Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) oṃ prajāpataye namaḥ | oṃ pṛthivyai namaḥ | oṃ pururājāya namaḥ | oṃ agnaye namaḥ | oṃ śriye namaḥ | naivedyandatvā || oṃ jū saḥ vopahata annaparasana | oṃ aṃttaśca | vikṛteṣuḥ guhā visvato mukhyaṃ tvaṃ brahmatvaṃ viṣṇutvaṃ rudratvaṃ svāhā | tvaṃ vaṣaṭkāra tvamanādi āyojyotiraso mṛto svāhā || oṃ prāṇāya svāha oṃ śupānīya svāhā oṃ samānāya svāhā oṃ udānāya svāhā vyānāya svāhā || paṇcagrāmaḥ || oṃ amṛtopastaraṇamaśi jalampītvā | oṃ amṛtoparo namasi | bhuktasekhaṃ jalāndhaṃ kṣapet || | 2 |
aiṁ hrīṁ śrīṁ vajreśvarī vajrapaṃjaramadhyagate hrīṁ krīṁ aiṁ aiṁ krīṃ nityamadana vajre raja nityāye namaḥ || hrīṁ bhuvaneśvarī sa dhvajanaṃ mevasya mānaya svāhā || mukha prakṣālanaḥ || rocanālodhrasahitaṃ vippalyātha manaśināḥ | aśvalālā samāyuktaṃ | 3 |
p. 1b) tilakaṃ viśvamohanam || oṃ hrīṁ klīṁ blīṁ saḥ pautre janme bhagavatī savajanaṃ mevasya mānaya svāhā || akṣata japya tilakaḥ || aiṁ klīṁ sauṁḥ vāgeśvarī? pāda? pūjayāmi? | oṃ hreṁ śroṁ hrīṁ śrīṁ devīputra vaṭukanātha kapilaṭābhāra bhāśura jvālāmukhe trinetre baliṃ gṛhna 2 svāhā || oṃ hāṁ ā * * * * * * * *? vidyātatvāya svāhā | oṃ hūṁ śivatatvāya svāhā || oṃ haḥ astrāya phaṭ | oṃ astrāyaya phaṭ 6 oṃ hāṁ hṛdayāya namaḥ oṃ hrīṁ śirase svāhā || oṃ hūṁ *? ṣāyai vaṣaṭ | oṃ haṃ kavacāya huṃ | oṃ hauṁ netrātrayāya voṣaṭ | oṃ astrāya phaṭ || karaṃ nyaśa | aṃgaṃ nyāśa || oṃ hāṁ hīṁ hūṁ haiṁ * * * * * *? oṃ heṁ kavacāya oṃ | avaguṇṭha || oṃ haḥ astrāya phaṭ rakṣā | oṃ hauṁ śaktaye voṣaṭ || dhyenumudrāṃ | oṃ hoṁ śivāya voṣaṭ | hāṁ hṛdayāya * * *? | 4 |
p. 2a) ṣaṭ | oṃ huṁ śikhāyai vauṣaṭ | heṁ kavacāya vauṣaṭ | oṃ haḥ astrāya vauṣaṭ || oṃ heṁ kavacāya hūṃ | laṃkhanathavahnaṃhāye || oṃ sa 12 recaka haṁ 12 pūraka 12 oṃ yaṁ 12 kumbhaka | recaka pūraka kumbhaka | oṃ raṁ 12 recaka pūraka kumbhakaḥ || oṃ vaṃ 16 raktabhuṣāvarāro rakta jaṭā *? jñāpanītinī | hasa padmāsanā vālā catuvaktrā caturbhujā śrugīkṣa mālinā dakṣe vāme tuṇḍa kamaṇḍaluṃ brahmānīkāṣṭādaśamaṃ dhyāye prīkasthe raktāvare | dhyāna || oṃ hāṃ hṛdayāya namaḥ jalamādāya vāmahaste 3 oṃ hā hī hṛṃ hoṃ hoṃ haḥ tajala eva yatnena a oṃ heṃ kavacāya hūṃ rakṣajvavarya | oṃ haḥ astrāya phaṭ rakṣyā || oṃ hāṁ hoṁ śivāya voṣaṭ | oṃ hraṃ hṛdayāya voṣaṭ oṃ hrīṁ śirase voṣaṭ | 5 |
p. 2b) khāyai vauṣaṭ | oṃ heṁ kavacāya voṣaṭ oṃ hraḥ astrāya vauṣaṭ svayaṃ bhiṣecya || seṣajaralāsatenaṃ? oṣāyai khavavinaṃ || mūlamantrana triyaṃ * *? gāyitrī jāpya || oṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahe taṃno śiva pracodayāt || oṃ hāṁ hṛdayāya svāhā || oṃ hāṁ * *? se svāhā | oṃ hūṁ śikhāyai svāhā | oṃ heṁ kavacāya svāhā | oṃ hoṁ netratrayāya svāhā | oṃ haḥ astrāya svāhā | oṃ ādityebhyaḥ svāhā? | oṃ vaśubhyaḥ svāhā | oṃ bhṛgubhyaḥ svāhā | oṃ visvebhyaḥ svāhā | oṃ mādhyebhyaḥ svāhā | oṃ marudbhya svāhā | oṃ bhṛgubhya oṃ aṃgirebhya svāhā || etandevagaṇā || devatīrthatapana || jonīgaṇasakhāsana || oṃ atraye svāhā | vaśiṣṭhāya svāhā | pulastaye svāhā bhṛgave | 6 |
p. 3a) svāhā bharadvājāya svāhā viśvāmitrāya svāhā pracetase svāhā || eta aṃguliprarvvana || oṃ sanakāya svāhā | oṃ śunandāya svāhā *? nātanāya svāhā | kapilāya svāhā cāsurāya svāhā | oṃ coḍhāya vaṣaṭ paṇca śikhāya vaṣaṭ | dhvaja? mānava || bhīma? saptamanuṣya | sarvvebhyo bhūtebhyo bhūtebhyo voṣaṭ | sarvvebhyo piśācebhyo vauṣaṭ | sarvvebhyo rākṣasebhyo voṣat sarvvebhyo nāgebhyo voṣaṭ || chūte karamūlanaḥ || thvalivalākohnasye | kusatilavāriṇā | oṃ kavyarālāya svaḥ || oṃ * *? lāsva svāhā | oṃ somāya svadhā | oṃ yamāya svadhā | anyamānāya svadhā | oṃ agniṣṭhāya svā | oṃ vahi ṣaṣṭhya? svadhā | oṃ ājñaya? | 7 |
p. 3b) svadhā || ghṛte deva pitara ātmāna tarppaṇa || oṃ pitṛbhya svadhā | oṃ pitāmahebhya svadhā | oṃ prapitāmahebhyaḥ svadhā | oṃ mātṛbhyaḥ svadhā | oṃ pramātābhya svadhā | oṃ pramātāmahebhya svadhā | oṃ vṛddhapramātāmahebhyaḥ svadhā | sarvvebhyaḥ pitṛbhya svadhā | sarvvebhyo mātṛbhya svadhā | sarvve * * * gotrebhyo svadhā || oṃ ātmātatvāya svadhā | oṃ hrīṁ vidyātatvāya svadhā | oṃ hūṁ śivatatvāya svadhā | ācammya || oṃ hrāṁ hrīṁ saṃ sūryāya namaḥ | oṃ glūṁ gaṇapataye namaḥ || oṃ hāṁ hauṁ śivāya namaḥ || oṃ juṃ saḥ mṛtyujayāya vauṣaṭ | oṃ juṃ saḥ amṛta ma *? vauṣaṭ || oṃ juṃ sa amṛtīśvarabhairavāya namaḥ | oṃ aghore hāṁ thaghore ghoratara heṁ savvataḥ sarvva sarvve heṁ ho juṃ saḥ namaste rudrarūpe hraḥ hūṃ svaccha mahābhairavāya namaḥ | | 8 |
p. 4a) oṃ hrīṁ aghoreśvarī hūṁ phaṭ || oṃ hrauṁ sa mahādurgge bhagavatī caṇḍī kātyāyanī nama || etatmūlamantra || tan maheśāya vidmahe vāgviśuddhāya dhīmahe tanna śiva pracodayāt || gāyitrī || aiṁ hrīṁ deviputra vaṭukanātha kapilajaṭābhārasāśura jvālāmukha trinetra imāṃ baliṃ pūjā gṛhna 2 hūṃ phaṭ svāhā || vaṭu | oṃ juṃ saḥ sarvvabhūtāye vividvyakārādi vibhūcya?ntakṣasthitā pātāle saṃsthitāye *? te tṛpyaṃ tu balikarmmanā || bhūta || oṃ gāṁ gīṁ guṁ geṁ goṁ gaḥ gaṇapataye baliṃ gṛhna 2 svāhā | oṃ kṣāṁ kṣīṁ kṣūṁ kṣeṁ kṣauṁ kṣaḥ svasthāna kṣetrapālāya bali gṛhna 2 svāhā || oṃ aiṁ śrīgurupādukāṃ pūjayāmi | hlīṁ astrāya phaṭ klīṁ? hṛdayāya namaḥ hlīṁ? śirase svāhā | hklīṁ śikhāyai vauṣaṭ | hklīṁ kavacāya hūṁ hklīṁ netratrayā vauṣaṭ || | 9 |
p. 4b) dhyāna || raktavarṇa jaṭā makuṭa arddendu kṛtaseṣara | catubhuja ekakajra? pāśāṃkuśa vāmakaṃ * * * *? dakṣiṇe | raktapadmāsana dhyāye *? | hklīṁ vāmeśvarī śrīpādukāṃ pūjayāmi || thvana thavake sohnaṃ || ceta svāna thva mantrana baliviye dhūpa dī naivedya namaḥ | ra atra maṃtraṇa * * *? rjana | hṛdayana saṃhāra || oṃ namaḥ śivāya || karaṃ nyāśa a�nga nyāsa || vaddha? dvayo? sa pūjāyāya || oṃ hāṁ śivāśnāya nama oṃ hāṁ haṁ *? śivamūrttaye namaḥ oṃ hriṁ vidyādevāya namaḥ | oṃ hāṁ hṛdayāya namaḥ oṃ hīṁ śirase svāhā | oṃ hūṁ śikhāye namaḥ oṃ haṁ kavacāya namaḥ oṃ * *? astrāya phaṭ || pūjāścana || oṃ hāṁ hṛdayāya nama | laṃ khva?kāyārodraṃ svaṃśai? | kavacena veṣṭya | asvanarakṣā | oṃ haḥ astrāya phaṭ || arghapātra pūjayāmi? | 10 |
p. 5a) oṃ hāṁ hṛdayāya namaḥ | thvamantrana laṃṣvathaṃ? 9 || oṃ 10 arghapātra jāpa || devasnāna || sūryapūjāyā viṣṇupūjā | nyāsa | dvārapūjā || oṃ hāṁ gaṇapataye namaḥ oṃ hāṁ śaraśvatī namaḥ | oṃ hāṁ mahālakṣmī namaḥ madhye oṃ hāṁ nandine namaḥ oṃ gaṇapataye namaḥ | dakṣiṇa | uttarata | oṃ hāṁ mahākālāya namaḥ oṃ hāṁ yamunā | haḥ astrāya phaṭ || snāna ghaṭeye || oṃ haḥ astrāya phaṭ dvāradāta snānate || oṃ vāgvadhipataye brahmaṇe namaḥ || dvāradakṣiṇa oṃ hāṁ gaṇapataye nama || gaṇapāṭāsate | oṃ hāṁ gurūbhyo namaḥ gurūpāṭāste || oṃ hāṁ ādvārasaktaye nama ātmāsana || prāṇāyāma kṛtvā | nyāsaṃ | arghapātrapūjā || jalapātramantran || candanaḥ akṣata | oṃ haravāya namaḥ | kavacena veṣṭya || mahāmudrā || ātmānampūja0 | tahmaṃ? dvaṣṭaṃ? yā? * | 11 |
p. 5b) candana akṣatanateye | oṃ hāaṁ gaṇapataye namaḥ oṃ gurubhyo namaḥ oṃ hāṁ ādhāraśaktaye namaḥ oṃ hāṁ anantāsanāya namaḥ oṃ hāṁ dharmāya namaḥ oṃ hāṁ jñānāya namaḥ oṃ hāṁ vairājñāya namaḥ oṃ hāṁ īśvaryāya namaḥ oṃ hāṁ adharmāya namaḥ oṃ hāṁ ajñānāya namaḥ oṃ avairājñāya namaḥ oṃ hā anaiśvaryāya namaḥ oṃ hāṁ adhachandāya namaḥ oṃ hāṁ ūrdhacchādāya namaḥ || mūlathāna || oṃ hāṁ padmāsnāya namaḥ hāṁ padmāya namaḥ oṃ hāṁ karṇikāya namaḥ oṃ hāṁ vāmāya namaḥ oṃ hāṁ jyeṣṭhāya namaḥ oṃ hāṁ raudrī namaḥ oṃ hāṃ kālyai namaḥ hāṁ kalavikallo namaḥ | oṃ hāṁ balapramathamaṃnyai namaḥ oṃ hāṁ sarvvakṛtadayānyai namaḥ oṃ hā manonmanī namaḥ || aṣṭhabalī || oṃ haṁ sūryamaṇḍalā namaḥ hāṁ somamaṇḍalā na | 12 |
p. 6a) oṃ vahnimaṇḍalāya namaḥ oṃ hāṁ śivāsnāya namaḥ || | 13 |
dhyāna || oṃ tatra śiṃhāsano devaḥ suddhasphaṭika saṃnibhaṃ | pañcāsya daśadorḍaṇḍa prativaktra trilocana || | 14 |
jaṭā makuṭa sobhāḍhyaṃ sphuraccandrārddhasekharaṃ | śakti tṛśūla ṣaṭvā�nga varavyagrakarāṃbuja || | 15 |
dakṣinotha vāmastha ḍamaruṃ bījapūragaṃ | nāgākṣaśūtranīlākṣaṃ vibhrānaṃ paṇcabhi karaiḥ || | 16 |
dvātriṃśalakṣaṇopetaḥ vaddha padmāsnasthitaṃ | sadāśivaṃ nyaset murttiśaivī saktyānta gocarāṃ | | 17 |
oṃ hāṁ hāṁ hāṁ śivamūrttaye namaḥ || āvāhanādi sthitahā śivāaya namaḥ | pādya ācaramana | candanakṣata puṣpa dhūpa dīpa naivedya hāṃ haṃ hāṃ śivamūrttaye namaḥ oṃ haṃ vidhādehāya namaḥ oṃ hāṁ hauṁ śivāya namaḥ oṃ hāṁ hṛdayāya namaḥ hṛdayādi pūjā || mūleṇa triñjali 3 || | 18 |
p. 6b) mūlamantreṇa paṃcopacāra jāpya ghaṃṭādi vādyaṃ gotraṃ | mudrayā viśaryanaṃ || oṃ ādhāraśakti kamalāsanāya namaḥ | ātmāsanaṃ prāṇāyāmaṃ | aiṁ hklīṁ astrāya phaṭ aiṁ hklīṁ hṛdayāya nama | aiṁ hklīṁ śirase svāhāḥ aiṁ ha hklīṁ śikhāyai voṣaṭ | aiṁ kklīṁ kavacāya hūṃḥ aiṁ klīṁ netratrayāya voṣaṭ aiṁ hklīṁ astrāya phaṭ | thvana karaṃ nyāsa a�nga nyāsaḥ arghapātraṃ sthāpya || hasakṣamalavarayūṁ saḥ saḥ ānandabhairavāya vaṣaṭ | glūṁ mlūṁ plūṁ slūṁ nlūṁ hṛdayādi mūlamantrana arghapātrapūjā | aiṁ hrīṁ śrīṁ klīṁ kāmeśvarī pādukāṃ pūjayāmi | eva mantrena svaśiraṃ pūjya || cakraṃ pūjya | kāmeśvarī āsanaṃ namaḥ kāmeśvarī mūrttaye namaḥ || dhyāyet || | 19 |
raktavarṇa jaṭāmukuṭa arddhendu sekharaḥ catubhuja ekavaktra pāśāṃkuśadharā vāme kaṃbūsūtraṇca dakṣiṇe raktapadmāsanāṃ || | 20 |
p. 7a) āvāha sthāpanaḥ hṛdayādipūjā mūlena | caṃdanākṣata puṣpaḥ | aiṁ naṃ naṃdāyai pādukāṃ pūjayāmi | pūrvvata || | 21 |
figure | 22 |
aiṁ saṃ śubhagāyai pādukāṃ pūjayāmi | aiṁ śiraṃktāyai pādukāṃ pūjayāmi | aiṁ raṃ ratyai pādukāṃ pūjayāmi | aiṁ paṁ prītyai pādukāṃ pūjayāmi | aiṁ maṁ manobhavāyai pādukāṃ pūjayāmi | dhūpa dīpa naivedya puṣpa tāṃbola tarppaṇādi mūlamantreṇa || baliṃ datvā | jāpya | stotra namaskāraḥ mudrayā visarjanaḥ || itya kāmeśvarī vidhāna pūjāpaṭala samāptamiti śubhaḥ || | 23 |
p. 7b) oṃ śrīgurubhyo nama || brāhme muhūrtte samucoya || gurucaraṇaṃ namaskṛtya kṛta saucācamana mukhaprakṣālaṇaṃ a�nkusamudrayā tīthaṃ samāvāhya vāgbhavena saṃsodhya jale nimajya ucārya mūlamantreṇa kalamudrayā saptābhikṣiryācammya vāsaṃ paridhāya salilayāgrai jñala? larūpaṃ dhyātvā | vajraśilāyā maṃtreṇa prakhipya vāmakara dhṛtaṃ saptabhimantritaṃ jalena sanāyet | oṃ kṣāṁ * saḥ mārttaṇḍabhairavāya prakāsasaktisahitāya namaḥ | mūlamantreṇa guruṃ saṃtalapya deva rikṣi pitṛ bhūta bhairava yogiṇī kṣetrapālān tarppayet | oṃ aiṁ hrīṁ śrīṁ ādittebhya svāhā 3 oṃ rudrebhya svāhā 3 vasubhya svāhā 3 a�ngirābhya svāhā 3 mātribhya | 24 |
p. 8a) śrīvasthā puruṣasthaṇḍa cāṇḍālo dvijavaṃsayaḥ | na jātibhedo li�ngārccane sarvvarudraṃ samasthitaḥ || śive jātā kule dharma parvva janma vivarjjitaḥ | umā mātā pitā rudrā īśvarā kulameva ca || mātā ca pārvvatī yesāṃ pitāyeśā mahesvaraḥ | jātibheda kulastesāṃ dīkṣitā nā śivā dhruti || yasyaccitte śive līne tasya jātyāddhikaṃ smareḥ | śivaliṃgeṇa śilā buddhikurvāṇīmiva pātakaḥ || gataṃ sūdrasya sūdratvaṃ dvijatvaṃ brāhmaṇasya ca | śivasaṃsthārasaṃpaṇaṃ jātibhedo vakāraye || a�nguṣṭhāgre aṣṭa ṣaṣṭi tīrthāni pādādvaye saptasāgaraṃ | daṇḍākṣī dvayo hastaṃ amūrttanigaja�ngamaṃ || | 25 |
p. 8b) [8a??? please match the matter of 7b page] | 26 |
svāhā 3 māyāyī svāhā 3 bhadrakālye svāhā 3 agastye svāhā 3 subhaṃkaryye svāhā * *? kadhātre svāhā 3 vāgīśvaryai svāhā 3 atri vasiṣṭyādi ṣaṣaya svāhā 3 kavyavāhanādaya svāhā 3 pitṛ pitāmahāyāya svāhā 3 oṃ tipurā *? vidmahe klīṁ kāmesvari vidmahe soṁ taṃno kliṁ na pracodayāt | tata śindūra paṃkādinā maṇḍalamulikṣma brahmā viṣṇu rūdrātmane sārāyayāya? pīṭhāya namaḥ cakramulikṣya somādi grahanakṣyabhyarccya mekhādi dvādaśarāśinsamabhyarccya | asvinyādi śaptāvisanakṣatranabhyarcya | pratipadādi paṇcadaśatithaye namaḥ viṣkaṃbhādi yogebhyo namaḥ | tāmrapātraṃ raktacandana karavīrākṣataḥ dūrvvāśali | 27 |
p. 9a) lairāpūrya aṣṭottaraśata mūlamantrena arghaṃ dadyāt | tato dvārapūjā | gāṃ gaṇapataye namaḥ vāṃ vaṭukabhairavāya namaḥ duṃ durggāyī namaḥ kṣāṃ kṣetrapālāya namaḥ | dahalyā dakṣanāmayo aiṁ hrīṁ śrīṁ kāmadevaratye namaḥ vasaṃtāya prītyai namaḥ gāṁ gaṇapataye namaḥ sāṃ saraśvatye namatcāra śriye namaḥ oṃ dehalyai namaḥ | tata akṣata kuśamānadāya nārācāśtreṇa 3 apasarppa tate bhūtā? skṛtā? bhūvisaṃsthitāye bhūtā virghnakarttāra tenasyaṃtu śivāgyayā oṃ hra astrāya phaṭ puṣpaikaṃ maṇḍala paṣpa? tata āśana 3 kālāgni rudrā namaḥ ādhāraśaktaye namaḥ anantāya namaḥ kuṃrmmāya namaḥ pṛthivyai? namaḥ vedikāyai namaḥ | tata aiṃdrādi daśa | 28 |
p. 9b) oṃ ādhāra saktaye namaḥ urau svī āsanaṃ bhūtasuddhiṃ vidhāyaḥ śindūrādinā trikoṇa aṣṭakoṇa? dvidaśa caturddaśakonāyāṣṭadalakhyāhusadala catura caturadvāraparikathya? || 3 samastaguptaprakaṭayogiṇīcakra pādukebhyo namaḥ | trikhaṇḍamudrāṃ kṛtvā pūrvva * * * * * * * * *? aiṁ hrīṁ klīṁ sauṁḥ tripuraśundari amṛtārṇavāsanāya namaḥ pāde 3 tripura śundari pādāmbujāsanāya namaḥ | jāno 3 tripuraśundaridevyātmāśanāya namaḥ aiṁ klīṁ sauṁḥ tripuravāsini candrāsanāya namaḥ | nitaṃbe 3 tripurā devi sarvvamātrāsanāya namaḥ gude hrīṁ klīṁ ddeṁḥ tripuramālini sādhyaśidhāsanāya namaḥ | śrīkaṇṭhādimātrikāmbā nyāsayet | tata oṃ aiṁ hrīṁ śrīṁ āṁ * vasinī vāgdevatāye | 29 |
p. 10a) namaḥ | 3 riṁ klhrīṁ kāmesvarī vāgdevatāyai namaḥ | 3 oṃ rīṁ myvlīṁ modinī vāgdevatāyai namaḥ 3 | oṃ ymlūṁ vimalā vāgdevatāyai namaḥ 3 smḻvyuṁ? arūṇā vāgdevatāyai namaḥ 3 paṃ jmvyuṁ jaminī vāgdevatāyai namaḥ 3 yaḥ smvdyuṁ sarvveśvarī vāgdevyai namaḥ 3 śaṁ śmvlyuṁ? kaulinī vāgdevatāyai namaḥ 3 || brahmaraṃdhra lalāṭa bhrūmadhya kaṇṭha hṛdaya nābhi guhya pāda kaṭi mūlavidyayā pravesanīya * * * *? ni *? kāmagṛdyālaye yo kāmeśvarī devi rudrātmasakti śrīpādukāṃ pūjayāmi | ādhāratrikoṇāṣṭa koneṣumadhye bījamucārya sūryacakre jālaṃdharapīṭhe vajresvarī devi viṣṇuśakti śrīpādukāṃ pūjayāmi | daṣinakoṇe tritīyaḥ bījamucārya pūrṇagiri gahvare | 30 |
Showing 1 to 30 of 94 entries