Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
oṃ | 1 |
kālahastīśavilāsaḥ || | 2 |
ḍ. 5076 | 3 |
|| kālahastīśavilāsaḥ || | 4 |
śrīdevyai namaḥ śrīkāla * * * * | 5 |
* * * pitā tadā śaraṇādau bhāsyatā tasya cetkruddha * * * śāṃkaraṃ sarvotkarṣamavaimi tatra bhavatā pā * * * rūpaṃ namāmyaham | nanu ko'yaṃ brahma śa * * * * hmetyucyate | sa cāpamākīṭa pataṃgebhyaḥ ādaiva * * * * miṣayatā pratipadyate | tathāpi yasmādbrahma * * * di pariṇāma pitṛtvā yogāt | dehādi pariṇāmarū * * * * vā dvilakṣaṇaḥ parama puruṣaḥ parameśvara eva prakaraṇā * * * * brahma padādava gata iti sa eva namaskāryaḥ pratīyate * * * * mahadbrahma paramaṃ yaḥ parāyaṇamiti | * * * * * *sya ca nārāyaṇa paratva muktam | viṣṇupurāṇe * * * * * *raṃ dhāma ta dhyeyaṃ * * * * śabdoyaṃ nopacāreṇa hyanyatra hyupacāra ta iti viṣṇubrahmabhagava * * * * ṅkaḥ? prajāpatiriti nighaṃṭu vacanāt jātijīvādāvapi brahma pada prayogo dṛṣṭa iti cet na teṣā * * * * vileśa? yogeneśvara pada prayogasyeva | tasmānnārāyaṇe mukhyaṃ brahmapadaṃ anyatra āma * * * padaṃ nārāyaṇe yogarūḍham | atha kasmāducyate brahma | bṛhantotyasmin * * * * * yogikatvāt | tadeva brahma paramaṃ kavīnām | ajasya nābho vadhyekamiti | antaḥ samudra * * * * * ḍhyaṃ deva viduṣāṃ mate brahmeti nārāyaṇe vidvadūḍhyaṃkīrāt jīvādau brahma śabda rūḍhi sa * * * * * | 6 |
p. 3) | 7 |
bhāvita bhramamūlāya ārya prasiddheḥ prāvalyasya yava varāhādi padeṣu siddha * * * * *cca bra * * * * * dvitīyamate viṣṇau yogarūḍhatvāt | viṣṇupadavat | na cā prayojakatvaṃ śrutau tannirvacana vaiyarthyā * * * * * atrocyate | yadyapi brahmapadaṃ bhagavatpada dṛṣṭāntena viṣṇaumukhyatvena * * * * * rthānugamasya gopadādīnāṃ nānārthānāṃ sarveṣvartheṣu svargādiṣṭa bhāvena mukhya * * * * * cchatīti goritivyutpatyā sāsnādimadvyaktāveva mukhyaṃ bhavitu marhati | i * * * * * ri padaṃ vā * * * * * khyaṃ bhvati | nanārthatva pratipādakanighaṃ * * * * * di virodhāt | anyathā nānārtho* * * * * * * * le vyayāvyayau | pradhānatvena sṛjyatvaṃ ca viṣṇosaktam | yathā sannidhim * * * * * * sa eva kṣobhako brahma kṣobhyaśca puruṣottamaḥ | sa saṃkoca vikāsā * * * * * * vyakta rūpaṃ ca | tathā viṣṇuḥ sarveśvaraḥ smṛtaḥ | atra parameśvaraśabdā dha * * * * ya saṃkoca vikāsādirūpeṇa kṣobhyatvakathanānna tayorviruddha dharma * * * * * * karmadhārayetu viśeṣaṇasya pūrvanipāta pra * * * * * * nārāyaṇa kartṛkāvāntarasṛṣṭi pratipādanānnārāyaṇo pa* * * * * * * * * paramitivibhāgaḥ | na ca na brahmaneśāna iti vākya virodhaḥ | tasyāvatāra * * * * * * * * * * hma jaganmayaḥ | sarvagaḥ sarvabhūteśaḥ sarvātmāparameśvaraḥ pradhānaṃ pu * * * * * * * na syāditi cenna | tatrānugatasya śakyatāvacchedakasya pravṛtti nimittasyaiśvarya * * * * * tvābhāvāt | brahmapadavannighaṃ | 8 |
p. 4) | 9 |
nānārthatvenā pratipādanācca | nanu nighaṃṭuvaśātkathaṃ vedārthanirṇayaḥ | asya pauruṣe yatvenā pauruṣeya vedārtha nirṇaye pramāṇyā bhāvāditi cet | pauruṣe yasyāpyanādi prayogasmārakatvena smṛtivatpramāṇatvāt | pikamālabhete tyādi vākyārtha nirṇaye anārya prayogasyāpi upayogitva kathanācca | nanu pikādi rudeṣvārya prayogā bhāvesati anārya prayogo nirṇāyakaḥ brahmapade tu yavādi padava dārya prayogo nirnāyaka iti cet | maivam | nighaṇṭu kārāṇāṃ vyākaraṇādyabhijñatve * * * * * * jātyādāvapi satvāt bhinna viṣayayorāryānārya vyavahārayorvirodhe tatra na ko* * * * * * datra tadabhāvāt | ave * * * * * nādimeccha * * * jāti paratvasyaiva nirṇayāt | nanu brahma pade katha * * * * * * * pravṛtti nimittābhāva iti ce * * * * * hmatyatra praṇave brahmannityatra * * * tā caturmukhādau cānugatasyaśakyatāvacchedakasya vaktumaśakyatvāt | bṛhabṛhi vṛddhāviti dhā * * * * * vṛddheḥ brahmaṇatva jātyādāvanu gamābhāvena śakyatāvacchedakatvā saṃbhavāt | lāghavādbrāhmaṇatva jātereva pravṛttinimittatvāccāvayavārthādanyasya śabdādapratīyamānasya vā śakya tāvacchedakatve aśvapadagopadādāvapi tathā vaktuṃśakyatvena nānārthocchedāpatteḥ | | 10 |
vastutastu atha kasmāducyate tārā atha kasmāducyate | 11 |
p. 5) | 12 |
praṇavaḥ | atha asmāducyate brahmeti praṇavaprakaraṇastheṣu praśnottareṣu vācyavācakayorabheda sambandhamādāya parabrahmaṇi parameśvare vidyamānaṃ niratiśaya brahmatvaṃ praṇave āropya * * *mānaṃ brahma pa * * * mukhyameva | na hi rajjusarpe sarpa padaṃ gauṇaṃ bhavati | vastutastu atharvopaniṣadi devā havai svargaṃ lokamagaman | te * * vā rudramapṛcchan kobha vā * * * vit | ahamekaḥ prathamamāsaṃ vartāmi ca bhaviṣyāmi ca | nānyaḥ kaścinmatto vyati rikta ityupa kramyate devārudraṃ dhyāyantīti madhye parā mṛśya nadetadrudracaritamityupasaṃhāreṇaika vākyatayā rudra paratvasyaiva nirṇayāt | tadupāsanāsādhanatvena prāptasya praṇavasya praśaṃsārthaṃ brahmabhedamāropyatadvācaka brahmapadena nirdeśa iti rudre mukhyaṃ brahmapadaṃ tadabhedāropāt praṇavepi mukhyameva | anyathā haripadamapi bhekaśakhāmṛgādāvamukhyaṃ syāt | | 13 |
anumānamapyayuktam | viṣṇaumukhyatvasādhane siddhisādhanāt tatraiva mukhyatva sādhane haripade vyabhicāraḥ | evaṃ yogarūḍhi matamapi nirastam veditavyam | siddhasādhanādvyabhicārādeva vi* * * * śaktirūpasya yogasya prakṛte guṇavācaka brahmapadāvayavābhāvena guṇapūrtivācakatvarūpa yaugikatvasyā saṃbhavena brahmaṇi yogarūḍhatvasyāpi siddhatvāt | | 14 |
p. 6) | 15 |
na hi yaugike dhenupade yogarūḍhe paṅkajapade vā avayavārthātiriktārthamādāya yaugikatvaṃ kenāpi svīkṛtam | | 16 |
nanu tarhi bṛhanto hyasmin guṇā iti śruteḥ kā gatiriti cet kalpitatvameveti brūmaḥ | akalpitatvepi dharmamātropamānātideśa vākyavacchakti grahamātropayogitayā tadarthasya bṛhadguṇatvasya śakyatāvacchedakatvābhāvāt | dṛṣṭaṃ ca dharmamātropamāne kīdṛkkra melaka iti dākṣiṇātyena pṛṣṭe sati dīrgha grīvaḥ pralaṃboṣṭaḥ kaṇṭakāśanaḥ paśuḥ prame * * * * ti deśavākyārthasya śakyatāvacchedakatvābhāvena śaktigrahe sahakāritvam | | 17 |
nanu tatroṣṭratvaṃ śakyatāvacchedakamasti | brahma pade tu naivamiti cet | nā padātpratīyamānasya bṛhatvasyānyasya brahmaṇatvādervā nānārtha dharmasya śakyatāvacchedaka saṃbhave padādapratīyamānasya pūrṇa guṇatvasyāvacchedakatve pramāṇābhāvāt | tarhi rūḍhirevāstviti cet | nā viṣṇutva prakāraka pratīterabhāvena tadavacchinnaśakterabhāvāt | jñā * * * śakyatvāditi nyāyet | etena sa viṣṇurāhahi sa brahmeti kalpasūtrayorapi brahma padārtha nirṇāyakatvaṃ pratyuktam | | 18 |
p. 7) | 19 |
abheda paratve * * * * śaktigrāhakatve pramāṇā bhāvāt | tadeva brahma paramaṃ kavīnāmiti ca na rūḍhisādhakam | yathā abhiṣekādi guṇayuktasya rājñaḥ prajāparipālanaṃ paramodharma ityukte pālanameva dharmapadasya mukhyaṃ codanā lakṣaṇantva mukhyamiti na yuktaṃ bhavati | caitraḥ paramadhārmika ityukte dhārmikatvena rūpeṇa śreṣṭhatvepi caitrasya dhārmikapadaṃ yāgādikartaryamukhyaṃ caitre ca mukhyamapi na yuktam | anyathā paramapada vaiyarthya prasaṃgāt | brahmasādhāraṇatve hi paramapadaṃ sārthakaṃ bhavati | 20 |
etena nārāyaṇaḥ paraṃ brahmetiḥ paramaṃ yomahadbrahmeti bhārata vacanaṃ ca vyākhyātam | gītāsu nārāyaṇena brahmaṇaḥ svasya ca bhedena nirdeśādāpi svasmin brahmapadasya mukhyatvaṃ nivāritam | uktañca kiṃtadbrahmakima dhyātmaṃ kiṃ karma puruṣottama ityādi praśneṣvarjunena kṛ * * * * bhagavatottaraṃ dattam | akṣaraṃ brahma paramamityārabhya adhiyajño hamevetyantena tatra yadi svayameva paramaṃ brahmasyāt ahameva paraṃ brahmeti brūyāt | adhiyajñohamevetivat | tathā noktañca | tasmāt anyadeva paraṃ brahmeti niścīyate | | 21 |
p. 8) | 22 |
yadhevamapi brahmapadasya viṣṇau vidvadrūḍhirvā śive brahmavidrūḍhi suvacā tathā hi śvetāśvataropakrame brahmavādino vadanti kiṃ kāraṇaṃ brahmeti praśnaṣaṭkānantaraṃ yaḥkāraṇāni nikhilāni tani kālātmayuktāvyadhi tiṣṭhatyena iti | sa īśānaḥ ekorudraḥ śiva eva kevala ityādi vākyaiḥ brahmavidāṃ rudrabrahmapada prayogavyavahārayoravagamāt prabalā ca brahmavidvadrūḍhirvidvadrūḍhyapepakṣyā teṣāṃ śreṣṭhatvāt | tathā ca smṛtiḥ- vidvatsukṛta buddhayaḥ kṛtabuddhiṣuvaktāro vaktṛṣu brahmavādina iti | tasmādbrahmapadaṃ viṣṇvāveva mukhyaṃ na bhavati | nānārthatvāt | gavādipadavat | na cā prayojako hetuḥ | ekatra mukhyatve nānārtheṣu gavādi padeṣvapi gacchatīti vyutpattyā gavādiṣu mukhyatvaṃ anyatra svargādāvamukhyatvaṃ ca syāt | na cā siddhiḥ | nā ** rtheṣu parigaṇanānupapatteḥ | anugatasya śakyatāvacchedakasyā saṃbhavokteśca | tasmātparam puruṣaḥ parameśvara eva paraṃ brahma brahmavādināmiti siddham || | 23 |
nanu śivasya kathaṃ parabrahma paratvam | tallakṣaṇatvena vedānta śāstre prasiddhasya jagajjanmādikāraṇatvasya nārāyaṇaika niṣṭhatvāt | | 24 |
p. 9) | 25 |
tathā ca nārāyaṇopaniṣadiśrūyate ekoha vai nārāyaṇa āsīt | na brahmaneśāno nemedyā vā pṛthivī ityādinā sṛṣṭeḥ pūrvaṃ nārāyaṇasya vidyamānatvāt | yato vā imāni bhūtāni jāyante sadeva somyedamagra āsīt | ātmā vā yameka evavāgra āsīt ityādayaḥ sāmānyākāreṇa nārāyaṇameva pratipādayanti | paśūnā yajeta | chāgasyavapāyā medasa ityādau sāmānya viśeṣaṇayoreka vākyatvasya chāgo vā mantravarṇāditi nyāyasiddhatvāt | nārāyaṇādbrahmā jāyata tava ityādinā brahmāderapi tata evotpattiśravaṇācca | yadyapi yadā tamastanna divā na rātrirnasanna cā sacchiva eva kevalaḥ na eva rudro na dvitīyāya tasthe | kāraṇaṃ tu dhyeyassarvaiśvarya sampannassarveśvaraḥ śambhurākāśamadhya ityādinā śivasyāpi sṛṣṭeḥ pūrvaṃ vidyamānatvamavagamyate | tathāpi nārāyaṇādrudro jāyata ityādi nā rudrotpattiśravaṇāt kāraṇaparāṇāṃ śambhu śivarudrādi śabdānna nārāyaṇaparatvameva yuktam | na ca brahma viṣṇu rudrāste saṃprasūyanta iti viṣṇoratyutpattiḥ śrūyata iti vācyam | ajāyamāno bahudhāvijāyata iti tasyāvatāra paratvāt | | 26 |
p. 10) | 27 |
gītāsu ca kṛṣṇavākyam ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartata iti | abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || viṣṇupurāṇe ca prajāḥ sasarjabhagavān brahmanārāyaṇātmakaḥ | praja * * * * rdavo yathā tanme niśāmaya || brahmanārāyaṇākhyosaukalpādau bhagavān yathā | sasarja sarvabhūtāni tadācakṣvamahāmune || uttara rāmāyaṇe ca sa vai nārāyaṇo devaḥ śaṃkhacakragadādharaḥ | vidhātācaiva bhūtānāṃ saṃhartā ca tathaiva ca || yasya kāryaṃ bhavo brahmā pitāmaha pitāmahaḥ | kailāsanilayaḥ śrīmān bhavaścakro'tha saṃbhava iti || tasmāt śruti smṛti itihāsa purāṇai"rūpabṛṃhita nārāyaṇopaniṣadvākyena nārāyaṇasya jagajjanmādi kāraṇatvapratītamiti jagajjanmādikāraṇatvarūpa lakṣaṇasadbhāvāt sa eva vedānta vedyaṃ paraṃbrahmeti cet | | 28 |
atra brūmaḥ | yadyapi virṣṇorjagatkāraṇatvaṃ śrutyā | 29 |
atra grantha pātaḥ | 30 |
Showing 1 to 30 of 525 entries