svātantryam | yadāha divākaravatsaḥ dhyānādibhāvaṃ smṛtireva labdhvā cintāmaṇistvadvibhavaṃ vyanakti | iti | hiḥ iti sakalaṃ smaraṇaprakaraṇaṃ hetutayā dyotayati | yasmāt sa svairī maheśvaraḥ evaṃbhūtaḥ sannucyamānavakṣyamāṇanyāyāt smarati ityetadvyavahārabhājanamiti anvayo'yamupapannaḥ, tasmāt na cet iti pūrvasūtroktaḥ prasaṅgarūpatvena vyatireko yuktaḥ | anyathā ātmābhāvaprayukto'yaṃ teṣāṃ smṛtyādīnāmabhāva iti kathaṃ bhavet | nahi bhavati ghaṭābhāvādaṅkurābhāva iti | tasmāt yuktaḥ prasaṅgarūpatayā ayaṃ vyatirekaḥ iti | hiśabdena samastasya etatprakaraṇārthasya hetutāṃ dyotayan pūrvaprakaraṇena saha etat prakaraṇaṃ saṃgamitaṃ karoti,- iti sūtrārthaḥ | tasya ekasya pūrvānubhūtatvena yaḥ pratyavarśaḥ sa iti ubhayakālasaṃsparśī atra iti prāṇapuryaṣṭakadehādau saṃkucitasya pūrvānubhūtārthāsaṃpramoṣarūpā smṛtirnāma vyāpāraḥ iti saṃbandhaḥ | ekatvāt hi sa ubhayakālaspṛk | kartṛtaiva ca vibhutā svairitvamiti vṛttiyojanā | nanu bodhātmano nityasya kālayogo nāsti, tatkṛtaśca ayaṃ vyavahāraḥ parato'pi astīti tadākṣiptaśca pūrvamapi astīti tau kathaṃ bodhātmani syātāṃ, yena parato'pi san iti sūtraṃ taddhṛtiśca paścādapi iti | atha ucyate pūrvānubhūtārthopalabdhā ityetadviśeṣaṇake parato'stīti vyavahāro viśeṣye'nupapadyamāno viśeṣaṇāṃśamāśliṣyati yathā satatavāhitvenāna.... tadhāmanyapi bhūmaṇḍale vyapadiśyate mahadāścaryaṃ satatamapi idaṃ pravahat kṛtayugocitaśāstravyavahāraṃ bhūmaṇḍalaṃ tiṣṭhatīti | bhavedevam, yadi upalabdhṛtārūpamapi | 23 |
(page 5) | 24 |
viśeṣaṇaṃ kālavyavahāraṃ saheta | naca sahate bodhāvyatirekādeva | etadāśaṅkamānaḥ pariharati sautraṃ ca arthapadaṃ vivṛṇoti | apiśabdaḥ pūrvapakṣatāṃ saptamyā anūdyamānasya sūcayati | anūdyamāne ca hetutayā anūditamapi ātmano nityatvamarthāt pūrvapakṣopayogitvena ākṣiptaṃ mantavyam | anyathā bodhaikarūpasya api arthānubhavasya ceti nipātadvayena ubhayaniṣṭhaṃ pūrvapakṣāt vyavahāraṃ kathaṃ siddhānte samarthayeta | nyāyyaṃ ca etat pramātaryapi kālavyavahārasya loke'valokitasya avaśyasamarthyatvāt | tena nipātadvayamasaṃbhāvanādyotakaṃ vyākhyāya arthānubhava eva kālavyavahārasamarthanamidamiti na bhramitavyam | tena iti bodhena | te iti anubhūyamānāḥ | tathā iti svarūpādavibhaktā api bodhasvātantryaprakāreṇa nirmitavibhaktatāmiva āpāditāḥ, ata eva vicitraṃ kṛtvā bhinnā bodhācca anyonyaṃ ca, tata eva deśakālaviśeṣaṇā ye arthāḥ, taiḥ prakāśamānairyaḥ uparāgaḥ, tena hetunā ahamityantarmukhatayā iva nīlaboddhā ahamityevaṃ bahirmukhatā api avabhāsate | anubhavaśca tadīya eva bahirmukhaḥ svabhāvo nīlabodha iti | tatra bodhasvātantryāt nīlaṃ paśyeyaṃ tāvaditi antaḥkalpanāpūrvakaṃ bāhyanīlāvabhāsanam | tatpūrvaṃ ca antaḥkalpanamiti bījāṅkuravadetat | tataśca arthoparāgādarthagatau deśakālau pramātāraṃ ca anubhavaṃ ca āviśantau lakṣyete | tatra ahaṃ nīlaṃ tadā apaśyamiti hi tritayamapi tadāviṣṭaṃ bhāti | ata eva iti śaṅkitaṃ pūrvapakṣamarthaśabdopādāne hetutvena upajīvati | nanu arthasya tau bhavantau tatsākṣibhūtaṃ saṃvedanamāśliṣyataḥ iti kā bhāṣā | āha arthaviṣaya iti apica asya anantaraṃ yadyapi upalabdhṛtāyā artho viṣayaḥ, tathāpi sā viṣayataiva prakāśamānatākhyā | 25 |
(page 6) | 26 |
svayamasatī prakāśamananupraviśataḥ kathamiti prakāśo'nayā svīkartavyaḥ, naca tanmukhaprekṣitayā śuddhavidyocitena vapuṣā yena deśakālocitaṃ śambaramujjhantī satī bhāseta, kintu veśyayā iva māyāprabhāveṇa svamukhaprekṣiṇaṃ taṃ kurvatyā yena taddeśakālavyājaṃ so'pi na na aṅgīkuryāditi darśayati arthākāra iti natu anubhavitṛrūpatā arthasya śaṅkyeti yāvat | tṛcāpi iti pratiṣiddho'pi samāso'tra vaktavyavastuśraddhayā kṛtaḥ | samāse hi vṛttipadārtho vṛttyarthe pāṃsuriva udake miśrībhavan tatkāluṣyarūṣaṇāṃ tatra avabhāsayati | naca atyantamalākṣaṇiko'yaṃ śabdaḥ, yena apaśabdatvādavācakatve kāpuṣkalatvakathā vaktavyasya | tadāha jñāpakāt iti sūtrāpekṣāt tatprayojako jātivācakatvāt ityādeḥ | kvacit iti śiṣṭaprayukte | sārvatrika iti jñāpake tṛjakābhyām iti (2|2|15) niṣedho'navakāśaḥ syāt | nanu śiṣṭaprayukto'yamiti kuto niścayaḥ,- ityāśaṅkya āha tṛnnantena vā iti tācchīlyādinā hi māyāpadamavadyotitataraṃ syāt | bhartrīśvarācāryastu vacanavārtike śeṣaṣaṣṭhīsamāsasya na niṣedhaḥ iti nyarūpayat | arthoparāgatve kālavyavahāra ityetat viparyāsayitumākṣipati nanu iti | 27 |
kramo bhedāśrayo bhedo'pyābhāsasadasattvataḥ | (2|1|4) | 28 |
iti vakṣyate | tatra ca ayamarthaḥ- tiṣṭhati sthāsyati tasthau ghaṭa ityatra kālavyavahāre ābhāsanasya avicchedaḥ ityayaṃ hetuḥ saṃbhāvanāvicchede | ābhāsanaṃ ca anubhavaḥ | tadanubhavo dvāramatra | sa eva yāvat na kālena spṛṣṭaḥ, tāvat kriyāntaranibandhano'pi kālavyavahāro na bhavati | iha tu anubhavakriyāyāṃ sākṣādeva asāvupakrāntaḥ- anubhūtaḥ pūrvamartha iti | tadanubhavasyaiva | 29 |
(page 7) | 30 |
Showing 1 to 30 of 1,993 entries