Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
prathamaḥ paṭalaḥ | 1 |
devyuvāca | 2 |
devadeva jagannātha sarvajña karuṇānidhe | prasannāt tatrabhavato dharmā nānāvidhāḥ śrutāḥ | vihitāḥ pūrvaśaivānāṃ saṃmatāḥ śrutisaṃtateḥ || 1 || | 3 |
bhavatā hi purā proktaṃ karuṇāyantritātmanā | vīraśaivīyadharmāstu sarvadharmottamā iti | tānadya śrotukāmā'smi prasanno brūhyaśeṣataḥ || 2 || | 4 |
mahādeva uvāca | 5 |
sādhu pṛṣṭaṃ tvayā devi lokānugrahacittayā | hanta te kathayiṣyāmi dharmān śāmbhavasaṃmatān | sadyomuktipradānadya madīyajñānasādhanān || 3 || | 6 |
śāmbhavavrataparigrahaṇam | 7 |
yadetacchāmbhavaṃ nāma vrataṃ śrutyantasaṃmatam | punarbhavaprahāṇāya mumukṣustatsamācaret || 4 || | 8 |
p. 2) brahmacārī gṛhastho vā vānaprastho yatistu vā | yoṣidvā parigṛhṇīyāt sadyomuktiṃ yadīcchati || 5 || | 9 |
vidyate nāsya sadṛśaṃ vedeṣvanyeṣu vā kvacit | kāṅkṣeta muktiṃ yaḥ sadyaḥ sa etadvratamācaret || 6 || | 10 |
titīrṣurjanmavārāśiṃ gurupotaṃ samāśrayet | samyak parīkṣya vai śiṣyaṃ gṛhṇīyād deśikottamaḥ || 7 || | 11 |
nivedayiṣyanmajjñānaṃ dadyādādau śirovratam | anyathā guruśiṣyau tau patato narakāmbudhau || 8 || | 12 |
atyāśramaṃ pāśupataṃ śāmbhavaṃ tacchirovratam | ityevaṃ nāmabhiḥ puṇyairnigamānteṣu gīyate || 9 || | 13 |
dīkṣātrayanirdeśaḥ | 14 |
tanutrayagatānādimalatrayamasau guruḥ | dīkṣātrayeṇa saṃdahya liṅgatrayamupādiśet || 10 || | 15 |
p. 3) svāgre sthitasya śiṣyasya deśikaḥ karuṇānidhiḥ | kuryād dīkṣāṃ mahāśaivīmavidyāpāśakṛntinīm || 11 || | 16 |
dīyate liṅgasambandhaḥ kṣīyate ca malatrayam | dīyate kṣīyate yasmāt sā dīkṣeti nigadyate || 12 || | 17 |
sā dīkṣā paramā śaivī tridhā bhavati nirmalā | ekā vedhātmikā sākṣādanyā mantrātmikā matā | kriyātmikā parā kācidevameva tridhā bhavet || 13 || | 18 |
hastamastakasaṃyogād duṣṭervedheti kīryate | guruṇodīritā karṇe sā hi mantrātmikā bhavet | śiṣyapāṇitale dattā yā dīkṣā sā kriyā bhavet || 14 || | 19 |
atraikaikāpi vikhyātā dīkṣāsaptakaśobhitā | tatprakāraṃ pravakṣyāmi śṛṇuṣvaikāgramānasā || 15 || | 20 |
p. 4) maṇḍapanirmāṇavidhiḥ | 21 |
dīkṣayiṣyannihācāryaḥ śiṣyaṃ pūrvoktalakṣaṇam | yuktakāle tadaṅgāni dravyāṇyāhṛtya yatnataḥ | maṇḍapaṃ kārayet samyagvakṣye tallakṣaṇaṃ yathā || 16 || | 22 |
daśabhiḥ sūryahastairvā manubhirnṛpahastakaiḥ | dīkṣārthaṃ maṇḍapaṃ kuryāt ṣoḍaśastambhasaṃyutam || 17 || | 23 |
eteṣāṃ maṇḍapānāṃ ca pañcahastonnatiṃ viduḥ | caturasraṃ caturdvāraṃ catustoraṇabhūṣitam || 18 || | 24 |
nyagrodhastasya pūrvasyāṃ dakṣiṇasyāmudumbaraḥ | aśvattha uttarasyāṃ ca plakṣaḥ paścimato bhavet || 19 || | 25 |
navabhāgaikabhāge tu madhye vedīṃ prakalpayet | hastamātrasamutsedhāṃ darpaṇodarasannibhām || 20 || | 26 |
kuṇḍāni kalpayettatra nava pañcaikameva vā | pūrvasmiṃścaturaśraṃ syādvahnau pippalapatravat || 21 || | 27 |
ardhacandraṃ tu yāmye syānnair-ṛtyāṃ tu trikoṇakam | vṛttaṃ syādvāraṇe bhāge vāyavye tu ṣaḍaśrakam || 22 || | 28 |
padmaṃ syāduttare bhāge caiśānyāmaṣṭakoṇakam | syādīśānendrayormadhye vṛttaṃ vā caturaśrakam || 23 || | 29 |
indrādisomakāṣṭhāntamaiśānyāṃ ca prakalpayet | caturaśrārdhacandre ca vṛttaṃ padmaṃ ca vartulam || 24 || | 30 |
Showing 1 to 30 of 893 entries