Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
oṃ namaḥ paradevatāyai | 2 |
kāmadhenutantram | 3 |
prathamaḥ paṭalaḥ | 4 |
śrīpārvatī uvāca | 5 |
devadeva mahādeva sarvāgamaviśārada | adhunā devadeveśa pañcāśadvarṇamuttamam || 1/1 || tattvarūpaṃ mahādeva kathayasva dayānidhe | kṛpayā kathayeśāna yadyahaṃ tava vallabhā || 1/2 || | 6 |
śrīmahādeva uvāca | 7 |
adhunā saṃpravakṣyāmi rahasyamatigopanam | yena vijñātamātreṇa jīvanmukto bhavennaraḥ || 1/3 || ajñātvā mantratattvāni mahāvidyāṃ japettu yaḥ | sarvaṃ tasya vṛthā devi kiṃ tasya japapūjanaiḥ || 1/4 || dhyānāvadhāraṇe caiva tathā yogasamādhinā | varṇajñānaṃ yadā nāsti kiṃ tasya japapūjanaiḥ || 1/5 || mama kaṇṭhe sthitaṃ bījaṃ pañcāśadvarṇamadbhutam | nānāvarṇayutaṃ śuddhaṃ tantrāṇāṃ sāramuttamam || 1/6 || pañcāśanmātṛkāṃ devīṃ nānāvidyāmayīṃ sadā | nānāvidyāmayīṃ devīṃ mahāvidyāmayīṃ tathā || 1/7 || sarvavarṇamayīṃ devīṃ sarvadevamayīṃ parām | sarvadevamayīṃ saumyāṃ brahmāṇḍajananīṃ parām || 1/8 || praṇamya bahudhā bhaktyā nigadāmi śṛṇu priye | akārādikṣakārāntā mātṛkā bījarūpiṇī || 1/9 || visargaścaiva binduśca triśaktibrahmavigrahaḥ | varṇāttu jāyate brahmā tathā viṣṇuḥ prajāyate || 1/10 || rudraśca jāyate devi jagatsaṃhārakārakaḥ | mama kaṇṭhasthitā yā sā śāradā vāmalocanā || 1/11 || tasyā garbhasthitā devi bījāni vividhāni ca | vidhṛtya kaṇṭhadeśe tu śivo'haṃ kamalānane || 1/12 || śṛṇu tattvamakārasya atigopyaṃ varānane | śaraccandrapratīkāśaṃ pañcakoṣamayaṃ sadā || 1/13 || pañcadevamayaṃ varṇaṃ śaktitrayasamanvitam | nirguṇaṃ triguṇopetaṃ svayaṃ kaivalyamūrtimān || bindutattvamayaṃ varṇaṃ svayaṃ prakṛtirūpiṇī || 1/14 || | 8 |
iti śrīkāmadhenutantre devadevīsaṃvāde prathamaḥ paṭalaḥ || | 9 |
10 | |
dvitīyaḥ paṭalaḥ | 11 |
śrīmahādeva uvāca | 12 |
ākāraṃ paramāścaryaṃ śaṅkhajyotirmayaṃ priye | brahmaviṣṇumayaṃ varṇaṃ tathā rudraṃ svayaṃ priye || 2/1 || pañcaprāṇamayaṃ varṇaṃ svayaṃ paramakuṇḍalī | ikāraṃ paramānandaṃ sugandhakusumacchavim || 2/2 || haribrahmamayaṃ varṇaṃ sadā rudrayutaṃ priye | sadā śaktimayaṃ devi gurubrahma svayaṃ tathā || 2/3 || sadāśivamayaṃ varṇaṃ paraṃbrahma samanvitam | haribrahmātmakaṃ varṇaṃ guṇatrayasamanvitam || 2/4 || ikāraṃ parameśāni mūrtirvai kuṇḍalī svayam | īkāraṃ parameśāni svayaṃ paramakuṇḍalī || 2/5 || brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ sadā | pañcadevamayaṃ varṇaṃ pītavidyullatākṛtim || 2/6 || caturjñānamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā | ukāraṃ parameśāni tāra kuṇḍalīnī svayam || 2/7 || pītacampakasaṃkāśaṃ paṃcadevamayaṃ sadā | pañcaprāṇamayaṃ devi caturvargapradāyakam || 2/8 || akāraṃ devadeveśi bījaṃ paramadurlabham | śaṅkhakundasamākāraṃ svayaṃ paramakuṇḍalī || 2/9 || pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā | pañcaprāṇayutaṃ varṇaṃ tathā trayaguṇātmakam || 2/10 || bindutrayayutaṃ varṇaṃ pītavidyullatā yathā | dharmārthakāmamokṣaṃ ca sadā sukhapradāyakam || 2/11 || ṛkāraṃ parameśāni kuṇḍalī mūrttimān svayam | atra brahmā ca viṣṇuśca rudraścaiva varānane || 2/12 || sadāśivayutaṃ varṇaṃ sadā īśvarasaṃyutam | pañcaprāṇamayaṃ varṇaṃ caturjñānamayaṃ sadā || 2/13 || raktavidyullatākāraṃ ṛkāraṃ praṇamāmyaham | ṝkāraṃ parameśāni svayaṃ paramakuṇḍalī || 2/14 || pītavidyullatākāraṃ pañcadevamayaṃ sadā | caturjñānamayṃ varṇaṃ pañcaprāṇamayaṃ sadā || 2/15 || triśaktisahitaṃ varṇaṃ praṇamāmi sadā priye | ḷkāraṃ cañcalāpāṅgi kuṇḍalī paradevatā || 2/16 || atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye | pañcadevamayaṃ varṇaṃ caturjñānamayaṃ sadā || 2/17 || pañcaprāṇayutaṃ varṇaṃ tathā guṇatrayātmakam | bindutrayātmakaṃ varṇaṃ pītavidyullatā yathā || 2/18 || ḹkāraṃ parameśāni pūrṇacandrasamapramam | pañcadevātmakaṃ varṇaṃ pañcaprāṇātmakaṃ sadā || 2/19 || guṇatrayātmakaṃ varṇaṃ tathā bindutrayātmakam | caturvargapradaṃ devi svayaṃ paramakuṇḍalī || 2/20 || ekāraṃ paramaṃ divyaṃ brahmaviṣṇuśivātmakam | bandhūkakusumaprakhyaṃ pañcadevamayaṃ sadā || 2/21 || pañcaprāṇātmakaṃ varṇaṃ tathā bindutrayātmakam | caturvargapradaṃ devi svayaṃ paramakuṇḍalī || 2/22 || | 13 |
iti śrīkāmadhenutantre dvitīyaḥ paṭalaḥ || | 14 |
15 | |
tṛtīyaḥ paṭalaḥ | 16 |
aikāraṃ paramaṃ divyaṃ mahākuṇḍalinī svayam | koṭicandrapratīkāśaṃ pañcaprāṇamayaṃ sadā || 3/1 || brahmaviṣṇumayaṃ varṇaṃ tathā rudramayaṃ priye | sadāśivamayaṃ varṇaṃ bindutrayasamanvitam || 3/2 || okāraṃ cañcalāpāṅgi pañcadevamayaṃ sadā | raktavidyullatākāraṃ triguṇātmānamīśvaram || 3/3 || pañcaprāṇamayaṃ varṇaṃ namāmi devamātaram | etadvarṇaṃ maheśāni svayaṃ paramakuṇḍalī || 3/4 || raktavidyullatākāraṃ aukāraṃ kuṇḍalā svayam | atra brahmādayaḥ sarve tiṣṭhanti satataṃ priye || 3/5 || pañcaprāṇamayaṃ varṇaṃ sadāśivamayaṃ sadā | sadā īśvarasaṃyuktaṃ caturvargapradāyakam || 3/6 || aṃkāraṃ bindusaṃyuktaṃ pītavidyutsamaprabham | pañcaprāṇātmakaṃ varṇaṃ brahmādidevatāmayam || 3/7 || sarvajñānamayaṃ varṇaṃ bindutrayasamanvitam | śaktitrayamayaṃ varṇaṃ svayaṃ paramakuṇḍalī || 3/8 || aḥkāraṃ parameśāni visargasahitaṃ sadā | aḥkāraṃ parameśāni raktavidyutprabhāmayam || 3/9 || pañcadevamayo varṇaḥ pañcaprāṇamayaḥ sadā | sarvajñānamayo varṇa ātmāditattvasaṃyutaḥ || 3/10 || bindutrayamayo varṇaḥ śaktitrayamayaḥ sadā | kiśoravayasaḥ sarvā gītavādyāditatparāḥ || śivasya yuvatī etā mūrttimat kuṇḍalī svayam || 3/11 || adhunā saṃpravakṣyāmi kāratattvamuttamam | rahasyaṃ paramāścaryaṃ trailokyānāṃ ca saṃśṛṇu || 3/12 || vāmarekhā bhaved brahmā viṣṇurdakṣiṇavīthikā | adhorekhā bhavedrudro mātrā sākṣānmaheśvarī || 3/13 || kuṇḍalī aṅkuśākārā madhye śūnyaḥ sadāśivaḥ | javāyāvakasaṃkāśā bāmarekhā varānane || 3/14 || śaraccandrapratīkāśā dakṣarekhā ca mūrtimān | adhorekhā varārohe mahāmārakatadyutiḥ || 3/15 || śaṅkhakundasamā kīrtirmātrā sākṣāt sarasvatī | kuṇḍalī aṅkuśā yā tu koṭividyullatākṛtiḥ || 3/16 || koṭicandrapratikāśā madhye śūnyaḥ sadāśivaḥ | śūnyagarbhe sthitā kālī kaivalyapadadāyinī || 3/17 || kakārājjāyate sarvaṃ kāmaṃ kaivalyameva ca | arthaśca jāyate devi tathā dharmaśca nānyathā || 3/18 || kakāraḥ sarvavarṇānāṃ mūlaprakṛtireva ca | kakāraḥ kāmadā kāmarūpiṇī sphuradavyayā || 3/19 || kāminī yā maheśāni svayaṃ prakṛtisundarī | mātā sā sarvadevānāṃ kaivalyapadadāyinī || 3/20 || ūrdhvakoṇe sthitā kāmā brahmaśaktiritīritā | vāmakoṇe sthitā jyeṣṭhā viṣṇuśaktiritīritā || 3/21 ||] dakṣakoṇe sthito bindū raudrīsaṃhārarūpiṇī | jñānārthā sātu cārvaṅgi kena catuṣṭayātmikā || 3/22 || icchāśaktirbhaved brahmā vipṇuśca jñānaśaktimān | kriyāśaktirbhaved rudraḥ sarvaṃ prakṛtimūrttimān || 3/23 || ātmavidyāśivaistattvaiḥ sadāsārāpratiṣṭhitaiḥ | āsanaṃ tripurādevyāḥ kakāraṃ pañcadevatām || 3/24 || īśvaro yastu deveśi trikoṇe tasya saṃsthitiḥ | trikoṇametat kathitaṃ yonimaṇḍalamuttamam || 3/25 || kevalaṃ prapade yasyāḥ kāminī sā prakīrttitā | oṃ śayanāgārasindūrasadṛśīṃ kāminīṃ parām || 3/26 || caturbhujāṃ trinetrāñca bāhuvallīvirājitām | kadambakorakākārastanadvayavibhūṣitām || 3/27 || ratnakeyūrāṅgadaiśca bhūṣaṇairupaśobhitām | ratnahāraiḥ puṣpahāraiḥ śobhitāṃ parameśvarīm || 3/28 || evaṃ hi kāminīṃ jñātvā kakāraṃ daśadhā japet | praphullañca tato dhyātvā japasya phalabhāg bhavet | etatte kathitaṃ devi kakāratattvamuttamam || 3/29 || | 17 |
iti śrīkāmadhenutantre devadevīsaṃvāde tṛtīyaḥ paṭalaḥ || | 18 |
19 | |
caturthaḥ paṭalaḥ | 20 |
śrīmahādeva uvāca | 21 |
kakāraṃ parameśāni kuṇḍalītrayasaṃyutam | khakāraṃ paramāścaryaṃ śaṅkhakundasamaprabham || 4/1 || koṇatrayayutaṃ śūnyaṃ bindutrayasamanvitam | guṇatrayayutaṃ devi pañcadevamayaṃ sadā || 4/2 || triśaktisaṃyutaṃ varṇaṃ khakāraṃ praṇamāmyaham | gakāraṃ parameśāni pañcadevātmakaṃ sadā || 4/3 || nirguṇaṃ triguṇopetaṃ nirīhaṃ nirmalaṃ sadā | pañcaprāṇamayaṃ varṇaṃ sarvaśaktyātmakaṃ priye || 4/4 || aruṇādityasaṅkāśaṃ kuṇḍalīṃ praṇamāmyaham | ghakāraṃ cañcalāpāṅgi catuṣkoṇātmakaṃ sadā || 4/5 || pañcadevamayaṃ varṇaṃ aruṇādityasannibham | nirguṇaṃ triguṇopetaṃ sadā triguṇasaṃyutam || 4/6 || sarvagaṃ sarvadaṃ śāntaṃ ghakāraṃ praṇamāmyaham | ṅakāraṃ parameśāni svayaṃ paramakuṇḍalī || 4/7 || sarvadavamayaṃ varṇaṃ triguṇaṃ lolalocane | pañcaprāṇamayaṃ varṇaṃ ṅakāraṃ praṇamāmyaham || 4/8 || cavarṇaṃ śṛṇu suśroṇi caturvargapradāyakam | kuṇḍalīsahitaṃ devi svayaṃ paramakuṇḍalī || 4/9 || satataṃ kuṇḍalīyuktaṃ pañcadevamayaṃ sadā | pañcaprāṇamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā || 4/10 || triśaktisahitaṃ varṇaṃ tribindusahitaṃ priye | chakāraṃ paramāścaryaṃ svayaṃ paramakuṇḍalī || 4/11 || satataṃ kuṇḍalīyuktaṃ pañcadevamayaṃ sadā | pañcaprāṇamayaṃ varṇaṃ triśaktisahitaṃ sadā || 4/12 || tribindusahitaṃ varṇaṃ sadā īśvarasaṃyutam | pītavidyullatākāraṃ chakāraṃ praṇamāmyaham || 4/13 || jakāraṃ parameśāni yā svayaṃ madhyakuṇḍalī | śaraccandrapratīkāśaṃ sadā triguṇasaṃyutam || 4/14 || pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā | triśaktisahitaṃ varṇaṃ tribindusahitaṃ priye || 4/15 || jhakāraṃ parameśāni kuṇḍalī mokṣarūpiṇī | raktavidyullatākāraṃ sadā triguṇasaṃsthitam || 4/16 || pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā | tribindusahitaṃ varṇaṃ triśaktisahitaṃ sadā || 4/17 || sadā īśvarasaṃyuktaṃ ñakāraṃ śṛṇu sundari | raktavidyullatākāraṃ svayaṃ paramakuṇḍalī || 4/18 || pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā | triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā || 4/19 || ṭakāraṃ cañcalāpāṅgi svayaṃ paramakuṇḍalī | koṭividyullatākāraṃ pañcadevamayaṃ sadā || 4/20 || pañcaprāṇayutaṃ varṇaṃ guṇatrayasamanvitam | triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā || 4/21 || ṭhakāraṃ cañcalāpāṅgi kuṇḍalī mokṣarūpiṇī | pītavidyullatākāraṃ sadā triguṇasaṃyutam || 4/22 || pañcaprāṇātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā | tribindusahitaṃ varṇaṃ triśaktisahitaṃ sādā || 4/23 || ḍakāraṃ cañcalāpāṅgi sadā triguṇasaṃyutam | pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā || 4/24 || triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā | caturjñānamayaṃ varṇaṃ ātmāditattvasaṃyutam || 4/25 || pītavidyullatākāraṃ ḍakāraṃ praṇamāmyaham | ḍhakāraṃ paramārādhyaṃ yā svayaṃ kuṇḍalī parā || 4/26 || pañcadevātmakaṃ varṇaṃ pañcaprāṇamayaṃ sadā | sadā triguṇasaṃyuktaṃ ātmāditattvasaṃyutam | raktavidyullatākāraṃ ḍhakāraṃ praṇamāmyaham || 4/27 || ṇakāraṃ parameśāni svayaṃ paramakuṇḍalī | pītavidyullatākāraṃ pañcadevamayaṃ sadā || 4/28 || pañcaprāṇamayaṃ devi sadā triguṇasaṃyutam | ātmāditattvasaṃyuktaṃ mahāmohapradāyakam || 4/29 || | 22 |
iti śrīkāmadhenutantre devadevīsaṃvāde caturthaḥ paṭalaḥ || | 23 |
24 | |
pañcamaḥ paṭalaḥ | 25 |
śrīmahādeva uvāca | 26 |
takāraṃ cañcalāpāṅgi svayaṃ paramakuṇḍalī | pañcadevātmakaṃ varṇaṃ pañcaprāṇamyaṃ tathā || 5/1 || triśaktisahitaṃ varṇamātmāditattvasaṃyutam | tribindusahitaṃ varṇaṃ pītavidyutsamaprabham || 5/2 || thakāraṃ cañcalāpāṅgi kuṇḍalī mokṣarūpiṇī | triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā || 5/3 || pañcadevamayaṃ varṇaṃ pañcaprāṇātmakaṃ sadā | aruṇādityasaṃkāśaṃ thakāraṃ praṇamāmyaham || 5/4 || dakāraṃ śṛṇu cārvaṅgi caturvargapradāyakam | pañcadevamayaṃ varṇaṃ pañcaprāṇamayaṃ sadā || 5/5 || triśaktisahitaṃ devi tribindusahitaṃ sadā | ātmāditattvasaṃyuktaṃ svayaṃ paramakuṇḍalī || 5/6 || raktavidyullatākāraṃ dakāraṃ hṛdi bhāvaya | dhakāraṃ parameśāni kuṇḍalī mokṣarūpiṇī || 5/7 || ātmāditattvasaṃyuktaṃ pañcadevamayaṃ sadā | pañcaprāṇamayaṃ devi triśaktisahitaṃ sadā || 5/8 || tribindusahitaṃ varṇaṃ dhakāraṃ hṛdi bhāvaya | pītavidyullatākāraṃ caturvargapradāyakam || 5/9 || nakāraṃ śṛṇu cārvaṅgi raktavidyullatākṛtim | pañcadevamayaṃ varṇaṃ svayaṃ paramakuṇḍalī || 5/10 || pañcaprāṇātmakaṃ varṇaṃ hṛdi bhāvaya pārvati | ataḥ paraṃ pravakṣyāmi pakāraṃ mokṣadāyakam || 5/11 || caturvargapradaṃ varṇaṃ śaraccandrasamaprabham | pañcadevamayaṃ varṇaṃ svayaṃ paramakuṇḍalī || 5/12 || pañcaprāṇamayaṃ varṇaṃ triśaktisahitaṃ sadā | truguṇai rahitaṃ varṇamātmāditattvasaṃyutam || 5/13 || mahāmokṣapradaṃ varṇaṃ hṛdi bhāvaya pārvati | phakāraṃ śṛṇu cārvaṅgi raktavidyullatopamam || 5/14 || caturvargapradaṃ varṇaṃ pañcadevamayaṃ sadā | pañcaprāṇamayaṃ varṇaṃ sadā triguṇasaṃyutam || 5/15 || ātmāditattvasaṃyuktaṃ tribindusahitaṃ sadā | bakāraṃ śṛṇu cārvaṅgi caturvargapradāyakam || 5/16 || śaraccandrapratīkāśaṃ pañcadevamayaṃ sadā | pañcaprāṇātmakaṃ varṇaṃ tribindusahitaṃ sadā || 5/17 || triśaktisahitaṃ varṇaṃ sadā cāmṛtanirmitam | svayaṃ kuṇḍalinī sākṣāt satataṃ praṇamāmyaham || 5/18 || bhakāraṃ śṛṇu cārvaṅgi svayaṃ paramakuṇḍalī | mahāmokṣapradaṃ varṇamaruṇādityasannibham || 5/19 || pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā | triśaktisahitaṃ varṇaṃ tribindusahitaṃ priye || 5/20 || makāraṃ śṛṇu cārvaṅgi svayaṃ paramakuṇḍalī | aruṇādityasaṃkāśaṃ caturvargapradāyakam || 5/21 || triśaktisahitaṃ varṇaṃ tribindusahitaṃ sadā | ātmāditattvasaṃyuktaṃ hṛdisthaṃ praṇamāmyaham || 5/22 || yakāraṃ śṛṇu cārvaṅgi catuṣkoṇamayaṃ sadā | palāladhūmasaṃkāśaṃ svayaṃ paramakuṇḍalī || 5/23 || pañcaprāṇamayaṃ varṇaṃ pañcadevamayaṃ sadā | triśaktisahitaṃ varṇaṃ tribindusahitaṃ tathā || 5/24 || praṇamāmi sadā varṇaṃ mūrtimān (?)mokṣamavyayam | | 27 |
iti śrīkāmadhenutantre devadvīsaṃvāde pañcamaḥ paṭalaḥ || | 28 |
29 | |
ṣaṣṭhaḥ paṭalaḥ | 30 |
Showing 1 to 30 of 141 entries