Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrīgurave śivāyo namaḥ | | 2 |
śrīśrīśrīsevitāyai namaḥ | | 3 |
*? svasti || | 4 |
śrīgaṇanāthāyo namaḥ | | 5 |
oṃ śrīmacchrīsvasvatantrānāśritanibhāga? paramaprakāśavimarśamayapāramaiśvaryānubhāvānubhāvuka- prathitasahitanijasahajaparamānandādvayamattā sāmānyaspanda uditoditaparamaśaktisāmrājyo rājarājeśvara jayasi paramaśivastvayamayam || | 6 |
oṃ svātantryaṃ svātmāntarbhāvaikanipuṇaṃ param | parasthaṃ svaparātmā namantumastaṃ maheśvaram || | 7 |
nijakalpavṛkṣavandetīkyāna grāhyanodanāvaśitaiḥ | sāhibakaulapadasthairviraśyate svalpatāt padam? || | 8 |
iha khalu maruvāṭadeśaviśeṣādhipatimahārājayamevat siṃhābhidhānaprārthanāvaśīkṛta hṛdayena kaśmīradeśavaralabdhāvirbhāva sāhibakaulābhidhasnārāsakṛta sthitinā kenacana kalpavṛkṣabandhaṃ vyapadiśya brahmādvayaśivādvayamahādvayadṛṣṭīnāṃ sarvatantrasiddhāntatāṃ pratipādayituṃ śramo'yaṃ svalpo bālabodhanārthaṃ vyadhāyi | ata eva gūḍhārthasaṃskṛtapadaparihānam | | 9 |
tatra tāsāṃ tisṛṇāṃ mahādṛṣṭīnāṃ mahādṛṣṭīnāmadvaitapratipādanameva paramārthaḥ | | 10 |
kintuktatrāpi svasvadarśanārthaviśeṣo'pi pratipāditaḥ | tadviśeṣavirodhaparihārārthasaṃvāsya yatnasya tata kṛtya ca? tatrādau śrīmacchrīgusvasvatantretyādirupodghātaḥ | atrāyamarthaḥ | tvaṃ pratyabhijñayā svasammukhīnaḥ sadā sannihitaśca | ayaṃ svānubhavasamasamayameva sākṣāt kṛtaḥ *? svayamityanena | ahamiti paramārthaḥ | yathāvārasthā vāraṃ vāraṃ pāraṃ ca pāraṃ vadanti | tatparasthāśca teṣāṃ vāraṃ pāraṃ teṣāṃ pāraṃ ca vādhaṃ hṛdaṃtiṃ | | 11 |
yathācaika eva mānavaḥ pituḥ putraḥ putrasya pitā jāmātuḥ śvaśuraśca śurasya ca jāmātā ityevamādisambandhamayopyeka eva tathā tvamahamiti padayoḥ parasparaparyāyatvam || | 12 |
svasya svasminnahamiti pratyayāt parasya ca tatproktatvaṃ pratyayatasdve?nāhamityanusandhānāt | tasya ca pareṇa tvamiti vacanapratipādanāt | etadeva nirṇītaṃ ca vāsiṣṭhe yoge tvamahamiti śabdābhyāmityādi | paramaśivaḥ paramā mokṣalakṣmīryasya sa paramaḥ pipatti svāhantārasena svātantryarūpamanāśritādimahīparyantaṃ viśvavibhavaṃ pūrayati | paraḥ tadeva sṛṣṭvā | 13 |
tadevānuprāvikṣadityādi | | 14 |
anena jīvenātmanānupraviśyetyādi | | 15 |
tasmā etasmādātmana ākāśaḥ sambhūta ityādi ca śruteḥ | 16 |
bhoktaiva bhogyabhāvena sadā sarvatra saṃsthita iti śaivaśruteśca | | 17 |
sadāśivātmanā vedmi | sa vā vetti madātmanā | | 18 |
iti śrīmahāguru śrīsomānandapādortheśca | | 19 |
pipatti tadeva pālayati svasvarūpamayaṃ svātmanā svātmani svata āvirbhāvya svarūpānusandhānena kacatprakāśavimarśamayaṃ vidadhātīti vāparaḥ | māti pramāti svatantrakartṛkatayā svasvarūpābhedamayametadeva svātmani vimṛśatītimaḥ | paraścāsau maśca paramaḥ indriyebhyaḥ paro hyartha ityādi śrutyā vā nirṇītaḥ paraḥ sa cāsau maśceti vā | atha ca paraṃ dvitīyaṃ minoti prakṣipati dūrīkaroti paramaḥ advitīyaḥ | paraṃ dehendriyādi mīnāti | anubhavasamaye hi nastīti vā paramaḥ | paraṃ dehādiṃ mayate | svājñānasamaye vinimayate svātmābhimānatvena vyatiharatīti vā paramaḥ paraṃ paranādaṃ sisīkhyā???sanāvasare śabdayati svavimarśapātratā sāpādayatīti vā paramaḥ atha ca rahasyādvayadṛṣṭyā para tattamaścāsau saḥ | 20 |
2a) sa cetano makāraḥ makārasya cetanācetanatvena dvividhatvāt pavargāntyo cetano makāraḥ | pañcadaśa svarānusvārarūpastu sa cetanaḥ bindurityarthaḥ | sa eva paramaḥ śivaḥ | ahaṃ bindurvisargastvamiti śivasūkteḥ | anuttaraśivāhantā parāmarśasāra ityarthaḥ śivaḥ śamaśeṣopadravarahitaṃ | etasyaivānandasyānyānyanandānimātrāmupajīvayantīti | kahyevānyāt kaḥ prāṇyādyasyeṣa ānandasya mīmāṃsā na syāditi | raso vai sa ityādi ca śruteḥ vittasutādyanyānandavyatiriktaṃ caitanyānandalakṣaṇaṃ kalyāṇaṃ vāti rāti dadāti svakalpitamohāpamaraṇamātreṇa svābhinnānugrāhyebhya āviṣkarotīti śivaḥ paramaścāsau śivaśca paramaśivaḥ jayasi sarvotkṛṣṭatvena vartame | yaḥ kila sarvotkṛṣṭaḥ sa sarvanamasyopi bhavati | yathā pathi pracalato rājādessarvotkṛṣṭasya namaskārākaraṇe svasyaiva khaṇḍanonmattā prāyatāvānattatasya kāpi kṣatiriti taṃ svātmamaheśvaraṃ pratipraṇatāḥsma iti sarvatraiva jayatyādīnāmiyameva vartanī | nanvadvaitanaye namaskāryāsya navaśeṣe namaskārakaraṇaṃ kathaṃ kasya kena vā ghaṭate dvaitāpatteriti cet | 21 |
satyam | 22 |
kintu ṇa ma prahvatve iti dhātorarthānugamād dehādyabhimānaprādhānyamadhaspadīkṛtya tanmayasamāveśāpannāḥ sma iti namaskārakaraṇārūtam | ayaṃ tvaṃ kathaṃ bhūtaḥ | śrīmāṃścāsau śrīreva ca susvatantraścāsau anāśritaścāsau nirbhāgaścāsau paramaprakāśavimarśamaya pāramaiśvaryānubhāvānubhāvaka praccitasahitanijasahajaparamānandādvayasattāsāmānyaspandaśca saḥ | 23 |
2b) śrīḥ śaktiḥ śobhā jñānasaṃkocadaurgatyahāriṇā paramalakṣmīśca vidyate yasyāsau | tā eva bhūmāyasya ca saḥ | tā eva praśaṃsāyasyāsau ca | tā eva nityayogo yasyāsau ca | śrīmān śriyaṃ saṃsārākhyāṃ śobhāṃ mathnātīti śrīmat | sa cāsāviti vā saṃsārasya śobhārūpatvaṃ svakalpitā jñānakāle bhāsamānatvāt | saḥ svayaṃ śrīśca tattritayarūpaḥ suṣṭhu svatantraḥ abhede bhettā bhedite cāntaranusandhānenābhettā ca | ananyamukhaprekṣīnismaciva mahārājyasaṃbhārabharteti yāvat | 24 |
ata evānāśritaḥ ṣaḍrūpapramātṛkalāsu va vartamānopi tā atītya sadā sthitaḥ | ata eva nirbhāgaśca | na hi anāśritasya bhāgakaraṇamupapadyate | tasya vibhājitasya svasyaiva khaṇḍanāpatteḥ kodadarśa prathamaṃ jāyamānamasthanvantaṃ yadanasthāvibhattītyādi śruteḥ | | 25 |
svapadā svaśiracchāyāṃ yadvallaṅghitumīhate | prādoddeśe śiro nasyāt tatheyaṃ vaindavīkaleti rahasyokteśca | | 26 |
ata eva paramaprakāśavimarśamayaṃ yat pārameśvaryaṃ tasyānubhāvaḥ mahatvaṃ tasya ye anubhāvakāḥ tadanubhavakāriṇaḥ teṣu teṣāṃ vā prathitaḥ prakaṭīvatosahitaḥ vṛddhaḥ | pūjitaśca nije nityaḥ svaśca | sahajaḥ svābhinnaḥ prāṅnirṇītaparamānandādvayasattāsāmānyaspando yena sa ca | nanu paramaśiva ityasyaiva viśeṣyasya viveke kṛte etāni śrīmadityādīni viśeṣaṇāni | svayamevārthāyātāni | arthāyāteṣu ca teṣu punastatpratipādane'grato'nyaśeṣavākyapratipādane ca paunaruktyaprasaṅga iti cet | na ya ta eka e *? ṣa svātmamaheśvaro nitvaitasmaṃ vāda | 27 |
3a) śatairmahadbhiḥ | pratipādyamānas svānugrahaśaktivatāṃ kathaṃ kathamapi sākṣādbhāvamāyātīti | punaḥ punastadeva brahmatatvaṃ nigamādibhiḥ pratipāditamanantaśaktisvarūpatvāśca bahudhā nirṇeṣyamāṇaṃ vicārapadavīmārohati | nānājanmakoṭilagnamalāpamaraṇakārakaṃ ca bhavatītyata ekaḥ punaḥ punaj ? pratipāditaḥ pratipādanīyo'pi na paunaruktyamāvahati | ata eva caitairviśeṣaṇairvārhaspatyādi vādānāṃ pratikṣepaḥ | yataḥ yat kiñcit prakāśamayaṃ tat tat tānatītaṃ svasvarūpameva yaścāprakāśaṃ tat svayamevāsattāmāpādyamānaṃ parasya kiñcit kartamakṣamaṃ | ata eva gītaṃ śrīpratyabhijñāśāṃ | | 28 |
kartari jñātarītyādi | 29 |
tatasvādānāṃ nirākaraṇaṃ cāgrata eva sphuṭībhaviṣyatīti nādhikamihonmīlyate | punaḥ kiṃ bhūtaḥ taditoditaṃ nitarāmuditaṃ | tatkrāntaṃ itaṃ gamanaṃ yena ca sarvavyāpakatvāt taścairitaṃ jñānaṃ ca yasya | uditaṃ satatoditaṃ sṛṣṭyādibhāvavikalaṃ | svābhinnaparamaśaktisāmrājyaṃ yasya | na hi paramaḥ śivo niśśaktiḥ kadācidapi bhavati | niśśaktimatve sargādīnāmapratiṣṭhānāt na ca sadāśaktimatve sargādīnāṃ satataṃ sadbhāvena mokṣānavāpti śaṅketi vāsyam sargādiṣu satśūpi [?] tasya sadaiva sarvaṃ bhāvānāṃ svātmubhāvākalanena bandhānāpatteḥ asatsvapi ca teṣu paraśaktāveva svarūpasaṅkalanena śaktiśaktimatorabhedāvabhāsāt | | 30 |
Showing 1 to 30 of 338 entries