Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
|| śrīgaṇeśāya namaḥ || | 2 |
atha kāmaratnam | 3 |
hindīvyākhyāvibhūṣitam | 4 |
prathamopadeśaḥ | 5 |
maṅgalācaraṇam | 6 |
yasyeśvarasya vimalaṃ caraṇāravindaṃ saṃsevyate vibudhaviddhamadhuvratena | nirvāṇasūcakaguṇāṣṭakavarga pūrṇaṃ taṃ śaṃṅkaraṃ sakaladuḥkhaharaṃ namāmi || 1 || | 7 |
devyuvāca | 8 |
jñātaṃ tava prasādena yathā kālasya bandhanam | mantrasya sārasaṃbhūtamidānīmauṣadhaṃ vada || | 9 |
auṣadhānyapyanekāni manujānāṃ hitāya vai | pūrvaṃ tu yattvayā proktaṃ pratyakṣaṃ kathayasva me || 1 || | 10 |
īśvara uvāca | 11 |
kāmaratnamidaṃ citraṃ nānātantrārṇavānmayā | vaśyādiyakṣiṇīmaṃtrasādhanāntaṃ samuddhṛtam || 1 || | 12 |
tithinakṣatravāreṇa ṛtubhedaiḥ parigrahaḥ | khananotpāṭanaṃ mantraiḥ kārayedvai cikitsakaḥ || 2 || | 13 |
auṣadhaṃ kālayogena gṛhṇāti paramaṃ balam | śaraddhemāntike devi tvaco mūlaparigrahaḥ || 3 || | 14 |
śiśire ca phalaṃ samyaṅmūlaṃ sārasamanvitam | vasante puṣpapatre ca grīṣme ca phalabījake || 4 || | 15 |
svakāle balavanto'pi varṣāsu taravaḥ sadā | mūle śuṣke balaṃ cārddhaṃ malādau bhiṣaje tathā || 5 || | 16 |
grīṣmavārṣikayoretaccharatsaṃpūrṇatā bhavet | vṛkṣādīnāṃ phalaṃ bījaṃ svakīye cārtave tathā || 6 || | 17 |
phalapuṣpalatā hyete svakāle balinastathā | niśāyāṃ vanajā vīryā jalajā balino divā || 7 || | 18 |
ṣaṭkarmāṇi | 19 |
śāntivaśyastambhanāni dveṣaṇoccāṭane tathā | māraṇāntāni śaṃsanti ṣaṭkarmāṇi manīṣiṇaḥ || 1 || | 20 |
vaśyākarṣaṇakarmmāṇi vasante yojayetpriye | grīṣme vidveṣaṇaṃ kuryātprāvṛṣi stambhanaṃ tathā || 2 || | 21 |
śiśire māraṇañcaiva śāntikaṃ śaradi smṛtam | hemante pauṣṭikaṃ kuryāduktakarmaviśāradaiḥ || 3 || | 22 |
vasante caiva pūrvāhṇe grīṣme madhyāhna ucyate | varṣā jñeyā'parāhṇe tu pradoṣe śiśirastathā | arddharātre śaratkāle uṣā hemanta ucyate || 4 || | 23 |
ṛtavaḥ kathitā hyete sarve hyeva krameṇa tu | tadvihīnā na siddhyanti prayatnenāpi kurvataḥ || ananyakaraṇātte hi dhruvaṃ siddhyanti nānyathā || 5 || | 24 |
iti ṛtunirṇayaḥ | 25 |
atha tithinirṇayaḥ | 26 |
vaśīkaraṇakarmāṇi saptamyāṃ sādhayed budhaḥ | tṛtīyāyāṃ trayodaśyāṃ tathākarṣaṇakarma vai || 6 || | 27 |
uccāṭanaṃ dvitīyāyāṃ ṣaṣṭhyāñcaiva prakārayet | stambhanañca caturdaśyāṃ caturthyāṃ pratipadyapi || 7 || | 28 |
mohanantu navamyāñca tathāṣṭamyāṃ prayojayet | dvādaśyāṃ māraṇañcaivamekādaśyāṃ tathaiva ca || 8 || | 29 |
pañcamyāṃ paurṇamāsyāñca yojayecchāntikādikam | sarvavidyāprasiddhyarthaṃ tithayaḥ kathitāḥ kramāt || 9 || | 30 |
Showing 1 to 30 of 2,173 entries