Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
kālikāpurāṇam | 2 |
śrīgaṇeśāya namaḥ | 3 |
prathamo'dhyāyaḥ | 4 |
yad yogibhirbhavabhayārtivināśayogyamāsādya vanditamatīvaviviktacittaiḥ | tad vaḥ punātu haripādasa rojayugmamāvirbhavat kramavilaṅghitabhūrbhuvaḥ svaḥ || 1 || | 5 |
sā pātu vaḥ sakalayogijanasya citte'vidyātamisrataraṇiryatimuktihetuḥ | yā cāsya jantunivahasya vimohinīti māyā vibhorjanuṣi śuddhakubuddhihantrī || 2 || | 6 |
īśvaraṃ jagatāmādyaṃ praṇamya puruṣottamam | nityajñānamayaṃ vakṣye purāṇaṃ kālikāhvayam || 3 || | 7 |
mārkaṇḍeyaṃ muniśreṣṭhaṃ sthitaṃ himadharāntike | munayaḥ paripapracchuḥ praṇamya kamaṭhādayaḥ || 4 || | 8 |
bhagavan samyagākhyāta sarvaśāstrā.i tattvataḥ | vedān sarvāṃstathā sāṅgān sārabhūtaṃ pramathya ca || 5 || | 9 |
sarvavedeṣu śāstreṣu yo yo naḥ saṃśayo'bhavat | sa sa cchinnastvayā brahman savitreva tamaścayaḥ || 6 || | 10 |
jaivātṛkāgrya bhavataḥ prasādāddvijasattama | niḥsaṃśayā vayaṃ jātā vede śāstre ca sarvaśaḥ || 7 || | 11 |
kṛtakṛtyā vayaṃ brahmaṃstvatto'dhītya samantataḥ | sarahasyaṃ dharmaśāstraṃ yadavādi svayambhuvā || 8 || | 12 |
bhūyastacchrotumicchāmo haraṃ kālī purā katham | mohayāmāsa yatinaṃ satīrūpeṇa ceśvaram || 9 || | 13 |
sarvadā dhyānanilayaṃ yaminaṃ yatināṃ varam | saṃkṣobhayāmāsa kathaṃ saṃsāravimukhaṃ haram || 10 || | 14 |
satī vā kathamutpannā dakṣadārāsu śobhanā | kathaṃ haro manaścakre dāragrahaṇakarmaṇi || 11 || | 15 |
kathaṃ vā dakṣakopena tyaktadehā satī purā | himavattanayā jātā bhūyo vā kathamāgatā || 12 || | 16 |
kathamardhaśarīraṃ sā'harata smararipoḥ punaḥ | etat sarvaṃ samācakṣva vistareṇa dvijottama || 13 || | 17 |
nānyo'sti saṃśayacchettā tvatsamo na bhaviṣyati | yathā jānīma viprendra tat kuruṣvaitadātmavit || 14 || | 18 |
mārkaṇḍeya uvāca | 19 |
śṛṇudhvaṃ munayaḥ sarve guhyād guhyataraṃ mama | puṇyaṃ śubhakaraṃ samyag jñānadaṃ kāmadaṃ param || 15 || | 20 |
etad brahmā purovāca nāradāya mahātmane | pṛṣṭastena tataḥ so'pi bālakhilyebhya uktavān || 16 || | 21 |
bālakhilyā mahātmānastata ācakṣire punaḥ | yavakrītāya munaye sa provācāsitāya ca || 17 || | 22 |
asito me samācaṣṭa etadvistarato dvijāḥ | ahaṃ vaḥ kathayiṣyāmi kathāmetāṃ purātanīm | praṇamya paramātmānaṃ cakrapāṇiṃ jagatpatim || 18 || | 23 |
vyaktāvyaktasvarūpāya sadasadvyaktirūpiṇe | sthūlāya sūkṣmarūpāya viśvarūpāya vedhase || 19 || | 24 |
nityāya nityajñānāya nirvikārāya tejase | vidyāvidyāsvarūpāya kālarūpāya vainamaḥ || 20 || | 25 |
nirmalāyormiṣaṭkādirahitāya virāgiṇe | vyāpine viśvarūpāya sṛṣṭisthityantakāriṇe || 21 || | 26 |
yogibhiścintyate yo'sau vedāntāntagacintakaiḥ | antarantaḥ paraṃjyotiḥsvarūpaṃ praṇamāmi tam || 22 || | 27 |
tamevārādhya bhagavān brahmā lokapitāmahaḥ | prajāḥ sasajaṃ sakalāḥ surāsunnarādikāḥ || 23 || | 28 |
sṛṣṭvā prajāpatīn dakṣapramukhān sa yathāvidhi | marīcimatriṃ pulahaṃ tathaivāṅgirasa kratum || 24 || | 29 |
pulastyañca vaśiṣṭhañca nāradañca pracetasam | bhṛguñca mānasān putrān yadā daśa sasarja saḥ || tadā tanmanasī jātā cārurūpā varāṅganā || 25 || | 30 |
Showing 1 to 30 of 9,266 entries