Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ vīraśaivaliṃgibrāhmaṇadharmagraṃthamālā | | 2 |
graṃtha 30 vā. | 3 |
śrīmatparamahaṃsamaritoṃṭadāryakṛta kaivalyasāra | 4 |
śake 1828-1907 | 5 |
viṣayānukramaṇikā viṣaya pṛṣṭa viṣayacatuṣṭayanirūpaṇa 2 sthalaśabdanirvacana 4 aṃgaśabdanirvacana 6 piṃḍasthalanirūpaṇa 8 saṃsāraheyasthalanirūpaṇa 9 liṃgadhāraṇasthala 10 vibhūtidhāraṇasthala 12 rudrākṣadhāraṇasthala 12 bhaktisthala 14 ubhayasthala 15 caturvidhasārāyasthala 16 trividhasaṃpattisthala 16 upādhidānasthala nirupādhidānasthala sahajadānasthala bhaktasthala liṃganiṣṭhāsthala pūrvāśrayanirasanasthala sarvagatanirasanasthala śivajaganmayasthala bhaktadehikaliṃgasthala māheśvarasthala prasādisthala prasādamāhātmyasthala 34 gurumāhātmyasthala 37 liṃgamāhātmyasthala 37 bhaktamāhātmyasthala 38 śaraṇamāhātmyasthala 39 | 6 |
pṛ0 2) prasādisthala 40 prāṇaliṃgisthala 42 śivayogasamādhisthala 44 liṃganijasthala 46 aṃgaliṃgasthala 47 śaraṇasthala 48 tāmasanirasanasthala 48 śīlasaṃpādanasthala 50 aikyasthala 52 ekabhājanasthala (śivaikacitta) 54 sahabhojanasthala 54 dīkṣāgurusthala 56 śikṣāgurusthala 60 jñānagurusthala 61 * yāliṃgasthala 63 * * * * vayajaṃgamalakṣaṇa) 64 * * * * * * gamalakṣaṇa) 66 * * * * * 68 * * * * * 70 * * * * * 71 * * * * * 71 * * * * * 72 * * * * * 73 * * * * * 74 * * * * * 75 * nācārasthala 76 kāyānugrahasthala 78 prāṇānugrahasthala 80 karaṇārpitasthala 81 bhāvārpitasthala 82 śiṣyasthala 83 | 7 |
pṛ0 3) śuśruṣāsthala (śiṣyalakṣaṇa) 84 jīvātmasthala 86 paramātmasthala 88 nirdehāgamasthala 90 nirbhāvāgamasthala 90 ādiprasādisthala 92 aṃtyaprasādisthala 93 sevyaprasādisthala 93 dīkṣāpādokasthala 95 śikṣāpādodakasthala 96 jñānapādodakasthala 97 kriyāniṣpattisthala 98 bhāvaniṣpattisthala 99 jñānaniṣpattisthala (śivajñāna mahimā) piṃḍākāśasthala biṃdvākāśasthala mahadākāśasthala kriyāprakāśasthala bhāvaprakāśasthala jñānaprakāśasthala svīkṛtaprasādisthala śiṣṭodanasthala carācaranāstisthala bhājanasthala aṃgalepanasthala bhāvābhāvanaṣṭasthala 111 jñānaśūnyasthala 111 | 8 |
saṃskṛta śuddhāśuddha patrikā aśuddha śuddha pṛṣṭha paṃkti ityuyate ityucyate 12 4 vāra? vīra? 17 6 ghātādya ghrātādya 34 8 sarvedriya sarveṃdriya 39 2 sthāni sthāne 42 9 tattarīyo taittarīyo 44 8 durlaṃbhaḥ durlabhaḥ 61 2 mevoktaṃḥ mevoktaṃ 62 3 * * pai svarūpai 62 6 * * nānyai 63 6 * * kāyāṃ 66 6 * na 66 12 * * pṛthak 67 2 * * sarvā 67 12 * * * rāgamat 70 4 * * kāraṃ 70 6 * * * * nirmathanā 71 6 * * * niṣadi 72 11 * * voktaṃ 72 7 * * stadjña 72 10 * * dbudho 75 11 * * ledriyāṇi sakaleṃdriyāṇi 88 7 * * tare graṃthāṃtare 87 17 ridriyai riṃdriyai 90 6 kathamitya kathamityā 90 5 aṃtyaprasādisthalaṃ sevyaprasādisthalaṃ 94 7 | 9 |
10 | |
pṛ0 1)|| śrīśivāya namaḥ || || śrīsāṃbasadāśivāya namaḥ || | 11 |
atha kaivalyasāraḥ || vṛttam || | 12 |
yadekamavyaktamanaṃtamīḍyaṃ vibhuṃ svayaṃ niṣkalamadvitīyaṃ || gurusvarūpeṇa sukhapradaṃ tanniraṃjanaṃ liṃgamahaṃ namāmi || 1 || svādhiṣṭhitamakhilamidaṃ jagadekīkṛtya māṃ kṛtiṃ caitāṃ || brahmaprāpakagururāṭ pāyāccidrūpabo?basavāryaḥ || 2 || śrīmadvedāṃtamūlotthitavimalaśataikasthalotkṛṣṭametaṃ vīrākhyaṃ śaivataṃtraṃ pratibhaṭahṛdayāntastamaścaṇḍabhānuṃ || dhyātvā cinmātrarūpaṃ guruvaramaniśaṃ siddhavīrākhyadevaṃ nītvā śāṃtiṃ prapaṃcaṃ jagadupakṛtaye nirmamo'haṃ ca kuryāṃ || 3 || ekottarasthalaśataṃ vimalāṃgaliṃgasaṃbaṃdharūpamadhigamya guroḥ prasādāt || kaivalyasāramakhilātmasukhāvabodhasiddhyarthamāha bhuvi toṃṭadadeśikeṃdraḥ || 4 || | 13 |
gadyaṃ || || atha vīrataṃtroditācārasaṃpannasarvopaniṣatpratipādyajñānagocarakaivalyasārama arabhyate || 5 || atha vīraśaivavrataniṣṭho mumukṣurbhakta evādhikārī śivabhaktisamāsāditāṃga- | 14 |
pṛ0 2) liṃgasāyujyarūpamuktireva prayojanaṃ ekottaraśatasthalapratipādakasakalopaniṣatpratipādyajñānameva viṣayaḥ || asya viṣayasya kaivalyasārākhyaśāstreṇa saha viṣayaviṣayī bhāvaḥ saṃbaṃdhaḥ || 6 || nanvatra vīraśaivavrataniṣṭho mumukṣurbhakta evādhikārītyuktaṃ || vīraśaivasvarūpajñānābhāve tadvrataniṣṭhatvādisvarūpaṃ sutarāṃ durjñeyamiti cet sakalopaniṣatpratipādyaśivajīvaikyabodhakaśivajñānavidyāratānāmeva vīraśaivābhidhānatvamityuttarakāmikādiṣu || �viśabdenocyate vidyā śivajīvaikyabodhikā || tasyāṃ ramante ye śaivā vīraśaivāstu te matāḥ||� ityuktatvāt || 7 || nanu śivabhaktisamāsāditāṃgaliṃgasāyujyarūpamuktireva prayojanamityuktaṃ tadayuktaṃ || tathāhi mukteḥ śivabhakti samāsāditatve �jñānādeva tu kaivalyamiti� śrutipratipādyajñānasya kāraṇatvaṃ na syāt kiṃca mukteḥ svarūpatvaṃ vā atiriktatvaṃ vā nādyaḥ bhakteḥ kāraṇatvābhāvaprasaṃgāt na dvitīyaḥ || advaitabhaṃgāpuruṣārthatvādidoṣaprasaṃgāditi cenna || 8 || jñānakāraṇakavaidika- | 15 |
pṛ0 3) karmanivṛttirūpamokṣānaṃtarabhāvisvataṃtranijalīlāpannabhaktereva muktyavyavahitakāraṇatvasya vātulāditaṃtreṣu �jñānādeva tu mokṣaḥ syānmokṣādupari śāṃbhavī || bhaktiḥ paratarā bhāti svataṃtranijalīlayā� || ityuktatvāt || 9 || anyathā paraṃparāsādhanībhūtajñānasyāpi muktikāraṇatve akṣarābhyāsāderapi kāraṇatvaṃ syāt || 10 || nanu mukteḥ svarūpātiriktatvacodye re kimuttaramiti cet || śrūyatāmavadhānena || aṃgaliṃgasāmarasyasya mukteḥ sadasadvilakṣaṇarūpatvaṃ vātulādisarvāgamasiddhaṃ || tatkathamiti cet || śhiva eva svayaṃ liṃgamātmaivāṃgaṃ bhavetkhalu || tayoḥ śivātmanoḥ samyagyogaḥ saṃyoga eva hi || samyagyogo hi saṃyogo bhavelliṃgāṃgayoḥ sadā || saṃyoga eva sāyujyarūpā muktirna saṃśayaḥ || ityucyate || 11 || atha sthalaśabdenocyamānaśivatatvaṃ sakalāgamasārasaṃgrahaśivādvaitaparatatvapratipādakavacanamukhena vyākhyāyate || 12 || tatrādau sthalaśabdo brahmaṇi kathaṃ niṣpanna ityāśaṃkāṃ nivāryamāṇaḥ sarvāgameṣvapi tatra tatra sthalatvena pratipādakādhiṣṭhānaparavacanāni saṃgṛhya vyākhyāyante || ekameva paraṃ brahma | 16 |
pṛ0 4) saccidānaṃdalakṣaṇaṃ || śivatatvaṃ śivācāryāḥ sthalamityāhurādarāt || 13 || loke sthalaśabdasya pradeśāṃtaravācakatvātkathaṃ brahmaṇi prayoga ityāśaṃkāyāmāha || sarveṣāṃ sthānabhūtatvāllayabhūtatvatastathā || tatvānāṃ mahadādīnāṃ sthalamityabhidhīyate || 14 || evaṃ cādhiṣṭhānavyatirekeṇa vastvaṃtarābhāvādvyavahāraḥ kathamāpadyata ityāśaṃkāyāmāha || svaśaktikṣobhamātreṇa sthalaṃ taddvividhaṃ bhavet || ekaṃ liṃgasthalaṃ proktamanyadaṃgasthalaṃ smṛtaṃ || 15 || ekasya vastuno dvairūpyāsaṃbhavāditi nyāyenaikasyaiva vastuno bhedena pratītiviṣayatvaṃ na kutrāpi dṛṣṭamityetāṃ śaṃkāṃ dṛṣṭāntamukhena pariharati || mahadghaṭaprabhedena yathākāśaṃ pratīyate || pratīyate tathā caikasthalaṃ liṃgāṃgabhedataḥ || 16 || satyajñānānaṃdātmakasya paramātmanaḥ svetarakalpitabhedaḥ svasya kathamupapadyata ityatāha || | 17 |
pṛ0 5) cinmātraṃ paramaṃ sākṣātsthalaṃ satyādilakṣaṇam || liṃgāṃgatvaṃ śivātmatvabhedenaiva svayaṃ śritam || 17 || pūrvaṃ svaśaktikṣobhamātreṇetyuktamidānīṃ tu svayameva liṃgāṃgatvaṃ śritamityuktamidamanupapannamityata āha || yathā sthalaṃ dvidhābhūtaṃ tathā śaktirdvidhā bhavet || śaktirapratighā sākṣācchivena sahadharmiṇī || 18 || tathāpi śaktiparamātmanoḥ bhedakalpakatvābhāvātkathaṃ bhedaḥ pratīyata ityata āha || liṃgasthalāśrayā kācitkācidaṃgasthalāśrayā || liṃgasthalāśrayā śaktiḥ kalārūpā prakīrtitā || aṃgasthalāśrayā śaktirbhaktirūpā bhavāpahā || 19 || taṃtrāntaroktaliṃgaśabdārthamatra pramāṇayati || līyate gamyate yatra yena sarvaṃ carācaraṃ || tadetalliṃgamityuktaṃ liṃgatatvaviśāradaiḥ || 20 || liṃgasthalaṃ samyagvicārya kramaprāptamaṃgasthalaṃ nirūpayati || anādyantamajaṃ liṃgaṃ tatpadaṃ paramaṃ prati || yadgacchati mahābhakttyā tadaṃgamiti niścitaṃ || 21 || ātmasvarūpāparicaye tasyāṃgatvameva jñātuṃ na śakyata ityākāṃkṣāyāmātmasvarūpamāha || ātmāyaṃ | 18 |
pṛ0 6) kevalaḥ śuddhaḥ śivasyāṃśaḥ sadāmalaḥ || nityo niraṃjanasyāntastasmādātmā svayaṃ śivaḥ || 22 || evaṃbhūtasyātmanaḥ śivāṃgatvaṃ kathamupapadyata ityata āha || soyamātmā śivāṃgaṃ syācchivenāṃgīkṛtatvataḥ || sarvajñatādibhedaiśca śivāṃgamayamiṣyate || 23 || aṃgamiti padavyutpattivicāreṇāpyātmanaḥ śivāṃgatvamupapadyata ityāha || amiti brahmasanmātraṃ gacchatīti gamucyate || rūpyateṃ'gamiti prājñairaṃgatatvaviciṃtakaiḥ || 24 || yadekamevetyādipratipāditamekameva sthalaṃ svaśaktikṣobhamātrādeva dvividhaṃ jātaṃ tadevaśaktibhaktirūpopādhivaśādekamekaṃ pratyekaṃ pratyekaṃ trividhaṃ trividhaṃ syāt jñānakriyātmakatvena punarekaṃ dvividhaṃ dvividhaṃ bhavati || evaṃ ca pūrvoktaṃ tayorekasthalaṃ śaktiviśiṣṭālliṃgasthalamiti vyavahriyate || anyattu bhaktiviśiṣṭaṃ sadaṃgaṣaṭsthalamiti vyavahāraḥ || 25 || tathā caikameva parasparavailakṣaṇyena dvādaśadhā jātaṃ idānīṃ tadavāntarabhedānekottaraśatasaṃkhyākān piṃḍādijñānaśūnyāṃtatvenābhimatān vīraśaivācāryāgastyadūrvāsādisakalapurātanavyavahāraviṣayān sakalavidyāsāgaraśiromaṇisarvopaniṣadarthasaṃgrahamukhena vivicya | 19 |
pṛ0 7) pratyekaṃ pratyekaṃ pratipādayituṃ tattatsthalapratipādakaśrutigaṇo'nusaṃdhīyate || 26 || tatra yadyapi liṃgasthalanirūpaṇādhīnamevāṃgasthalanirūpaṇaṃ tathā cāṃgasthalanirūpaṇātpūrvameva liṃgasthalaṃ nirūpaṇīyamupajīvyanirūpaṇānaṃtaramevopajīvakanirūpaṇasya nyāyatvāt || tathāpi aṃgasthalasvarūpaṃ jñānaṃ vinā liṃgasthalasvarūpasya durjñeyatvādaṃgasthalameva prathamaṃ nirūpaṇīyamiti vinigamakānurodhena sāṃgasthalameva prathamaṃ nirūpyate || 27 || nanu ubhayorapyekasmādevotpannatvāviśeṣādekasya prāthamyamanyasyānaṃtaryamiti vinigamakameva na saṃvati || yenāṃgasthalasya prāthamyamaṃgīkriyate iti cedubhayorapyekasmādevotpannatvāviśeṣe'pi svasvarūpajñānādhīnameva parasvarūpajñānamityeva vinigamakaṃ || 28 || anyathā || ahaṃkārabalaṃ darpaṃ kāmaṃ kodhaṃ parigrahaṃ || vimucya nirmamaḥ śānto brahmabhūyāya kalpate || 29 || brahmabhūtaprasannātmā na śocati na kāṃkṣati || samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parāṃ || iti paurvāparyakramabhaṃgo'pi syāt || 30 || tasmādaṃgasthalasyaivādau nirūpaṇīyatve siddhe tadavāntarabhedabhaktasthalādibhūtaṃ | 20 |
pṛ0 8) piṇḍasthalaṃ nirūpyate || 31 || atra bahujanmakṛtasukṛtavaśāt kṣīṇapāpaḥ sannirmalāntaḥkaraṇacaramadehī yaḥ sa evātmā piṃḍasaṃjñastadantarāvasthitaparabrahmaiva piṃḍasthalamityucyate || 32 || śhvetāśvataropaniṣadi� || tileṣu tailaṃ dadhinīva sarpirāpaḥ srotaḥ svaraṇīṣu cāgniḥ|| evamātmātmani gṛhyate'sau satyenainaṃ tapasā yo'nupaśyati || 33 || tathaivoktaṃ kūrmapurāṇe || aṃkuraḥ suṃdare bīje sūryakānte ca pāvakaḥ || salila caṃdrakānte ca tathātmāṃge'pisādhyate || 34 || evaṃbhūtaparabrahmaṇi svāṃtarāvasthitasakalaniṣkalātmakatatvaṃ pradarśayituṃ yā icchā jāyate tadanurodhena yatpiṇḍabhūtātmani jñānaṃ jāyate tadeva piṇḍajñānasthalamityucyate || 35 || �amṛtanādopaniṣadi� jñānanetraṃ samādāyoddharedvahnivatparaṃ || niścalaṃ niṣkalaṃ śāṃtaṃ tadbrahmāhamiti smṛtaṃ || 36 || �kaṭhavalyupaniṣadi� || aśarīraṃ?śarīreṣvanavastheṣvavasthitaṃ || mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati || 37 || tathaivoktaṃ vāsiṣṭhe || kuto | 21 |
pṛ0 9) māyeyamiti te rāma māstu vicāraṇā || kathamenāṃ jahāmīti caiṣā te'stu vicāraṇā || 38 || evaṃvidhapiṃḍajñānavān mahātmā sakalaniṣkalatatvaṃ samyagvicārya tayoḥ sakalarūpasaṃsārasya heyatvabuddhau satyāmanaṃtaraṃ saṃsāraheyasthalamityucyate || 39 || �maitreyopaniṣadi� || bhagavannasthicarmasnāyumajjāmāṃsaśuklaśoṇitaśleṣmāśrudūṣite viṇmūtravātapittakaphasaṃghāte durgandhe niḥsāre'smiṃścharīre kiṃ kāmopabhogaiḥ || 40 || tathaivoktaṃ purāṇe || māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhate || dehe cet prītimānmūḍho bhavitā narake'pi saḥ || 41 || evaṃbhūtasaṃsārajugupsānaṃtaraṃ gurūpadeśābhāve svasvarūpasākṣātkārāsaṃbhavāttadarthaṃ gurūpasadane kṛte satyanaṃtaraṃ gurukāruṇyasthalamityucyate || 42 || muṇḍakopaniṣadi || tadvijñānārthaṃ sa gurumevābhigacchet samitpāṇiḥ śrotriyaṃ brahmaniṣṭhaṃ || 43 || kiṃca maitreyopaniṣadi | atha kimetairvānyānāṃ śoṣaṇaṃ mahārṇavānāṃ śikhariṇāṃ prapatanaṃ dhruvasya pracalanaṃ pracyavanaṃ [sthāne vā || pāṭhāntaram |] | 22 |
pṛ0 10) vā tarūṇāṃ nimajjanaṃ pṛthivyāḥ sthānādapasaraṇaṃ surāṇāṃ so'hamityetadvidhe'sminsaṃsāre kiṃ kāmopabhogairevāśritasyāsakṛdicchāvartanaṃ dṛśyata ityuddhartumarhasītyandhodapānastho bheka ivāsa yasminsaṃsāre bhagavaṃstvanno gatiriti || 44 || tathaivoktaṃ vākyavṛtte || anāyāsena yenāsmānmucyeta bhavabaṃdhanāt || tanme saṃkṣipya bhagavan kevalaṃ kṛpayā vada || 45 || evaṃ gurukaruṇānvitasyaiva mahātmanaḥ paṃcabhūtātmakasthūladehadharmānparihṛtya sadācārasādhanībhūtadehasyopari liṃgadhāraṇe kṛte satyanaṃtaraṃ liṃgadhāraṇasthalamityucyate || 46 || �ṛgvede saptamādhyāye� || pavitraṃ te vitataṃ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ || ataptatanurna tadāmo aśnute śritāsa idvahaṃtastatsamāśata || 47 || tathaivoktaṃ kāmikāgame || ṛgityāha pavitraṃ te vitataṃ brahmaṇaspate || tasmātpavitraṃ talliṃgaṃ dhāryaṃ śaivamanāmayaṃ || 48 || atapta- | 23 |
pṛ0 11) tanurajño va sāmaḥ saṃskāravarjitaḥ || dīkṣayā rahitaḥ sākṣānnāpnuyālliṃgamuttamaṃ || 49 || kiṃca �brahmopaniṣadi� || yadakṣaraṃ paraṃ brahma tatsūtramiti dhārayet || sūcanātsūtramityāhuḥ sūtraṃ nāma paraṃ padaṃ || dhāraṇāttasya sūtrasya nocchiṣṭo nāśucirbhavet || 50 || asminnarthe yogajāgame || saṃsūtatvātsamasteṣu vastuṣvapi tu saṃtataṃ || sūcanātparameśasya sūtraṃ liṃgamitīritaṃ || 51 || kiṃca bṛhatkālottare || vratāni duścarāṇīha tapāṃsyugrāṇi yāni ca || nyūnāni tāni sarvāṇi śivaliṃgasya dhāraṇāt || 52 || tathā śivarahasye || pariśuddhena manasā niyamena dṛḍhavrataḥ || śivasya [śiraḥsu |] liṃgaṃ bibhrāṇaḥ śivameva prapadyate || 53 || tathā vātule'pi || yasya sāṃsāriko bhāvo nāsti lajjādayastathā || sa bhakto niścalo dhanyo liṃgaṃ sarvatra dhārayet || 54 || tatraiva || dāsyaikavrataniṣṭhastu samatikrāntalaukikaḥ|| dhārayecchivaliṃgaṃ ca pūjayenniyatātmavān || 55 || | 24 |
pṛ0 12) evaṃ liṃgadhāraṇasaṃpannasya parabrahmāvinābhūtacitprakāśasvarūpabhasmadhāraṇaṃ kartavyamiti niyama eva vibhūtidhāraṇasthalamityucyate || 56 || �jābālopaniṣadi� vibhūtidhāraṇādbrahmaikatvaṃ gacchati sa eṣa bhasmajyotiḥ sa eṣa bhasmajyotiḥ vibhūtidhāraṇātkaivalyamaśnute sa eṣa bhasmajyotiḥ sa eṣa bhasmajyotiḥ vibhūtidhāraṇādeva amṛtatvaṃ ca gacchati sa eṣa bhasmajyotiḥ sa eṣa bhasmajyotiḥ || 57 || evaṃ mahājñānabhasmasatkriyāmukhena dhṛtasya liṃgakriyāsaṃpannasya śivajñānacakṣuḥsaṃbhūtarudrākṣadhāraṇe kṛte satyanaṃtaraṃ rudrākṣadhāraṇasthalamityucyate || 58 || jābālopaniṣadi || ya idaṃ rudrākṣaṃ dhatte sa sarvapuṇyatīrthasnāto bhavati sa sarvavedadhārī bhavati sa sarvakratukṛdbhavati sa sarvavedātmako bhavati sa satyaṃ paramaḥ śivaḥ sa paramaḥ śivaḥ || 59 || tatraiva || pāpaṃ kurvannapi mānavaḥ rudrākṣaṃ dhārayan sarvapāpmānaṃ tarati || 60 || mānava purāṇe || rudrākṣaṃ dhārayanpāpaṃ kurvannapi ca mānavaḥ || sarvaṃ tarati pāpmānaṃ jābālaśrutirāha hi || 61 || evaṃ liṃgāṃginaḥ vibhūtirudrākṣadhārakasya nityaliṃgārcanārataliṃgasaṃpannasya praṇavā | 25 |
pṛ0 13) nvitapaṃcākṣarīmaṃtrajapasyāvaśyakatvenānaṃtaraṃ paṃcākṣarīsthalamityucyate || 62 || yajurvede || śatarudrīye || ṅamaḥ śivāya ca� || 63 || tathaivoktaṃ śivajñānavidyāyāṃ vṛtam || aṃgaṃ namaḥ padamidaṃ śiva eṣa liṃgaṃ saṃbaṃdhamāyapadametadudīritaṃ syāt || liṃgāṃgasaṃgamapadatrayabodhanārthaṃ maṃtro'yamāha nigamāgamamaṃtrarājaḥ || 64 || evaṃ vibhūtirudrākṣāṇi dhṛtvā paṃcākṣarīṃ japitvā nityaliṃgārcanāratasya sāṃgakriyāvartanaṃ yathetyākāṃkṣāyāmanaṃtaraṃ bhaktisthalamityucyate || 65 || vṛddhajābālopaniṣadi || tasmādbhasmarudrākṣāṇi dhṛtvā rudrānuvākai rudraṃ saṃpūjya || 66 || �eka eva hi rudro na dvitīyāya tasthe� ityādibhiḥ parameśvaraṃ stutvā satataṃ yuktibhirmanyamāno dhyāyet tataḥ sakalapāśabaṃdhacchedānmukto bhavati nityasukhī bhavati na saṃsārī bhavati śivasvarūpo bhavati śivasvarūpo bhavati śivasvarūpo bhavati || 67 || tathā ca śivādvaite || śivayogī śivaḥ sākṣāditi kaiṃkaryabhaktitaḥ || pūjanaṃ sumanāḥ kurvan yaḥ sa bhakta itīritaḥ || 68 || tathā vātule || muktasyaiva bhavedbhaktirbaddhasya na kadācana || bhaktasyaiva hi muktiḥ syānnābhaktasya kadācana || 69 || vātule || | 26 |
pṛ0 14) prasādabhaktimuktīnāmekadeśasamanvayaḥ || api muktirbhavejjanyā śeṣau dvau janakau matau || 70 || tatraiva || prasādo janakaḥ prokto jananī bhaktirīritā || anayoraikyabhāvena janitā muktikanyakā || 71 || skāṃde || liṃge prāṇaṃ samādhāya prāṇe liṃgaṃ tu śāṃbhavaṃ || saśarīraṃ manaḥ kṛtvā na kiṃcicciṃtayedyadi || 72 || sābhyaṃtarā bhaktiriti procyate śivayogibhiḥ || sā yasminvartate tasya jīvanaṃ bhraṣṭabījavat || 73 || tatraiva || bahunātra ki muktena guhyādguhyataraṃ paraṃ || śivabhaktirna saṃdehastayā yukto vimucyate || 74 || kiṃca vātule || prasādāddevatābhaktiḥ prasādo bhaktisaṃbhavaḥ || yathaivāṃkurato bījaṃ bījato vā tathāṃkuraṃ || 75 || prasādapūrvikā caikā bhaktirmuktividhāyinī || naiva sā śakyate prāptuṃ narairekena janmanā || 76 || tatra || anekajanmaśuddhānāṃ śrautasmārtānuvartinām || viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ || 77 || prasanne sati mukto'bhūnmuktaḥ śivasamo bhavet || | 27 |
pṛ0 15) alpabhāvyapi yo martyastasya janmatrayātparaṃ || 78 || tathā skāṃde || tīrthayātrā bahuvidhā yajñāśca vividhāḥ kṛtāḥ || eṣāṃ janmasahasreṣu tasmādbhaktirbhavecchive || 79 || kiṃca brahmagītāyāṃ || nāhaṃ prasannastapasā na dānena na cejyayā || tuṣṭo'haṃ bhaktileśena kṣipraṃ yāti paraṃ padaṃ || 80 || tatraiva || na karmaṇā na tapasā na japairna samādhibhiḥ || na jñānena na dānena vaśyo'haṃ śraddhayā vinā || 81 || tathā skāṃde || śubhānāmaśubhānāṃ ca karmaṇāṃ vāpi saṃcayaṃ || karoti bhasmasādbhaktirdahatyagniriveṃdhanaṃ || 82 || śaivaratnākare || sadbhaktajanasaṃgaśca duḥsaṃgābhāva eva ca || etābhyāṃ vardhate puṃsāṃ śivabhaktirgarīyasī || 83 || evaṃ sadbhaktisthalasaṃpannasya bhaktasya dehaprāṇarūpakartṛbhṛtyatvasaṃbaṃdhaḥ yathetyākāṃkṣāyāmanaṃtaramubhayasthalamityucyate || 84 || śhvetāśvataropaniṣadi� || yasya deve parā bhaktiryathā deve tathā gurau || tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || 85 || tathaivoktaṃ tatvasāre || samyagguruṃ śivaṃ nityaṃ jñātvā tatpūjanaṃ budhaḥ || | 28 |
pṛ0 16) yaḥ karotyubhayākāraṃ śivasyaikāśrayaḥ sa hi || 86 || evamubhayasthale liṃgāṃgobhayasaṃbaṃdhajñānavato bhaktasya śarīramanobhāveṣu guruliṃgajaṃgamabhūtavicāro yathetyākāṃkṣāyāmanaṃtaraṃ vividhasaṃpattisthalamityucyate || 87 || śhvetāśvataropaniṣadi� tasyābhijñānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevalamāptakāmaḥ || 88 || tathaivoktaṃ vātulataṃtre || gurau deve samā buddhiryathā yā śivayogini || saivā trividhasaṃpattiḥ saṃvitsāmrājyaśālināṃ || 89 || evaṃ trividhasaṃpattisthalasaṃpannasya bhaktasya śarīramanojñānapariṇāmeṣu guruliṃgajaṃgamaprasādabhaktisannihitabhedaḥ kathamityākāṃkṣāyāmanaṃtaraṃ caturvidhasārāyasthalamityucyate || 90 || �pārātaśrutau� prāṃco dhāvanti prāṃco vahi suvargo lokaḥ catasṛbhiranumaṃtrayate catvāri chaṃdāṃ?sichaṃdobhirevainān suvargaṃ lokaṃ gamayati || 91 || tathaivoktaṃ śivarahasye || śivācāryātithiṣvetatprasāde'pyekarūpiṇī || sā caturvidhasāroktā bhaktiravyabhicāriṇī || 92 || evaṃ caturvidhasārāyasthalasaṃpanno mahātmā sakalabhaktajanahitopadeśārthaṃ | 29 |
pṛ0 17) guruliṃgajaṃgamapūjānirūpaṇe kṛte satyanaṃtaramupādhidānasthalamityucyate || 93 || chāṃdogyopaniṣadi || trayo dharmaskandhāḥ yajño'dhyayanaṃ dānamiti || 94 || kāṭhakīyaśrutau || yastvatithibhyo'trādihaviradatvā bhuṃkte sa kilbiṣaṃ bhuṃkte || 95 || tathaivoktaṃ śivarahasye || kṣīyante ca varārohe tapoyajñakriyādayaḥ || na kṣīyante varārohe vīravaktrahutaṃ haviḥ || 96 || kiṃ ca śaivapurāṇe || vṛttam || nāhaṃ tadadmi yajamānahavirvitānaṃ codyaṃ ghṛtaplutamidaṃ hutabhu"nmukhena || yajjaṃgamasya mukhataścarato'numāsaṃ tṛptirna me hyavahitairnijakarmapākaiḥ || 97 || peṣaṇaṃ khaṇḍanaṃ cullī udakuṃbhaḥ pramārjanaṃ || paṃcasūnā gṛhasthasya kena mokṣaṃ na jāyate || 98 || devakāryaṃ guroḥ kāryaṃ gaṇakāryaṃ ca yogine || khananotpāṭanaṃ khaṇḍaṃ kurvanpāpairna lipyate || 99 || tathaiva śātātapasmṛtau || ātmārthaṃ na pacedannaṃ devatārthaṃ tu pācayet || ātmārthaṃ pacate yastu brahmahā sa ca kathyate || 100 || kiṃ ca śivarahasye || liṃgārthaṃ jaṃgamārthaṃ ca viśeṣaṃ pākamuttamaṃ || | 30 |
Showing 1 to 30 of 141 entries