Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
|| śrīḥ || śrī umāmaheśvarābhyāṃ namaḥ || | 2 |
vande mahāgaṇapatiṃ madanārisūnuṃ vāmorususthavanitābhujaveṣṭitāṅgam | vallīśapūrvajamabhīṣṭadamāśritānāṃ vāṇīpatipramukhadevagaṇārcitāṅghrim || | 3 |
|| kāmikāgama - pūrvabhāgānukramaṇikā || | 4 |
tantrāvatāro mantrāṇāmuddhāraḥ snānamarcanam | arcanāṅgaṃ ca naivedyavidhiḥ kuṇḍasya lakṣaṇam || 1/1 || agnikāryaṃ kālavidhirnimittasya parīkṣaṇam | bhūparīkṣā praveśārthabalirgrāmādilakṣaṇam || 1/2 || śaṅkostu sthāpanaṃ caiva mānopakaraṇakramam | padavinyāsabhedaśca sūtramarmādilakṣaṇam || 1/3 || vāstudevabaliḥ paścād grāmādīnāṃ ca lakṣaṇam | vistārāyāma āyādilakṣyaṃ nakṣatracakrakam || 1/4 || daṇḍakādividhirvīthidvārādīnāṃ pramāṇakam | grāmādidevatāsthānaṃ dvijasaṃkhyāvidhānakam || 1/5 || vinyāsasya viśeṣaśca brahmadevapadādi ca | aṅgopajīvināṃ sthānaṃ garbhanyāsasya lakṣaṇam || 1/6 || bālasthānavidhānaṃ ca grāmādinyāsabhedataḥ | vāstuśāntiśca śālāyā vidhānaṃ ca tataḥ param || 1/7 || nandyāvartaṃ dviśālā ca sarvatobhadrasaṃjñakam | vardhamānaṃ khastikaṃ ca rūcakāravyamataḥ param || 1/8 || catuḥ śālā pañcaśālā hastiśālā ca mālikā | lāṅgalākhyaṃ maulikaṃ ca mālikāpadmakaṃ param || 1/9 || nāgarādivibhedaṃ ca bhūmilambavidhistathā | ādyeṣṭakopapīṭhaṃ ca pādānāṃ mānalakṣaṇam || 1/10 || prastarasya vidhiścaiva prāsādānāṃ ca bhūṣaṇam | kaṇṭhasya śikharasyāpi sthūpikāyāśca lakṣaṇam || 1/11 || nālādisthāpanaṃ paścādekabhūmyādilakṣaṇam | mūrdheṣṭakāvidhānaṃ ca liṅgalakṣmāṅkurārpaṇam || 1/12 || śivaliṅgapratiṣṭhā ca pratimānāṃ ca lakṣaṇam | śūlasaṃsthāpanaṃ paścād devasthāpanasaṃjñakam || 1/13 || pratimānāṃ pratiṣṭhā ca vimānasthāpanaṃ param | lakṣaṇaṃ maṇṭapānāṃ ca prākārāṇāṃ ca lakṣaṇam || 1/14 || sthāpanaṃ parivārāṇāṃ parivārārcanaṃ tathā | vṛṣabhasthāpanaṃ cānte gopurasthāpanaṃ param || 1/15 || | 5 |
catuḥsaptati saṃkhyātāḥ paṭalāḥ pūrvakāmike || | 6 |
7 | |
|| kāmikāgamottarabhāgānukramaṇikā || | 8 |
(pṛ0 2) | 9 |
paścimadvārapūjā ca dakṣiṇadvārapūjanam | arcanaṃ sakalānāṃ ca mahāsnapanalakṣaṇam || 2/1 || nityotsavavidhiḥ paścānmahotsavavidhiḥ param | nīrājanakriyā pūrvā phalgunīpūjanaṃ param || 2/2 || ghṛtābhiṣekaṃ ḍolāyā rohaṇaṃ kṣaudrapūjanam | dīpāvalividhānaṃ ca ghṛtakambalapūjanam || 2/3 || śivarātriratho gandhapūjā damanakārcanam | vasantejyā śītakumbhaṃ phalapūjā pavitrakam || 2/4 || navanaivedyapūjā ca dīkṣā samayasaṃjñitā | sthālīpākavidhiḥsvapnādhyāyo nirvāṇasaṃskṛtiḥ || 2/5 || ācāryasyābhiṣekaśca gotrapravaranirṇayaḥ | śatābhiṣekaścāntyeṣṭiḥ pitṛyajñavidhistataḥ || 2/6 || śaivaśrāddhaṃ tataḥsarvaprāyaścittaṃ tataḥ param | nityanaimittikaprāyaścittamutsavaniṣkṛtiḥ || 2/7 || adbhutānāṃ ca śāntiḥ syādanukarmavidhānakam | saṃprokṣaṇaṃ ca pīṭhasya sthāpanaṃ ca tataḥ param || 2/8 || bāṇasya kāmyaliṅgasya pratiṣṭhā cārṣapauruṣayoḥ | prāsādalakṣaṇaṃ liṅgavaśātprāsādalakṣaṇam || 2/9 || vyaktaliṅgapratiṣṭhā ca sārvadeśikaliṅginaḥ | aṅgaliṅgapratiṣṭhā ca sadeśasthāpanaṃ tataḥ || 2/10 || devyā vighneśvarasyāpi sthāpanaṃ nṛttamūrtinaḥ | somāskandasya candrārdhamaulestripuravairiṇaḥ || 2/11 || liṅgodbhavapratiṣṭhā ca dakṣiṇāmūrtinastathā | bhikṣāṭanasya kaṅkālamūrteḥ pāśupatasya ca || 2/12 || triśūlaśarabheśānacaṇḍeśasthāpanādi ca | śivabhaktāyudhānāṃ ca siṃhāsanavidhistathā || 2/13 || rathasya karaṇānāṃ ca lakṣaṇaṃ saukhyakarma ca | vyādhināśo rājarakṣā durgāpūjāvidhistathā || 2/14 || śāntinīrājanaṃ puṣyābhiṣekagrahayajñakam | bandhaḥ pratisarasyāpi tulābhāravidhānakam || 2/15 || hiraṇyagarbhadānaṃ ca tilaparvatadānakam | suvarṇabhūmidānaṃ ca kalpavṛkṣapradānakam || 2/16 || gaṇeśadānaṃ sauvarṇadhenulakṣmīpradānakam | tiladhenusahasraṃ ca gavāṃ dānasahasrakam (hemāśvadānakam?) || 2/17 || kanyādānaṃ hiraṇyokṣadānaṃ ca gajadānakam | lokapālāṣṭakaṃ caiva sarvadānottamaṃ tathā || 2/18 || | 10 |
ityuktāḥ ṣaṇṇavatyaśca paṭalāḥ kāmikottare | | 11 |
12 | |
|| śrīḥ || | 13 |
|| kāmikāgamaḥ || | 14 |
pūrvabhāgaḥ | 15 |
|| tantrāvatārapaṭalaḥ || | 16 |
kailāsadakṣiṇe śṛṅge nānāścaryasamanvite | pravṛddhavaṭavṛkṣotthacchāyācchanne'tivistṛte || 3/1 || vyāghracarmaparīdhāne pīṭhe ratnopaśobhite | devadānavagandharvasiddhavidyādharādibhiḥ || 3/2 || sevyamānaṃ mahādevaṃ śrīkaṇṭhaṃ viśvanāyakam | kauśikaḥ kāśyapo'gastyo gautamo nāradastathā || 3/3 || sanatkumāraḥ sanakaḥ sanātanasanandanau | bhṛguścātribharadvājavasiṣṭhādyā maharṣayaḥ || 3/4 || jijñāsavaḥ paraṃ jñānaṃ śivaśaktyunmukhīkṛtāḥ | praṇamya caraṇau tasya prāhurīśamumāpatim || 3/5 || | 17 |
ṛṣayaḥ- | 18 |
bhagavan devadeveśa paśupāśavimocaka | sṛṣṭisthititirobhāvalayānugrahakāraka || 3/6 || viyadādimahāmāyāvṛtteḥ sākṣātpravartaka | sahajānandasandohasvasaṃvillakṣaṇātmaka || 3/7 || parasaṃvitsvarūpiṇyā śaktyā paramayā yuta | digdeśakālanirmukta jagadāhlādakāraṇa || 3/8 || vayaṃ niyuktā deveśa tvayejyāyāṃ śivasya tu | tadarthaṃ sārabhūtaṃ tu śāstraṃ śivamukhodbhavam || 3/9 || vaktumarhasi deveśa bhaktānāmanukampayā | ityevaṃ ṛṣibhiḥ pṛṣṭo bhagavān vṛṣabhadhvajaḥ || 3/10 || prāha gambhīrayā vācā sphuraccandrārdhaśekharaḥ | sādhu pṛṣṭaṃ hi yuṣmābhiśśṛṇudhvaṃ saṃśitavratāḥ || 3/11 || kāmikākhyānmahātantrāduddhṛtaṃ śāstramuttamam | avatīrṇamidaṃ merau praṇavādyavatārakaiḥ || 3/12 || kriyācaryāsamopetaṃ yogajñānānvitaṃ param | ityevamuktā ṛṣayaḥ praṇemurdaṇḍavatkṣitau || 3/13 || teṣāmājñāṃ śivo datvā prāha tantramanuttamam | ādāvabhūd dvidhā jñānamadhikārivibhedataḥ || 3/14 || parāpareṇa bhedena patipaśvarthadarśakam | śivaprakāśakaṃ jñānaṃ śivajñānaṃ paraṃ smṛtam || 3/15 || vedādyaparaṃ jñānaṃ paśupāśārthadarśakam | yathā vilakṣaṇaṃ cakṣuḥ kṣapāyāṃ nṛbiḍālayoḥ || 3/16 || tathā vilakṣaṇaṃ jñānamevametatparāparam | laukikaṃ vaidikaṃ caiva tathādhyātmikameva ca || 3/17 || atimārgaṃ va mantrākhyaṃ tantrametadanekadhā | sadyovāmamahāghorapuruṣeśānamūrtayaḥ || 3/18 || pratyekaṃ pañcavaktrāstyustairuktaṃ laukikādikam | pañcaviṃśatibhedena srotobhedaḥ prakīrtitaḥ || 3/19 || eṣvevāntargataṃ vaktuṃ vāṅmayaṃ vastuvācakam | teṣveva mantratantrākhyaṃ sadāśivamukhodgatam || 3/20 || | 19 |
(pṛ0 4) | 20 |
siddhāntaṃ gāruḍaṃ vāmaṃ bhūtatantraṃ ca bhairavam | ūrdhvapūrvakuberāsyayāmyavaktrādyathākramam || 3/21 || īśānavaktrādūrdhvasthājjñānaṃ yatkāmikādikam | daśāṣṭādaśabhedena śivarudrāvatārakaiḥ || 3/22 || ṣaṭṣaṣṭibhiḥ krameṇaiva kathitaṃ tu śivājñayā | tadeva yugabhedena sadyojātādimūrtibhiḥ || 3/23 || prakāśitaṃ caturbhedaṃ mūrtisaṃkhyāvaśena tu | saṃkhyayā gāruḍaṃ tadvat pūrvavaktrādvinirgatam || 3/24 || sāvitryādyaṃ ca siddhyarthamuktaṃ tadavatārakaiḥ | nayasūtrādibhedena vāmaṃ vāmādvinirgatam || 3/25 || caturviṃśatisaṃkhyākamavatīrṇaṃ śivājñayā | kaulādiviṃśatsaṃkhyātaṃ bhūtatantraṃ tu sadyataḥ || 3/26 || dvividhaṃ tantramudbhūtaṃ bhairavaṃ dakṣiṇāsyataḥ | asitāṅgādibhirbhūmau kathitaṃ tadanekadhā || 3/27 || pratyekaṃ tantrabhedoktau jāyate granthavistaraḥ | atha siddhāntatantrāṇāmavatāro nigadyate || 3/28 || tanoti vipulānarthāṃstattvamantrasamāśritān | trāṇaṃ ca kurute yasmāttantramityabhidhīyate || 3/29 || kāmikaṃ praṇavākhyasya parārdhagranthasaṃkhyayā | praṇavāt trikalaḥ prāptaḥ trikalācca tato haraḥ || 3/30 || trayaścaivopabhedāḥ syurvaktrāraṃ bhairavottaram | nārasiṃhaṃ ca viprendrāḥ kathyate kāmikatrayam || 3/31 || yogajaṃ tu sudhākhyasya proktaṃ tallakṣasaṃkhyayā | sudhākhyādbhasma saṃprāptastataḥ prāpto vibhuḥ kramāt || 3/32 || vīṇāśikhottaraṃ tāraṃ santaṃ santatireva ca | ātmayogaṃ ca pañcaite yogatantrasya bhedakāḥ || 3/33 || cintyaṃ sudīptasaṃjñasya proktaṃ śatasahasrakaiḥ | dīptācca gopatiḥ prāptastataḥ prāptā tu cāmbikā || 3/34 || sucintyaṃ subhagaṃ vāmaṃ pāpanāśaṃ parodbhavam | amṛtaṃ cintyantantrasya ṣaḍvidhaṃ tu prakīrtitam || 3/35 || kāraṇaṃ kāraṇākhyasya koṭigranthena coditam | kāraṇāccharvarudrastu śarvātprāptaḥ prajāpatiḥ || 3/36 || kāraṇaṃ pāvanaṃ dorgaṃ ? māhendraṃ bhīmameva ca | tatastu māraṇaṃ dveṣṭaṃ saptadhā kāraṇaṃ tathā || 3/37 || ajitaṃ suśivākhyasya niyutagranthasaṃkhyayā | suśivākhyācchivaḥ prāptastacchivādacyutastataḥ || 3/38 || prabhūtañca parodbhūtaṃ pārvatī padmasaṃhitā | caturbhedamidaṃ tantraṃ cāsmin tantre prakīrtitam || 3/39 || dīptamīśasya vikhyātaṃ niyutagranthasaṃkhyayā | īśānamūrtiḥ saṃprāptastataḥ prāpto hutāśanaḥ || 3/40 || ameyaṃ śabdāmācchādyamasaṃkhyamamitaujasam | ānandaṃ mādhayodbhūtamadbhūtaṃ cākṣataṃ tathā || 3/41 || dīptaṃ tu navadhā proktaṃ sūkṣmatantraṃ nibodhata | sūkṣmaṃ sūkṣmasya saṃproktaṃ tadūgranthaṃ padmasaṃkhyayā || 3/42 || sūkṣmādvaiśravaṇaḥ prāptastasmātprāptaḥ prabhañjanaḥ | tatsūkṣmamekabhedaṃ syātsūkṣmamityabhidhīyate || 3/43 || sahasraṃ kālasaṃjñasya? proktaṃ vai śaṅkhasaṃkhyayā | kālādbhīmastataḥ prāpto bhīmāddharmo yathā tathā || 3/44 || atītaṃ maṅgalaṃ śuddhamaprameyaṃ tu jātibhāk | prabuddhaṃ vibudhaṃ hastamalaṅkāraṃ subodhakam || 3/45 || ete sahasratantrasya daśasaṃkhyāḥ prakīrtitāḥ | aṃśumānambusaṃjñasya pañcalakṣeṇa kīrtitaḥ || 3/46 || agraścaivāmbusaṃjñācca agrātprāptastato raviḥ | vidyāpurāṇatantraṃ ca vāsavaṃ nīlalohitam || 3/47 || prakāraṇaṃ bhūtatantramātmālaṅkārameva ca | kāśyapaṃ gautamaṃ caindraṃ brāhmaṃ vāsiṣṭhameva ca || 3/48 || | 21 |
(pṛ0 5) | 22 |
aiśānaṃ nāmataḥ proktamaṃśumān dvādaśa smṛtaḥ | suprabhedaṃ māhāśāstraṃ daśeśasya prakīrtitam || 3/49 || vighneśvaro daśeśācca śaśī prāpto gaṇeśvarāt | trikoṭisaṃkhyayā prokto bhedaścātra na vidyate || 3/50 || kriyādijñānaparyantaṃ tantramatraiva dṛśyate | śivabhedamiti prokto rudrabhedastathocyate || 3/51 || rudrasyānādisaṃjñasya vijayaṃ tantramuttamam | parameśastataḥ prāptastrikoṭigranthasaṃkhyayā || 3/52 || vijayaṃ codbhavaṃ saumyamaghoraṃ mṛtyunāśanam | kuberaṃ ca māghoraṃ vimalaṃ vijayāṣṭakam || 3/53 || niḥśvāsaṃ tu daśārṇasya proktaṃ tatkoṭisaṃkhyayā | daśārṇāt śailajā prāptā cāṣṭabhedena bheditam || 3/54 || niḥśvāsottaraniḥśvāsau niḥśvāsasya mukhodayam | niḥśvāsanayanaṃ caiva tathā niḥśvāsakārikā || 3/55 || ghorasaṃjñaṃ yamākhyaṃ ca guhyaṃ cāpyevamaṣṭadhā | nidhanasya svayaṃbhūtaṃ trikoṭyardhena kīrtitam || 3/56 || nidhaneśātsvayaṃbhūtaṃ śrutavānnalinodbhavaḥ | prajāpatimataṃ padmaṃ svāyambhuvamiti tridhā || 3/57 || āgneyaṃ yacca tadvyomno granthasaṃkhyāyutatrayāt | āgneyaṃ tantramekaṃ tu tasmātprāpto hutāśanaḥ || 3/58 || tejastu vīraṃ saṃprāpto niyutagranthasaṃkhyayā | prajāpatistataḥ prāptastrayodaśavibhedakam || 3/59 || prastāraṃ phullamallañca (phullamamalaṃ ?) prabodhaṃ bodhabodhakam | amohaṃ mohasamayaṃ hākaṭaṃ śākaṭādhikam || 3/60 || halaṃ vilekhanaṃ bhadraṃ vīraṃ vīre trayodaśa | rauravaṃ brāhmaṇeśasya cārbudāṣṭakasaṃkhyayā || 3/61 || nandikeśastataḥ prāptaḥ ṣaḍbhedañca vidhīyate | kālaghnaṃ ca kalātītaṃ rauravaṃ rauravottaram || 3/62 || mahākālamataṃ caindraṃ rauravaṃ ṣaḍvidhaṃ matam | makuṭaṃ tu śivākhyasya śatasāhasrasaṃkhyayā || 3/63 || mahādevastataḥ prāpto bhedaśca dvividho bhavet | makuṭottaraṃ ca makuṭaṃ dvividhena vidhīyate || 3/64 || sarvātmakasya vimalaṃ trilakṣagranthasaṃkhyayā | vīrabhadrastataḥ prāpto bhedāḥ ṣoḍaśasaṃkhyayā || 3/65 || anantaṃ bhogamākrāntaṃ vṛṣapiṅgaṃ vṛṣodaram | vṛṣādbhutaṃ sudantaṃ ca raudraṃ bhadravidhaṃ tathā || 3/66 || arevatamatikrāntamaṭṭahāsamalaṅkṛtam | arcitaṃ dhāraṇaṃ tantraṃ vimalaṃ ṣoḍaśaiva tu || 3/67 || candrajñānamanantasya trikoṭigranthasaṃkhyayā | bṛhaspatistataḥ prāpto bhedāścātra caturdaśa || 3/68 || sthiraṃ sthāṇuṃ mahāntaṃ ca vāruṇaṃ nandikeśvaram | ekapādapurāṇaṃ ca śaṅkaraṃ nīlarudrakam || 3/69 || śivabhadraṃ kalpabhedaṃ śrīmukhaṃ śivaśāsanam | śivaśekharamākhyātaṃ devyā mataṃ tathaiva ca || 3/70 || candrajñānasya tantrasya caturdaśavidho bhavet | mukhabimbaṃ praśāntasya śatasāhasrasaṃkhyayā || 3/71 || dadhīcistu tataḥ prāpto bhedāḥ pañcadaśaiva tu | caturmukhamalāyogaṃ saṃstobhaṃ pratibimbakam || 3/72 || ātmālaṅkāravāyavye tauṭikaṃ tuṭinīrakam | kalātyayaṃ tulāyogaṃ kuṭṭimaṃ paṭṭaśekharam || 3/73 || mahāvidyā mahāsauraṃ bimbaṃ pañcadaśaiva tu | prodgītaṃ śūlinaḥ proktaṃ lakṣatritayasaṃkhyayā || 3/74 || kavacākhyastataḥ prāpto bhedāḥ ṣoḍaśasaṃkhyayā | kavacaṃ caiva vārāhaṃ piṅgalāmatameva ca || 3/75 || pāśabandhaṃ daṇḍadharamaṅkuśaṃ ca dhanurdharam | śivajñānaṃ ca vijñānaṃ śrīkālajñānameva ca || 3/76 || | 23 |
(pṛ0 6) | 24 |
āyurvedaṃ dhanurvedaṃ sarpadaṃṣṭrīvibhedanam | gītaṃ bharatamātodyaṃ prodgītaṃ ṣoḍaśaiva tu || 3/77 || lalitaṃ cālayeśasya proktamaṣṭasahasrakam | ālayāllālitaḥ (bhairavaḥ?) prāpto lalitaṃ lalitottaram || 3/78 || kaumāraṃ caiva tadbhedaṃ trividhaṃ parikīrtitam | bindoḥ siddhamidaṃ tantraṃ koṭikoṭyardhasaṃkhyayā || 3/79 || bindu (saṃjñāttu?) siddhākhyaṃ prāptaścaṇḍeśvaraḥ paraḥ | sārottaramathānyattu auśanottarameva ca || 3/80 || śālābhedaṃ śaśīkhaṇḍaṃ siddhaṃ tantraṃ caturvidham | santānaṃ śivaniṣṭhasya ṣaṭ sahasraṃ tu saṃkhyayā || 3/81 || asaṃvāyastataḥ prāpto bhedaḥ saptavidho bhavet | liṅgādhyakṣaṃ surādhyakṣaṃ śaṅkaraṃ tvamaleśvaram || 3/82 || asaṃkhyamanilaṃ dvandvaṃ santānaṃ saptadheritam | somadevasya śarvoktaṃ dvilakṣeṇaiva saṃkhyayā || 3/83 || nṛsiṃhaḥ prāptavān somādbhedaḥ pañcavidho bhavet | śivadharmottaraṃ caiva vāyuproktaṃ tathaivaca || 3/84 || divyaproktamathaiśānaṃ śarvodgītaṃ vidhīyate | śrīdevyāstu samākhyātaṃ pārameśvaramuttamam || 3/85 || granthadvādaśalakṣaṃ tu saptadhā prasṛtaṃ tu tat | uśanomunisaṃprāptaḥ śrīdevyāśca yathākramāt || 3/86 || mataṅgaṃ yakṣiṇīpadmaṃ pārameśvarameva ca | puṣkaraṃ suprayogaṃ ca haṃsaṃ sāmānyameva hi || 3/87 || kiraṇaṃ devavibhave koṭipañcakasaṃkhyayā | saṃvartakastataḥ prāpto bhedāstu navasaṃkhyayā || 3/88 || gāruḍaṃ nairṛtaṃ nīlaṃ rūkṣaṃ bhānukadhenuke | prabuddhaṃ buddhakālākhye navadhā kiraṇo bhavet || 3/89 || śivasya vātulaṃ proktaṃ granthāḥ śatasahasrakam | mahākālastataḥ prāpto bhedā vai dvādaśaiva tu || 3/90 || vātulaṃ cottaraṃ caiva kālajñānaṃ prarohitam | sarvaṃ dharmātmakaṃ śreṣṭhaṃ nityaṃ śuddhaṃ mahānanam || 3/91 || viśvaṃ viśvātmakaṃ caiva vātule dvādaśa smṛtāḥ | aṣṭāviṃśatitantrāṇāṃ mūlabhedāḥ prakīrtitāḥ || 3/92 || kāmikaṃ pādayugmaṃ syādyogajaṃ gulphameva ca | cintyaṃ pādāṅguliḥ proktaḥ kāraṇaṃ jaṅghikā bhavet || 3/93 || ajitaṃ jānudeśaṃ syāddīptamūrupradeśakam | sūkṣmantu guhyamevaṃ syātsahasraṃ kaṭideśakam || 3/94 || aṃśumān syāt pṛṣṭhatalaṃ suprabhedaṃ tu nābhikam | vijayaṃ kukṣideśaṃ syānniḥśvāsaṃ hṛdayaṃ bhavet || 3/95 || svāyaṃbhuvaṃ stanau dvau tu analaṃ netrameva ca | vīraṃ kaṇṭhapradeśastu rauravaṃ śrotrameva ca || 3/96 || makuṭaṃ mākuṭaṃ tantramaṅgapratyaṅgameva ca | bāhū tu vimalaṃ proktaṃ candrajñānamuraḥsthalam || 3/97 || bimbatantraṃ suvadanaṃ prodgītaṃ rasanā bhavet | lalitaṃ syātkapolaṃ tu siddhaṃ caiva lalāṭakam || 3/98 || santānaṃ kuṇḍalaṃ vidyāccharvoktamupavītakam | pārameśena hāraṃ tu kiraṇaṃ ratnabhūṣaṇam || 3/99 || vātulaṃ vasanaṃ proktaṃ śivadharma tripuṇḍrake | kalpañcaiva tu saṃyoge śivadharmānulepane || 3/100 || bimbaṃ puṣpe ca mālye ca siddhāntena niveditam | tantrātmakaśarīreṇa mantramūrtimayena tu || 3/101 || eteṣāmupabhedaiśca sādākhyaṃ mūrtimat sthitam | śivarudrātmakaṃ tantramaṣṭāviṃśatisaṃkhyakam || 3/102 || cintāmaṇiriva bhrāji caikadhā bahudhā diśet | yadyapyeko bhavedvaktā śrotṛbhedādanekadhā || 3/103 || karṣaṇādipratiṣṭhāntaṃ mūlenaiva samācaret | kṛtañcedupabhedena kartā bhartā vinaśyati || 3/104 || | 25 |
(pṛ0 7) | 26 |
kevalaṃ yajanaṃ proktamupabhedairviśeṣataḥ | pratiṣṭhādyaṃ tu mūlaiścet aṣṭāviṃśatibhirvaram || 3/105 || yena tantreṇa cārabdhaṃ karṣaṇādyarcanāntakam | tena sarvaṃ prakartavyaṃ na kuryādanyatantrataḥ || 3/106 || kārayedanyatantreṇa noktaṃ cettu viśeṣataḥ | uktāni pratiṣiddhāni punaḥ saṃbhāṣitāni ca || 3/107 || sāpekṣanirapekṣāṇi śivavākyānyanekadhā | catuṣpādayutānyeva bhuktimuktyarthasādhanam || 3/108 || etānyevātha śrutvā tu devairmunivarādibhiḥ | saṃkṣepato'pi kathitaṃ sarveṣāmanukampayā || 3/109 || eṣāmadhyayanaṃ kāryaṃ śivaviprairgurukramāt | avyāpanaṃ ca kartavyaṃ na kāryamitarairnaraiḥ || 3/110 || dīkṣāvihīnaviprādyāstrivarṇāśśūdrajātayaḥ | savarṇādyanulomāśca śilpinaḥ kārukādayaḥ || 3/111 || paṭhanti śivaśāstrañcettatpāpānnṛparāṣṭrayoḥ | acireṇa vināśaḥ syāttasmādrājā nivārayet || 3/112 || śivasiddhāntatantreṇa prārabdhaṃ karṣaṇādikam | na kuryādanyaśāstreṇa kuryāccettantrasaṃkaraḥ || 3/113 || tantrasaṃkaradoṣeṇa rājā rāṣṭraṃ ca naśyati | gāruḍaṃ bhūtatantraṃ ca bhairavaṃ vāmatantrakam || 3/114 || kāpālaṃ pāñcarātraṃ ca lākulaṃ kulaśāstrakam | tantraṃ pāśupataṃ cānyat purāṇaṃ dharmaśāstrakam || 3/115 || itihāsaṃ ṣaḍṅgaṃ ca ṛgyajuḥ sāmasaṃjñakam | atharvaṇaṃ tathā bauddhamārhataṃ matameva ca || 3/116 || ūrdhvasroto'kṣapācchāstrādaparaṃ tadanukramāt | kāmikādi śivajñānaṃ mūrdhā bhagavataḥ sadā || 3/117 || itarāṇi maheśasya hṛtkaṇṭhādyaṅgakāni vai | pūrvapakṣatayā tāni kathitānīha śambhunā || 3/118 || heyopādeyavastūnāṃ nirṇaye paramārthataḥ | tatsarvamadharīkṛtya śaivasiddhānta īritaḥ || 3/119 || siddhāntaśāstraniṣṭhaiśca śivaviprairyathākramam | śāstrāntaraistu saṃsthāpya liṅgaṃ tadubhayārthakam || 3/120 || pūjanīyaṃ nṛpagrāmayajamānābhivṛddhaye | śaivaḥ sarvādhikārī syātsvakīye ca paratra ca || 3/121 || śaivāḥ sarveṣu kurvanti ye gṛhasthā dvijottamāḥ | yāmale mātṛtantre ca kāpāle pāñcarātrake || 3/122 || bauddhe cārhamate caiva lākule vaidike'pi ca | anyeṣvapi ca mārgeṣu tattacchāstraiḥ svaśāstrataḥ || 3/123 || śaivāḥ kurvanti dīkṣādyaṃ talliṅgasthāpanādikam | mukhyatvādiha śaivasya mukhamāhātmyato'pi ca || 3/124 || adhikāro'sti sarvatra nānyeṣāṃ śivadarśane | tasmātparārthamātmārthaṃ sthāpanaṃ yajanaṃ tathā || 3/125 || śivavipreṇa kartavyamanyeṣāṃ svārthameva hi | parārthamapi kuryāccellopena nṛpatestathā || 3/126 || tadrāṣṭrasya ca nāśaḥ syādacireṇa na saṃśayaḥ | | 27 |
|| 3/iti kāmikākhye mahātantre kriyāpāde tantrāvatārapaṭalaḥ prathamaḥ || | 28 |
29 | |
|| atha mantrāvatārapaṭalaḥ || | 30 |
Showing 1 to 30 of 723 entries