Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
Karpūrādistotra | 2 |
ārthur āvalon (ṣir ñohn Woodroffe) | 3 |
Publisher Calcutta ānusamdhana ṣamiti | 4 |
5 | |
śrīśrīgurave namaḥ | | 6 |
oṃ namaḥ paramadevatāyai || | 7 |
śrīśrīkarpūrādistotram | | 8 |
karpūraṃ madhyamāntyasvaraparirahitaṃ senduvāmākṣiyuktaṃ bījante mātaretattripuraharabadhu triḥkṛtaṃ ye ūpatti | teṣāṃ gadyāni padyāni ca mukhakuharādullasantyeva vācaḥ svacchandaṃ dhvāntadhārādhararucirucire sarvvasiddhiṃ gatānām || 1 || | 9 |
ṭīkā | | 10 |
oṃ viśuddhajñānadehāya trivedīdivyacakṣuṣe | śreyaḥ prāptinimittāya namaḥ somārddhadhāriṇe || śrīśrīcaṇḍī | | 11 |
praṇamāmi mahādevīṃ turīyāṃ brahmarupiṇīm | yasyāḥ smaraṇamātreṇa bhavādhvau na nibhajjati || gandharvvatantram | | 12 |
kālīṃ kālaharāṃ devīṃ krīṅkārabījarūpiṇīṃ | kāmarūpāṃ kalātītāṃ kālikāṃ dakṣiṇāṃ bhaje || kālīhṛdayam || | 13 |
karūramiti | karpūramityādipañcabhiḥ ślokaiḥ mahādevyāḥ sūkṣmarūpātmakavidyārājñīnāma dvāviṃśatyakṣaraṃ mantram uddhṛtaṃ tathā tasyāḥ sādhanaprakāraṃ māhātmāñca krameṇoktam | ṣaṣṭhaśloke tasyāḥ vividhamantroddhāraśca kathitaḥ | uktañca kālikāśrutau atha haināṃ brahmarandhre brahmasvarūpiṇīmāpnoti subhagāṃ kāmarephendirāsamaṣṭirupiṇīṃ | etatriguṇitamādau tadanu kūrccadvayaṃ kūrcabījaṃ tadvayoma ṣaṣṭhasvaravindu melanarūpaṃ | tadeva dviruccāryya tadanu bhuvanādvayaṃ bhuvanā tu vyomajvalanendirāśūnya melanarūpā | tadeva dviruccāryya dakṣiṇe kālike cetyabhimukhaṃgatā tadanu bījasaptakamuccāryya vṛhadbhānujāyāmuccaret | | 14 |
p. 2) | 15 |
ayaṃ sarvvamantrottamottamaḥ | tathāca niruttaratantre - | 16 |
atha vakṣye maheśāni dakṣiṇākālikāmanum | yena vijñānamātreṇa jīvanmuktaḥ prajāyate || | 17 |
brahmānalayutaṃ devi nādabindusamanvitam | vāmanetreṇa saṃyuktaṃ citsvarūpaṃ parātparam || | 18 |
ekākṣarī siddhavidyā mantrarājñī kuleśvari | triguṇā ca kūrccayugmaṃ lajjāyugmaṃ tataḥ param || | 19 |
dakṣiṇe kālike ceti saptabījāni yojayet | ante vahnivadhūṃ dadyāt vidayārājñī prakīrttitā | sarvvamantramayī vidyā sṛṣṭhisthityantakāriṇī || | 20 |
aparañca prathamaśloke śrīmatkālikāyāḥ ekākṣarī mantrarājñī krīṁbīja uddhṛtam dvitīyaśloke śromattārāyāḥ ekākṣaramantraṃ hūṁbījaṃ uddhṛtam | tṛtīyaśloke śrīmattripurasundaryyāḥ ekākṣaramantraṃ hrīṁ bījaṃ uddhṛtañca tathā kālītārāsundarīṇāṃ rahasyasādhanaprakaraṇañca varṇitaṃ tena etatsvarūpākhyastotraṃ kakāra kūṭastotravat triśaktiviṣaye pāṭhyam iti kramadīkṣitasādhakendrāṇām mataṃ | uktañca tārārahasyatantre - | 21 |
yathā kālī tathā tārā tathā nīlasarasvatī | sarvābīiṣṭaphalapradā tathā tripurasundarī || | 22 |
abhedamatamāsthāya yaḥ kaścit sādhayennaraḥ | triloke sa tu pūjyaḥ syāttārāsutaśca eva saḥ || | 23 |
bhedaṃ kṛtvā yadā mantrau sādhayedatra sādhanam | na tasya niṣkṛtirddevi niraye pacyate hi saḥ || | 24 |
uktañca tārādhyāne kavace ca huṅkārabījodbhavā hūṁ ghāṭāṃ me sadā pātu bījaikākṣararūpiṇī || tathā śrīsundaryyāḥ stotre ca - | 25 |
hrīṃṅkārameva tava nāma gṛṇanti ye vā mātastrikoṇanilaye tripure trinetre | hrīṃ hrīmiti pratidinaṃ japatāṃ tavākhyāṃ kinnāma durlabhamiha tripurābhidhāne || | 26 |
tathāca mahākālasaṃhitāyāṃ | śrīvidyā kālikā tārā triśaktiviṣaye paṭhet || vastutastu yadvadvibhinnajātīyabījebhya ekavidhā latā kadāpi na utpadyate tadvat krīṅkāra hūṅkāra hrīṅkārādibhyo vibhinna-bījamantrebhya ekarūpā mūrttiḥ na sambhavati ataḥ pūrvvoktaistribhirbījaiḥ brahmavidyā śrīmaddakṣiṇakālikaiva sarvvarūpiṇītisūcitā | | 27 |
p. 3) | 28 |
he mātaḥ dhvāntadhārādhara-ruci rucire nīlamedhakāntiriva manoje navīnajaladharo yathā amṛtabārivarṣaṇena ātapataptapṛthvīṃ śītalāṃ karoti taddattvamapi kṛpāmṛtavarṣaṇena tritāpatapta sādhākaya amṛtatvaṃ dadāmīti bhāvaḥ | tripuraharavadhu svargamakrttyapātālasthaiḥ tripuraiḥ saha tripurākhyāsuranāśakamaheśaśakte | karpūraṃ madhyamāntyasvaraparirahitaṃ karpūraśabdabhya madhyamo rephayuktaḥ pakāraḥ antyaṃ anusvāraḥ svarāḥ akārokārāntimarephasthākārā taiḥ sarvvato bhāvena varjjitaṃ tena kra iti sthitaṃ | sendu binduyuktārddhacandreṇa saha varttamānaṃ | vāmākṣiyuktaṃ īkāreṇa yuktaṃ tathāca krīṁ iti | te tava bījaṃ mantrātmakaśarīrasya kāraṇaṃ | triḥkṛtaṃ triguṇīkṛtaṃ ye janāḥ japanti mantrārthagatamānasāḥ santaḥ manasā uccārayanti | sarvvasiddhiṃ gatānāṃ śivasya aṇimādyaṣṭasiddhiṃ prāptānāṃ sādhakānāṃ mukhakuharāt āsyavivarāt | gadyāni padyāni ca vācaḥ gadyapadya mayāni vākyāni svacchandaṃ aprayatnasulabhaṃ ullasanti prasphuranti ityarthaḥ || apica śrūyate yat śrīmatkālikāyāḥ idaṃ krīṁ bījaṃ isalāmadharmābalambinaḥ sādhakāḥ mokṣalābhakāmanayā ārabīya bhāṣayā rūpāntaritaṃ karīm iti mantraṃ japanti tathā khaṣṭānadharmābalambinaḥ sādhakā api krāiṣṭa iti mantra mukti kāmanayā sadaiva japanti || 1 || | 29 |
athāsya svarūpavyākhyā || 1 || | 30 |
Showing 1 to 30 of 285 entries