Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
prathamaḥ paṭalaḥ paścimadvārārcanavidhiḥ | 2 |
paścimasyārcanaṃ vakṣye niṣkale sakale'pi vā | miśre ca gṛhiṇāṃ yogyaṃ parārthayajanārthakam || 1 || rājarāṣṭra vivṛddhyarthaṃ bhuktimuktiphalapradam | prātarāvaśyakaṃ śaucaṃ kṛtvā snānaṃ vidhāya ca || 2 || sūryaścetyādibhirmantraiḥ saṃdhyāsu tisṛṣūdakam | pītvā saṃmārjayet tadvat dadhikrāviṇṇeti cādibhiḥ || 3 || oṃ bhūrbhuvassuvarādi mantreṇa vāratrayamathāṃjalim | punastenaiva, mantreṇa daśavāraṃ japannayet || 4 || etat pratidinaṃ kāryaṃ dvijatvāpatti siddhaye | śruti smṛtyādi saṃsiddhiṃ anuṣṭhānantu yadbhavet || 5 || āvaśyaketu śaucevā snāne tvācamane'pivā | saṃdhyāyāṃ vandane vāpi tarpaṇe homakarmaṇi || 6 || gṛhabalyādike cānyat dvijānāṃ vihitantuyat | kartavyaṃ vā na kartavyaṃ śaivamāvaśyakaṃ matam || 7 || svaśāstra sandhyāmantrādi tarpaṇaṃ ca vidhāya ca | vrajeddevālayādyaṃ tu pādaśaucaṃ vidhāya ca || 8 || samācamya praviśyāntaḥ svāsanastha udaṅmukhaḥ | tripuṇḍraṃ bhasmanā kṛtvā sāndreṇa dhavalena ca || 9 || karanyāsaṃ tataḥ kṛtvā suṣiraṃ dehamadhyame | dhyātvā jvalantaṃ huṃkāraṃ prāṇān saṃyamya niścalam || 10 || phaṭkārāntaṃ tu tenaiva recakena samanvitam | pañcagranthīṃ stato bhitvā tasmātprati nivṛtya ca || 11 || mūrti mantreṇa saṃgṛhya jīvaṃ huṃkāra mūrdhani | kuṃbhakena samopetaṃ vāyumūrdhvagataṃ nayet || 12 || tenaiva dvādaśāntastha śivena saha yojayet | ātmayojana metatsyāt tato bhūtādi śodhayet || 13 || nivṛtyādīni bhūtāni tānyadhvānaṃ samastakam | vyāpya vyavasthitānīti matvā tāni viśodhayet || 14 || dahanaṃ vātha bhūtānāṃ paraspara viśodhanam | maṇḍalādi samāyuktaṃ bhūtaśuddhirihoditā || 15 || śodhyo parāgarahitaṃ kalāmātra vyavasthitam | vicintya divyadehārtha mamṛtāplāvanaṃ nayet || 16 || dhyātvā kuṇḍalinīṃ śaktiṃ amṛtaika svarūpiṇīm | tadud bhūtāmṛtastrāvaissiktāṃ divyāṃ kalāṃ smaret || 17 || dhyātvā hṛdyāsanaṃ tasmin mūrtyātmānaṃ samānayet | punarāplāvanaṃ kṛtvā karanyāsaṃ samārabhet || 18 || hasta pṛṣṭhatale'streṇa śodhayeccandanānvite | tayorbrahmāṇi vinyasya netraṃ karatale nyaset || 19 || śivaṃ sāṅgaṃ ca vinyasya bhūyastatra śivaṃ nyaset | kavacenāva kuṇṭhayātha sarvakarmasu yojayet || 20 || karanyāsaḥ samākhyāto aṅganyāsaśca kathyate | mūrdhādi pādaparyantaṃ aṅgabrahmāṇi vinyaset || 21 || mūlabrahmāṇi vā vidvān aṣṭatriṃśat kalāṃ nyaset | śivaṃ hṛdi yathāsthānaṃ (hṛ) hṛdayādyaṃ niveśayet || 22 || netraṃ netreṣu vinyasya hetiṃ dikṣugataṃ nyaset | mahāmudrāṃ tataḥ kṛtvā śivamantraṃ anusmaran || 23 || | 3 |
mahāmudrā tāvat karābhyāṃ sammukhābhyāṃ pāda paṅkajāt āmastaka sparśanarūpā anyonya grathitāṅguṣṭhā prasārita karāṅgulī mahāmudreya muditā paramīkaraṇe budhaiḥ mahāmudreyamākhyātā nyūnādhikaṃ samāpanī prayojayedimāṃ mudrāṃ devatāhvāna karmaṇi || | 4 |
aṣṭatriṃśatkalānyāsaṃ hitvā brahmāṇi vinyaset | lipinyāsaṃ tataḥ kuryāt rudraśakti samanvitam || 24 || śrīkaṇṭhādi samopetaṃ akṣaranyāsameva vā | kevalaṃ mātṛkānyāsaṃ kuryāttadrahitaṃ tu vā || 25 || evaṃ śaivatanuṃ kṛtvā tato'ntaryajanaṃ nayet | pūjā homasamādhisyāt hṛdi nābhau lalāṭake || 26 || ātmaśuddhiriyaṃ khyātā sthānaśuddhistataḥ param | hastāsphālana digbandhāva kuṇṭhaiśca sammatā || 27 || pātratrayaṃ samādāya yantrikākāra saṃsthitam | pādyāditritayaṃ teṣu kalpayedvidhināmunā || 28 || candanośīra siddhārthaṃ dūrvā kāśmīra toyayuk | uttamaṃ pādya muddiṣṭaṃ madhyamaṃ gatakuṃkumam || 29 || candanośīra yuktāṃbhaḥ pādyaṃ kanyasamucyate | varālośīra karpūra truṭi jāti lavaṅgayuk || 30 || mureṇaiva samāyukta śreṣṭha mācamanīyakam | elālavaṅga karpūra mura jātiyutaṃ samam || 31 || elālavaṅgaṃ karpūra jalaissārdhantu kanyasam | āpaḥkṣīra kuśāgraistu yavākṣata tilairyutam || 32 || śāli siddhārthayuk śreṣṭhaṃ yava sarṣapa śāliyuk | taṇḍulairmadhyamaṃ proktaṃ śālitaṇḍula saṃyutam || 33 || arghyaṃ kanyasamuddiṣṭa manyathā ca nigadyate | siddhārtha candanośīra dūrvāyuk pādyameva ca || 34 || elālavaṅga, karpūra varālaphalasaṃyutam | etadācamanīyaṃ vā yajet yajanāṅgake || 35 || kathitaṃ cātra vā grāhyamatroktaṃ tatra vā bhavet | yavasarṣapa sad vrīhi taṇḍulai rakṣataṃ bhavet || 36 || vrīhi taṇḍulaṃ saṃyuktaṃ akṣataṃ tatprakīrtitam | pañcāṅga mathavā tryaṅgaṃ kevaṃ cārdhyameva vā || 37 || kalpayeddhṛdayenaiva kiñcārghye saṃhitāmanuḥ | dravyāṇyastreṇa saṃprokṣya kavacenāvakuṇṭhayet || 38 || hṛdābhimantrya pratyekaṃ mudrayedamṛtākhyayā | tilakaṃ candanaṃ kṛtvā puṣpaṃ śirasi vinyaset || 39 || dravyaśuddhirbhavedeṣā praṇavādi namontakam | mantramuccārayenmantrī mantraśuddhirbhavediyam || 40 || sāmānyārghyaṃ ca saṃgṛhya dvārāgre vṛṣabhaṃ yajet | gaṇapaṃ bhāratīrmūrdhve nandinaṃ jāhnavīyutam || 41 || mahākālena yamunāṃ savye'savye samarcayet | vimalaṃ ca subāhuṃ ca talpayośca kramādyajet || 42 || praviśya savyapādena dehalyāṃ astramarcayet | vāstoṣpatiṃ tataśceṣṭvā pūjāṃ paryuṣitāṃ yajet || 43 || apanīya ca tāṃ liṃgāt caṇḍeśāya nivedayet | piṇḍikāṃ śivaliṅgaṃ ca jalena kṣālayet sudhīḥ || 44 || liṅgaśuddhi riyaṃkhyātā śuddhayaḥ pañca coditāḥ | saṃpūjya dvārapān vātha pañcaśuddhiṃ samācaret || 45 || viśuddhyāsanaṃ saṃskāropacāra skandha saṃyutam | yajanaṃ devadevasya sarva kāmārtha sādhanam || 46 || viśuddhiḥ kathitā pūrvamāsanaṃ cādhunocyate | gaṇeśaṃ ca guruṃ śaktimanantaṃ dharmasaṃmukhān || 47 || adharmapramukhānante chadane padmakarṇike | vāmādi nava sūryādi maṇḍalaṃ seśvaraṃ yajet || 48 || śivāsanaṃ tadante ca yajet svasvamanusmaran | pañcāsanātmakaṃ hyetadekāsana mudīritam || 49 || anantādhāraśaktibhyāṃ bhavedānantamāsanam | dharmā dharmādibhirvargaiśchadanābhyāṃ samanvitaiḥ || 50 || siṃhāsana midaṃ proktaṃ, yogaṃ māyābjamucyate | padmaṃ vaigheśvaraṃ padmamaṇḍalaṃ vimalāsanam || 51 || snānā'vāhanakālādau pṛthagetān prakalpayet | saṃkalpyāsanamevaṃ tu mūrtiṃ tadupari nyaset || 52 || tasmin brahmāṇi vinyasya cāṣṭatriṃśatkalāṃ nyaset | lipinyāsaṃ tu vā kuryācchīkaṇṭhādi yutaṃ tu vā || 53 || aṣṭatriṃśatkalopetaṃ pañca brahmaṇi vinyaset | vidyādehaṃ tato nyastvā śivamāvāhayettataḥ || 54 || sthāpanaṃ sannidhānaṃ ca sannirodhaṃ [ca kuṇṭhanam] samācaret | svasva sthāne hṛdādīni vinyasedānupūrvakam || 55 || śivaṃ tadupari nyasya tadekīkaraṇaṃ nayet | prarocanaṃ vā kartavyaṃ mahāmudrā prayogataḥ || 56 || pādyamācamanaṃ cārghyaṃ dūrvādyaṃ vinivedayet | saṃskārā daśa vikhyātāḥ upacāraiḥ śivaṃ yajet || 57 || gandhaṃ tu candanādyaṃ syādiṣṭamānena vā nayet | nānāvidhāni puṣpāṇi nūtanāni prakalpayet || 58 || laghucandana niryāsa pramukhaiḥ dhūpamucyate | tailājyakalpitān dīpān karturvāñchāvaśānnayet || 59 || anirvāṇa pradīpāṃśca tathaiva parikalpayet | āmantraṇa haviḥ proktaṃ mudgādyaṃ cāḍhakādikam || 60 || bhūṣaṇādi tato datvā punardhūpaṃ nivedayet | tasmin maṅgalagānaiśca sarvātodya samanvitaiḥ || 61 || nānā nṛtta samāyuktaistoṣayed vṛṣabhadhvajam | ārātrikaṃ tato dadyāt dhūpadānāvasānake || 62 || bhasmanā gandhamiśreṇa tvaṅguṣṭānāmikāgrataḥ | bhrāmayitvā tatastyaktvā tilakaṃ dāpayecchive || 63 || darpaṇaṃ darśayecchatraṃ cāmaraṃ ca nivedayet | rātrau nīrājanaṃ kuryāt dīpadānāvasānake || 64 || mahāhavirnivedyānte balihomau samācaret | āmantraṇa haviḥ kāle baliṃ vā homamācaret || 65 || ubhayatrobhayaṃ vāpi pṛthagvā parikalpayet | snapane mantrageyaṃ vā vīṇā gāna mathāpi vā || 66 || vedādhyayana manyadvā stotrapāṭhādikaṃ ca yat | tadūrdhve gauḍabhāsādyairgānaṃ dhūpāntamācaret || 67 || ūrdhvaṃ drāviḍabhāṣādyai rgānaṃ nṛttayuttaṃ tu vā | saṃskṛtaṃ tadapabhraṃśaṃ nānā svara samanvitam || 68 || yadaṣṭādaśa bhāṣotthaṃ gānaṃ vā parikalpayet | nānā deśa prasūtaṃ ca nartanaṃ parikalpayet || 69 || viśeṣādutsavādau ca gandharvai rbahubhiryutam | nityotsavaṃ tataḥ kuryānnānā strībhissamanvitam || 70 || rūpayauvanasaṃpannā yoṣitaḥ kartṛvāṃcchayā | mama dāsyassamākhyātā rudrakanyā bhavanti cet || 71 || tāsāṃ saṃkhyā bhaved grāmavinyāsa jana saṃkhyayā | utsavassyāttadante tu nityotsava vidhānataḥ || 72 || vādakānaṣṭa saṃkhyātān kalpayet kalpavittamaḥ | tadante śuddhanṛttaṃ syāttadante culukodakam || 73 || visarjanaṃ tataḥ kuryāt layāṅgaṃ vātha vinyaset | sādhakena ca siddhyarthaṃ pūjāmāhṛtya liṃgataḥ || 74 || liṃgaṃ saṃśodhya bhūyo'pi gandhādyai rarcayecchivam | netatpratidinaṃ kuryāt kiṃ tu sādhyāvasānakam || 75 || uttamaṃ madhyamaṃ nīcaṃ trividhaṃ syānmadarcanam | kevalaiśśuddha śaivoktai rmantrairuttama mucyate || 76 || madhyamaṃ śaivavedotthairadhamaṃ vaidikairmatam | nitye naimittike'pyetadvidhānaṃ parikīrtitam || 77 || śaivamantra samo mantro nāstyatra bhuvanatraye | tatrāpi mūlamantrastu bījātmā śreṣṭhamucyate || 78 || praṇavādyāśca ye mantrā niyutādyakṣarātmakāḥ | bījamantrasamudbhūtā rudrādhyāyādayo'pi ca || 79 || tadarthaṃ bījamantraṃ tu tatsthāne viniyojayet | bījāṇu sadṛśo nāsti mama prītikaraḥ paraḥ || 80 || etatsarvaṃ tu sāmānyaṃ pūrvāsye dakṣiṇāsyake | kauberāsye ca liṃge ca sakale miśra liṃgake || 81 || viśeṣaḥ paścimedvāre śrūyatāṃ paṇḍiteśvarāḥ | prāgvadanyatsamuddiṣṭaṃ viśeṣaḥ kaścidiṣyate || 82 || dvārasyābhimukhaṃ cordhva vaktraṃ devaṃ prakalpayet | vāme vā dakṣiṇe vāpi sthāpanīyā manonmanī || 83 || devavanmukha saṃyuktā dvihastaika mukhānvitā | īśāna mīśadeśe vā niṛtau vā samarcayet || 84 || puruṣaṃ pūrvadeśe vā paścime vātha cintayet | dakṣiṇe cottare vāpi bahurūpaṃ vicintayet || 85 || uttare dakṣiṇe vāpi vāmadevaṃ smaret guruḥ | paścime pūrva deśe vā sadyavaktraṃ smaran nyaset || 86 || hṛdayaṃ vahni digbhāge vāyavyāṃ vā prakalpayet | śiraścaiśetha naiṛtyāṃ śikhāṃ pitari vaiśake || 87 || kavacaṃ vāyudigbhāge āgneyyāṃ vā prakalpayet | pūrvasmin paścime vāpi caturdikṣvastramarcayet || 88 || pūrvasmāt paścimādvāpi vidyeśāvaraṇaṃ yajet | gaṇeśāvaraṇaṃ somāddakṣādārabhya vārcayet || 89 || lokeśāḥ prāgvadevasyurvajrādyāśca tathā matāḥ | devāgre vṛṣabhaḥśūlaṃ dhvajasthānaṃ ca gopuram || 90 || parivārārcanaṃ pūrvadeśādārabhya kārayet | vāruṇādi niṝtyantaṃ parivārārcanaṃ tu vā || 91 || nālo vāme prakartavyassomasyābhimukhaṃ yathā | caṇḍeśastvīśa deśe syāt vighnarāṭ pitari smṛtaḥ || 92 || | 5 |
921/2 anyatsarvaṃ samānaṃ syātpūrvadvārārcanena tu | | 6 |
iti uttarakāmākākhye mahātantre paścimadvārārcana vidhiḥ prathama paṭalaḥ | 7 |
8 | |
karasthaṃ pāyasaṃ tyaktvā kūrpare leḍi durmatiḥ | | 9 |
kranyāsaḥ | 10 |
oṃ hāṃ śivāsanāya namaḥ oṃ hāṃ śivamūrtaye namaḥ oṃ hoṃ īśānamūrdhāya namaḥ oṃ heṃ tatpuruṣavaktrāya namaḥ oṃ huṃ aghorahṛdayāya namaḥ oṃ hiṃ vāmadeva guhyāya namaḥ oṃ haṃ sadyojāta mūrtaye namaḥ oṃ hāṃ hauṃ vidyādehāya namaḥ oṃ hauṃ netrebhyo namaḥ oṃ hāṃ hṛdayāya namaḥ oṃ hīṃ śirese namaḥ oṃ hūṃ śikhāyai namaḥ oṃ haiṃ kavacāya namaḥ oṃ haḥ astrāya namaḥ oṃ hāṃ kavacāya namaḥ oṃ hāṃ śivāya vauṣaṭ | 11 |
aṅganyāsaḥ | 12 |
oṃ hāṃ śivāsanāya namaḥ oṃ hāṃ śivamūrtaye namaḥ oṃ hoṃ īśānamūrdhāya namaḥ oṃ heṃ tatpuruṣavaktrāya namaḥ oṃ huṃ aghorahṛdayāya namaḥ oṃ hiṃ vāmadeva guhacāya namaḥ oṃ haṃ sadyojātamūrtaye namaḥ oṃ hāṃ hauṃ vidyādehāya namaḥ oṃ hauṃ netrebhyo namaḥ oṃ hāṃ hṛdayāya namaḥ oṃ hīṃ śirese svāhā oṃ hūṃ śikhāyai vaṣaṭ oṃ haiṃ kavacāya huṃ oṃ haḥ astrāya phaṭ oṃ haḥ astrāya huṃphaṭ oṃ haḥ astrāya phaṭ oṃ hāṃ śivāya vauṣaṭ | 13 |
pādyaṃ pādāmbujadvandve vaktre ca ācamanīyakam | arghyaṃ śirasi devasya puṣpa dūrvākṣatāni ca || | 14 |
suprabhedāgameḥ | 15 |
uśīraṃ candanopetaṃ dūrvā siddhārtha saṃyutam | caturdravya samāyuktaṃ pādyameta dudāhṛtam || | 16 |
elālavaṃga karpūra jambū jātī phalaṃ muram | ṣaṭ dravya rasa saṃyuktaṃ śivasya ācamanīyakam || | 17 |
āpaḥ kṣīra kuśāgrāṇi taṇḍulāḥ sumanāstilāḥ | arghyoṣṭāṅga iti prokto yavaiḥ siddhārthakaissaha || | 18 |
babhamayaralasaṃjñaiḥ akṣaraiḥ kḷptapatre | sukhakaramupaviṣṭaṃ paṅkaje padmayonim || abhayavaradahastaṃ gaṇḍikāṃ cākṣamālā | karayugalamabhayaṃ cintayedviśvayonim || | 19 |
vaśaṣasadalayukte saumyamādhārapadme taruṇamaruṇagānaṃ vāraṇāsyaṃ gaṇeśam | abhayavaradahastaṃ cārupāśāṅkuśodyat karayugalamananyaṃ cintayedvighnarājam || | 20 |
ḍādyaiḥ phalāntagataiḥ prakalpitadalaiḥ padme niviṣṭaṃ hariṃ | mārtaṇḍadyutimādipūruṣamajaṃ nārāyaṇaṃ śārṅgiṇam hastāmbhojagadāraśaṅkhamamalaṃ pītāmbaraṃ kaustubhaṃ | śrīvatsāṅkitamabdhijāsahacaraṃ dhyāyejjaganmohanam || | 21 |
kādyaiṣṭhāntagataiḥ prakalpitadale paṃkeruha pārvatī kāntaṃ kāntiśaśāṅkakoṭisadṛśaṃ prakhyaṃ kapardojvalam śāntaṃ ṭaṅkamṛgābhayeṣṭavaradaṃ yuktaṃ karaiḥ kaṅkaṇaiḥ dhyāyedīśvaramīpsitārthaphaladaṃ hṛtpuṇḍarīke sthitam | 22 |
mūrtyaṃgeṣu niviṣṭamaṅgarahitaṃ śāntaṃ tuṣāraprabhaṃ vyāptaśeṣacarācarārairguṇagaṇaiḥ bhāvena saṃveṣṭitam mūrtāmūrtamanekamūrtamamalaṃ jyotiḥ pradīpopamaṃ sākṣāt ṣoḍaśapatrayuktakamale jīvaṃ paraṃ cintayet | 23 |
hakṣābhyāṃ parivṛttapatrakamale divye jagatkāraṇaṃ viśvottīrṇamanekadehamamalaṃ svacchandamātmecchayā | tattadyogatayā svadeśikatanuṃ bhāvena dīpāṃkuraṃ pratyakṣākṣaravigrahaṃ gurupadaṃ dhyāyedvibhuṃ śāśvatam || | 24 |
mahāmudrā tāvat karābhyāṃ saṃmukhābhyāṃ pāda paṅkajāt āmastaka sparśana rūpā anyonya grathitāṅguṣṭā prasārita karāṅgulī | mahāmudreya muditā paramīkaraṇe budhaiḥ | mahāmudreya mākhyātā nyūnādhikaṃ samāpanī | prayojayedimāṃ mudrāṃ devatāhvāna karmaṇi | 25 |
26 | |
2 dvitīya paṭale dakṣiṇadvārārcana vidhiḥ | 27 |
vakṣye dakṣiṇavaktrārcāṃ triprakārā tu sā smṛtā | liṃge vā pratimāyāṃ vā mukhaliṅge tu vā matā || 1 || pratimā dakṣiṇāsyā ceduttamottama saṃjñakā | miśre tu madhyamā proktā liṅge'rvā tvadhamā matā || 2 || pratimāyāṃ tu madhye yad dakṣāsya yajanaṃ dvijāḥ | nṛttamūrte rviśeṣeṇa tvati śobhana miṣyate || 3 || śreṣṭhaṃ paścānmukhaṃ liṃgaṃ dakṣāsyaṃ beramucyate | avyaktaṃ mokṣadaṃ liṃgaṃ vyaktaṃ bhūtipradāyakam || 4 || bhukti mukti pradaṃ miśramevaṃ jñātvā samācaret | śaucamācamanaṃ snānaṃ sandhyopāsana meva ca || 5 || kṛtvā śivārghya hastastu dakṣiṇa dvāramāśrayet | dvāra mastreṇa saṃprokṣya dvārapānarcayet kramāt || 6 || gaṇapaṃ bhāratīmūrdhve savyegaṅgāṃ ca nandinam | yamunāṃ ca mahākālaṃ gandhādyaiḥ kramaśorcayet || 7 || saṃpraviśyāntare vāstu patiṃ saṃpūjya phūjakaḥ | pūjayet pūrvavaktrastu śivaṃ ṣaḍguṇa saṃyutam || 8 || liṃgārcanaṃ cet prāgvat syādīśānaṃ tu svagocare | aghoraṃ puruṣaṃ vāpi dakṣiṇe samyagarcayet || 9 || aghoraṃ vātha sadyaṃ vā paścime tu samarcayet | sadyavaktraṃ tu vāmāṃ vā saumyadeśe samarcayet || 10 || puruṣaṃ vātha vāmaṃ vā pūrvasmin saṃprapūjayet | īśānamagni deśe tu nyaset pūrve manonmanīm || 11 || pitṛvāyvagni īśeṣu hṛdayādi vyavasthitam | athavā prāgvadevaṃ syād vidyeśā dakṣiṇāditaḥ || 12 || gaṇeśaḥpūrva deśe vā prāgvadvā saṃprakīrtitāḥ | pūrva dārabhya śakrādyā vajrādyāśca tathā matāḥ || 13 || ukṣaṃ dakṣiṇa saṃsthaṃ ca balipīṭhaṃ dhvajādikam | prāgvadeva vidheyaṃ syāt anyatsarvaṃ samāhitāḥ || 14 || liṃgārcanaṃ ca devaṃ syād athaberārcanaṃ tu cet | taducyate samāsena śrūyatāṃ munisattamāḥ || 15 || lohaje śailaje vāpi mṛjje dhatuja ratnaje | citrahīne śilābiṃbe mūlaliṃga vadācaret || 16 || ratnaje lohaje pakva mṛṇmaye beraśodhanam | abhīṣṭa divase kuryād yāvadberaṃ sadhūsaram || 17 || vastra saṃmārjanaṃ puṇyadivase snapanaṃ matam | karmārcāryāmathānyeṣāṃ maṇiliṅge'tha pīṭhake || 18 || athavā bāṇaliṃge vā darpaṇādau samarcayet | ādhārākhya manantaṃ ca dharmādyaṃ hi catuṣṭayam || 19 || gātraṃ turyamadhaścordhvacchadane padmakarṇike | vāmādi navakaṃ sūryamaṇḍalādyaṃ ca sādhipam || 20 || saṃpūjya hṛtpuṭe netramantraṃ vidyātanuṃ smaret īśāne sakale mūrdhni puruṣaṃ vadane smaret || 21 || athāparaṃ samānaṃ syāt śivaliṃgārcanena tu | kalānyāsassamākhyātaḥ pratimānāṃ viśeṣataḥ || 22 || pratimālakṣaṇaṃ proktaṃ dhyānamatropa lakṣyatām | hṛdbījātpaścime varṇe ṣaṣṭhaṃ bījaṃ niyojayet || 23 || mātrātraya samāyuktaṃ mūrdhni binduṃ niyojayet | mantra metatsamuccāryā'vāhayet pratimāhṛdi || 24 || nyāsa mārgeṇa saṃsthāpya sannidhāna nirodhane | vidhāyaivaṃ hṛdā pādyaṃ pādayostu nivedayet || 25 || siddhārtha candanośīra dūrvā saṅkalpitaṃ dvijāḥ | elālavaṅga karpūra varāla phala kalpitam || 26 || dadyādācamanīyaṃ tu vaktre tatpuruṣāhvaye | kṣīra siddhārtha sasyendra tilaśālyakṣātānvitam || 27 || kuśapuṣpasamopetaṃ dadyādardhyaṃ tu mūrdhani | yavasarṣapa sad vrīhi taṇḍulai rakṣataṃ bhavet || 28 || vrīhi taṇḍula saṃyukta macyutaṃ tatprakīrtitam | pādyādi pañcakaṃ hyetat sakale niṣkale'pi ca || 29 || saṃmiśre'pi vidheyaṃ syāt arcane snapane makhe | pavitrāhohaṇādau ca proktaṃ vātha samācaret || 30 || sarva dravyasamāyuktaṃ śreṣṭhamityābhidhīyate | ekahīnaṃ tu madhyaṃ syād dvābhyāṃ hīnaṃ tu kanyasam || 31 || tribhihīnam tu nīcaṃ syāt sarvadvāreṣu yogyakam | gandhaṃ puṣpaṃ ca dhūpaṃ ca dīpaṃ naivedyameva ca || 32 || tāṃbulaṃ mūlamantreṇa dadyāttu parameśvare | bali homotsavaṃ nṛttaṃ yathākālaṃ samācaret || 33 || sandhyā tithyardha nāḍī snapana yajana naivedyabalyagnikāryaṃ- nityoktaṃ cotsavāntaṃ bhavati vidhirayaṃ śuddhanṛttakrameṇa | nāḍīnāmakṣipakṣairdaradaradalitai rvyomacandrairyathāva- nnyūne'sminnarcanāṅgaissmara śaramuni saṃkhyārdha nāḍyo'thavāsyuḥ || 34 || uttamottama pūjā cet kāloyāmadvayena tu | madhyame daśanāḍyassyādyāma mātreṇa kanyasaḥ || 35 || antarā tvaṣṭadhā bhaktvā navadhā kālamādiśet | karṣaṇādi pratiṣṭhāntaṃ karma saṃvatsarotsavam || 36 || pavitrārohaṇaṃ māsārcana maṅkura vāpanam | nityārcanādikaṃ sarvaṃ tantresmin pratipāditam || 37 || samālocya vidheyaṃ syāt sakale niṣkale śive | anenaiva prakāreṇa nyāyenānvīkṣya deśikaḥ || 38 || saumya vaktreśa pūjādyaṃ kārayeddeśikottamaḥ | antarālaṃ tu pūrvasyāṃ diśi vyakte viśiṣyate || 39 || kimatra bahunoktena yasya devasya yanmukham | tasya devasya sā prācī niścitā dvijasattamāḥ || 40 || | 28 |
tadvaśādaparā kalpyā diśo digvedibhissadā || 401/2 || | 29 |
iti uttarakāmikākhye mahātantre dakṣiṇadvārārcana vidhiḥ dvitīyaḥ paṭalaḥ | 30 |
Showing 1 to 30 of 669 entries