Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
oṃśrīgaṇeśāyanamaḥ oṃacalaugirīśagiriśaumātāmahatāṃcatātatāṃyātau sarvasyayatprabhāvādvaṃde parṇāṃlatāṃtugirijāṃtāṃ 1 yesaṃtiśrutimaulisārarasikāyajvānevaṃpare svarvāmādharamādhuramādhurī paricayesaṃraṃbhiṇassaṃtute 2 asmākaṃtutadevalocanacamatkārāyabhūyācciraṃ prāleyācalakaṃdarodararū rīkhelattumainaṃvapuḥ 3 mainaṃmatsīrūpamitibāhyorthaḥ menāyāṃbhavaṃmainamumārūpamitigūḍhorthaḥ śrī mallakṣmavatīṃlakṣmīṃmātaraṃdeśikottamāṃ pitaraṃraṅganāthākhyaṃdeśikottamamāśraye 4 śaivopanāma kovittonīlakaṃṭhobhidhānataḥ saptaśatīsaptaśatamaṃtrasaṃkhyāvibhājake 5 kātyāyanotaṃtramadhyepa ṭalānāṃvivodhinīṃ vyākhyāṃkarotiśivayostoṣāyajanatāmude 6 athedaṃsaptaśatīstotraṃmārkaṃḍeya uvācetyārabhyasāvarṇirbhavitāmanurityaṃtaṃtrayodaśādhyāyātmakaṃmārkaṃḍeyapurāṇāṃtargataṃsarvakāmadughena kenacinnirmitaṃkiṃtuvedavadanādyeva taduktaṃbhuvaneśvarīsaṃhitāyāṃ yayāvaidohya?nādirhitadvatsaptaśatī smṛteti merutaṃtrepi saptaśatyāstusakalaṃtatvaṃvedaguhamevahi pādonaṃśrīharirvettivetyardhaṃtuprajāpa tiḥ vyāsasturyāṃśakaṃvetikoṭyaṃśamitarejanāitivyāsenaprakaṭīkṛtatvāttuvyāsakṛtamitiloke vyavahāraḥ rudrayāmalepi astigutamaṃdevyāmāhātmyaṃsarvasiddhidaṃ vākyairarthaiścapadyaiścasaptaśatyā tmakaṃśubhaṃ saviśeṣaparaṃsākṣāccicchaktimahimāśrayaṃ tātparyagatyātatkṛtsnaṃnirviśeṣacidāśrayami ti tatrāsyastotrasyasaptaśatīsaptaśatīcetināmadvayaṃtadvyutpattirmerutaṃtre saptaśatyāścaritretuprathame | 1 |
kā.ta. pṛ01 a) padmajomuniḥchaṃdogāyatramuditaṃmahākālītudevatā vāgvījaṃpāvakastatvaṃdharmārtheviniyojanaṃ pra yojanaṃ prayogānāṃtunavatirmāraṇemohane'tratu ityādiuccāṭesteṃbhanecātraprayogānāṃśatadvayaṃmadhyame tucarītresthātṛtīye'thacaritrakevidveṣavaśyayoścātraprayogādikkṛtairmatāḥ evaṃsaptaśataṃcātraprayogāḥ saṃprakīrtināḥ tasmātsaptaśatītyevaṃproktaṃvyāsenadhīmatā mahāvidyetyādisatyaḥsaptakalpetathādime vrahmeṃdraguruśukrāṇāṃviṣṇurudrasuradrasuradviṣāṃ upāsyādevatājātāstāścātravrahmaṇāstutāḥ tasmā tsaptaśatītyevaṃvyāsenaparikīrtitā tathāmadhyamacaritrelakṣmīlalitākālīdurgāgāyatryaruṃdhatau sarasvatīiti tathākālītārāchinnamastāsumukhībhuvaneśvarī bālākubjetisaptasatīnāṃmaṃtrā guptarūpeṇakathitāḥ tasmātsaptasatītināma tathātṛtīyacaritrevrāhmyādyāścāmuṃḍāṃtāḥsapta ta thānaṃdāśātākṣīśākaṃbharībhīmāraktadaṃtikādurgābhrāmaryassatyaḥsaptasachravyāuktāstasmātsaptasatī nāmetyādimerutaṃtrespaṣṭaṃ tatrahometarpaṇemārjanemaṃtraiḥsaṃpuṭīkaraṇecasaptaśatamaṃtravibhāgaṃkṛtvaiva ho mādikaṃ saptaśatamaṃtraiḥkartavyamanyathāviphalaṃbhavatītivakṣyamāṇakātyāyanītaṃtravacanādasyasapta śatīstotrasyasaptaśatamaṃtravibhāgo'vaśyamapekṣitaḥsatumaṃtravibhāgaḥkātyāyanītaṃtreuktaḥ saca kātyāyanotaṃtravyākhyānenaspaṣṭīkriyate || | 2 |
pṛ0 1ba) īśvaruvāca mārkaṃḍeyuvācādyiti asyārthaḥmarkaṃḍeyupuvācetyādyaḥprathamekomaṃtrityarthaḥ ta tastaduttaraṃdvitīyasvarākārastenasaṃyutaḥsaṃyuktovyomahakārastasyādivarṇaḥsakārastenasāi tisiddhaṃtamārabhyanṛpamityakṣaradvayamaṃtimaṃyeṣāṃtetadaṃtimāṣṭādaśatatsaṃkhyākāḥślokātma kāmaṃtrābhavaṃtītyarthaḥ tatrayadyapisāvarṇiḥsūryatanayityārabhyapratyuvācasataṃvaiśyaḥpraśrayāvanatonṛ pamityarddhātpūrvaṃsaptaślokāḥpratyuvācasataṃvaiśyititvardhaślokevatathāpiaṃtyārdhaślokasyaivamaṃtratvaṃ svīkṛtyachatrinyāyenāślokārddhapiślokavyavahāraḥkṛtitibodhyaṃ tathācaprathamamaṃtreṇasahi | 3 |
īśvaruvāca mārkāṃḍeyuvācādyomaṃtraḥślokātmakāstataḥ vyo mādivarṇamārabhyadvitīyasvarasaṃyutaṃ 1 nṛpamityaṃtimāmaṃtrābhavaṃ tyaṣṭādaśapriye vaiśyavākyaṃtataḥślokāvyomādyāsaṃvamaṃtrakāḥ 2 | 4 |
tāekonaviṃśatimaṃtrāssapannāḥvaiśyavākyamiti vaiśyuvācetyekomaṃtrityarthaḥ tatasttaduttaraṃ vyomādyāditi lyablopepaṃcamīvyomahakārastadādyaḥsakārastamārabhyotyarthaḥ tamārabhyaślokā arthāccatvāraḥtepaṃcamaṃtrakābhavaṃtītiśeṣaḥcatuḥślokānāmevatāvatparyaṃtaṃsatvāt nanucaturṣuśloke ṣupaṃcamaṃtratvaṃkathamiticetprathamaślokasyārddhabhāgasyamaṃtratvasvīkārāt taduktaṃbhuvaneśīsaṃhitāyāṃ samādhinīmamaṃtroyamarthomaṃtrastatastrayaḥ aṃtimārddhena sahitāḥpaṃcamaṃtrāudīritāiti 2 || | 5 |
kā.taṃ. pṛ0 2a) nṛpasyoktiriti rājovācetyekīmaṃtrobhavatītiśeṣaḥ māṃtavarṇomakārāṃtavarṇoyakāraḥkathaṃbhūtai kāreṇayuktastenayaiitisiddhaṃsāditādauathacasakārobiṃdusaṃyuktoṃtevasāneidṛśaumaṃtraudvauma tauyairnirastitiślokekhaṃḍadvayaṃkṛtvāmaṃtradvayaṃsaṃpādanoyamitibhāvaḥ 3 tatovaiśyuvācetīti vaiśya uvācetyekomaṃtrityarthaḥ svareṣuekādaśaḥsvarekāraḥsvādiādauathacavahnibījaṃrakāraḥka thaṃbhūtaṃbiṃduyuktaṃtenaramititadaṃteyasyaitādṛśaṃmanupaṃcakaṃsyādityarthaḥ atrāpyevametadyathāprāhe | 6 |
nṛpasyoktirmāṃtavarṇaikāreṇayugāditaḥ sakārobiṃdusaṃyuktoṃtemaṃtrā vīdṛśaumatau 3 tatovaiśyuvācetisvaraikādaśāditaḥvanhibījaṃbiṃ duyuktamaṃtosyātmanupaṃcakaṃ 4 mārkaṃḍeyuvācaikastatomaṃtratrayaṃbhavet tādivarṇaṃcabhuvanasvarayugvāruṇāṃtimam 5 | 7 |
tyārabhyaniṣṭuramityaṃtāḥ catvārevaślo kāsteṣupūrvanyāyenādimārdhāṃtimārdhenasahitamadhyaślokatrayeṇapaṃcamaṃtratvaṃbodhyam 4 mārkaṃḍeyuvā caikitimārkaṃḍeyuvācetyekomaṃtrityarthaḥ tatastādivarṇaṃtakārādivarṇoyasyabhuvanasvaraukāra stadyukvāruṇoakāraḥsoṃtimeyasyaitādṛśaṃmaṃtratrayaṃbhavet atrāpitatastāvityārabhyapārthivāvityaṃ taślokārddhāṃtimaślokārdhayoḥpṛthakkaraṇenamadhyaikaślokenamaṃtratrayatvaṃbodhyaṃ taduktaṃbhuvaneśīsaṃhitā yāṃ tatastāvarddhametatsyāditi 5 || | 8 |
pṛ0 2ba) rājovāceti rājovācetyekomaṃtrityarthaḥ tatobhakārādiryeṣāṃtāiti aṃteyoṣāṃtādṛśāḥṣaṇmaṃtrāmatā jñeyāityarthaḥ atrāpiprathamāṃtimārdhadvayapṛthakkaraṇenaṣaṇmaṃtratvaṃbodhyam bhagavannidamardhaṃsyāditi aṃti mārdhasyatuuvācāṃtāstuyemaṃtrāsterdhamaṃtrātmikāḥ priyeitiharagaurītaṃtravacanānmatratvaṃbodhyaṃ atho vāceti athānaṃtaramripīruvācetyekomaṃtrityarthaḥ tadanaṃtaraṃjñānamastītyārabhyasarveśvareśvarī | 9 |
mārkaṃḍeyuvācaikastatomaṃtratrayaṃbhavet tādivarṇaṃcabhuvanasvarayugvāruṇāṃtimaṃ 5 rājo vācetiṣaṇmaṃtrābhāditāṃtāḥśubhānane athovācṛṣirjñānamastītyārabhyapārvati 6 sa rveśvareśvarītyaṃtāmaṃtrādvādaśakīrtitāḥ rājovācetibhagavannādāvaṃtevidāṃvara 7 maṃtra trayamidaṃkhyātaṃpaścādṛṣiruvāca nityaivasājagannādauprabhuraṃteṣṭamaṃtrakā 8 | 10 |
tyaṃtāmaṃtrādvādaśakītitāḥ prathamārdhaṃmadhyedaśaślokāvaśiṣṭamaṃtimārdhaṃmilitvāpūrvanyāye nadvādaśamaṃtrājñeyāḥ 5 6 rājovācetirājovācetyekomaṃtraḥ athādaubhagavannitiaṃtevidā vareti tādṛśaślokadvayeprathamāthamadhyaślokāṃtimārdhātmakaṃmaṃtratrayamidaṃpūrvanyāyenakhyāta | mityarthaḥ paścādṛṣiruvācetyekomaṃtraḥ tatādaunityaivasājagaditiaṃteprabhuritidṛśāyesaptaślo kāsteṣuprathamārdhamadhyaślokaṣaṭkotimārdhātmakāṣṭamaṃtrāityarthaḥ 8 || | 11 |
kā.taṃ. pṛ0 3a) athavrahmovāceti vrahmovācetyekomaṃtraḥtatastvaṃsvāhādikāmahāsurāvityaṃtimāyecaturdaśa ślokāstepūrvanyāyenaprathamārdhamadhyatrayodaśaślokāṃtimārdhātmakāpaṃcadaśamaṃtrāityarthaḥ 9 ṛṣirevamiti ṛṣiruvācetyekomaṃtraḥevaṃstutetyādyāḥkeśavāṃtimāyeṣaṭślokāsteprathamā rdhamadhyaślokapaṃcakāṃtimadhikāḥsaptamaṃtrābhavaṃtītyarthaḥ tatobhagavaduktirbhagavānuvācetye | 12 |
athavrahmovācatatastvāṃsvāhātvaṃsvadhādimāḥ mahāsurāṃtimāmaṃtrāmatāḥpaṃca daśapriye 9 ṛṣirevaṃstutetādyāḥsamasyuḥkeśavāṃtimāḥ tatobhagavadu ktiḥsyādbhavetāmityubhaumanū 10 ayarṣivīcitābhyāmityetanmaṃtradvaya śive ṛṣyuktiścatathetyuktetyādimaṃtradvayaṃbhavet 11 || | 13 |
ko maṃtraḥbhavetāmadyametuṣṭāvitiślokekhaṃḍadvayenadvaumaṃtrāvityarthaḥ 10 atharṣiriti ṛṣiruvācetyekomaṃtraḥvaṃcitābhyāmitivaṃcitābhyāmityādikametanmaṃtradvayaṃbhavet vaṃcitābhyāmayaṃmaṃtropyardhamaṃtrojalapraditiharagaurītaṃtrārdhamaṃtro vaśiṣṭekaḥślokamaṃtritimaṃtradvayaṃṛṣīruvācetyeko maṃtraḥtathetyuktetyādiślokadvayātmakaṃmaṃtradvayaṃnātrā rdhamaṃtrosti 11 | 14 |
pṛ0 3ba) nanusarveślokāihādhyāyekatijātāstatrāha sarveślokāiti ihaprathamādhyāyesarvaślokāścatu ṣpādātmakāṣṭayuksaptatiraṣṭādhikāsaptatirmatāityarthaḥ madhyerdhaślokamaṃtrāstupūrvoktaprakāreṇa caturviṃśatirīritāḥ idamevajñāpakaṃmadhyemadhyerdhamaṃtrakaraṇe 12 uvācāṃtāḥkatisaṃtitatrāha uvā | 15 |
sarveślokāihādhyāyetvaṣṭayuksaptatirmatāḥ madhyerdhaśloka maṃtrāstucaturviṃśatirīritāḥ 12 uvācāṃtāstatrabodhyāṃmaṃtrā bhuvanasaṃkhyakāḥ saṃhatyāhutayojñeyāścaturbhiradhikaṃśatam 13 itikātyāyanītaṃtresaptaśatīmaṃtravibhāgeviṃśaḥpaṭalaḥ 20 | 16 |
cāṃtā itiṛṣiruvāca rājovācetyādayuvācamaṃtrābhuvanasaṃkhyakāścaturdaśasaṃkhyāmavaṃti astve tatsaṃhatyāhutapaḥkatijātāstatrāha saṃhatyeti asyārthaḥspaṣṭeva 13 itikātyāyanītaṃtravyākhyā yāṃviṃśaḥpaṭalaḥ 20 || | 17 |
kā.ta. pṛ0 4a) īśvaruvāca dvitīyeṛṣyuvācetīti dvitīyādhyāyeṛṣiruvācetiprathamomaṃtrityarthaḥ tenasahāṣṭa ṣaṣṭiślokamelanenanavaṣaṣṭiāhutayojātāekonasaptatiritiphalitaṃ āhutirityekavacanamārṣaṃ tatastṛtīyedhyāyehedeśikegururūpiṇipārvatiṛṣiruvācetyekomaṃtraḥ 1 tataḥpaṃcatriṃśatśloka | 18 |
īśvaruvāca dvitīyeṛṣyuvācetinavaṣaṣṭyāhutiḥkramā t tatastṛtīyedhyāyetuṛṣiruvācetideśike 1 paṃcatriṃ śaccaivamaṃtrāḥślokajñeyāvarānane devyuvācetimaṃtrāṃtemaṃtraślo kastaṃtaḥparaṃ 2 ṛṣeruktiḥpunaḥślokāḥpaṃcamaṃtrāḥsanātanāḥ evamāhutayastatracatvāriṃśaṃccaturyutāḥ 3 caturthekramatode viṛṣyuktiḥṣaṭcatuviṃśatiḥ punastathaivṛṣyuktiḥślokau dvaumaṃtrarūpiṇau 4 || | 19 |
rūpāmaṃtrāityarthaḥ tatodevyuvācetyekomaṃtrastadaṃteekomaṃtraślokekaślokātmakomaṃtrityarthaḥ 2 tatṛṣeruktiḥ ṛṣiruvācetyekomaṃtraḥpunaḥpaṃcaślokāḥpaṃcamaṃtrāityarthaḥ evaṃprakāreṇacaturyutā ścatvāriṃśadāhutayityarthaḥ 3 caturtheiti caturtheadhyāyeṛṣyuktiḥṛṣiruvācetimaṃtraḥtataḥṣa ṭviṃśatiślokātmakāmaṃtrāḥpunarṛṣiruvāce tyekomaṃtraḥtatodvauślokaumaṃtrarūpiṇau 4 || | 20 |
pṛ0 4ba) tanmadhyeevaṃstutāsurairdevotimaṃtro'tiguhyobhavatiatipāvanaścabhavatietadrahasyaṃśivajānātināsmatyā madṛṣṭigocaram tatodevyuvācetyekomaṃtraḥ tatovriyatāmitiṣoḍaśakṣarordhaślokātmakomaṃtrityarthaḥ 5 devā ūcuriti devāūcurityekomaṃtraḥ taṃmaṃtramuktvābhagavatyākṛtaṃsarvamitivadetkiyatparyaṃtaṃvadettatrāha maṃtro yamiti dvādaśaśate uttarāvarṇāstadyuktadyuktaḥśatavarṇāḍhyaḥdvādaśādhikaśatavarṇātmikaḥsārdhatri ślokātmakitiyāvat tāvatparyaṃtamekomaṃtrityarthaḥ idamekamaṃtratvavidhānaṃkāmanāparatvenakevalamaṃtrajapa | 21 |
evaṃstutetimaṃtroyamatiguhyaḥsupāvanaḥ devyuvācetivriyatāṃmaṃtroyaṃṣoḍaśākṣaraḥ 5 devā ūcustataścoktābhagavatyākṛtaṃvadet maṃtroyaṃśatavarṇāḍhyodvādaśottarayukpunaḥ 6 | 22 |
paratayākvaciduktaṃtatsarvottamaṃbhavatītisūcanāyaprasaṃgāduktaṃ natusārdhatriślokātmakamaṃtreṇaikāhutiḥka rtavyetyabhiprāyeṇapaṭalāṃtevakṣyamāṇasaṃkhyāyāvirodhāpatteḥ tasmādatrāpikhaṃḍaṃkṛtvāhomaḥkartavyaḥ tatrabhu vaneśīsaṃhitāyāṃbhagavatyetadardhaṃsarvāśāpūrakaṃsmṛtamityuktatvādbhagavatyākṛtaṃsarvamityardhaślokātmaka ekomaṃtrastataḥślokatrayātmakāḥtrayomaṃtrāitibodhyam 6 || || | 23 |
kā.ta. pṛ0 5a) tatoṛṣīruvāceti ṛṣiruvācetyekomaṃtraḥ aṃtetadaṃteitiprasādinetyādayaścatvāraḥ ślokāyesyustāvaṃtevamaṃ trābhavaṃtītyarthaḥ 7 sarvādhyāyamaṃtrasaṃkhyāṃmelayati ślokāścaturtheitipaṃcatriṃśaditi paṃcatriṃśatślokātmakā maṃtrāḥpacovācāṃtārthādbaudhyāḥ tatraivārdhamaṃtradvayamelanecatvāriṃśaddviyuktādvicatvāriṃśanmāṃtrābhavaṃtiitya | 24 |
tatoṛṣiruvācāṃtitiprāsāditetivai catuḥsaṃkhyāstuyeślokāmaṃtrāstāvaṃte vahi 7 ślokāścaturtheḥdhyāyetupaṃcatriṃ śatyareśvari ardhamaṃtradvayenaivacatvāriṃ śaddviyukpunaḥ 8 evaṃmadhyacaritrasya paṃcāśaccaśatottaraṃ tathāpaṃcayutaṃmaṃtrā mahālakṣmyāvibhedataḥ 9 itikātyā yanītaṃtreekaviṃśaḥpaṭalaḥ 21 | 25 |
rthaḥ 8 madhyamacaritrasaṃkhyāṃmelayati evaṃmadhyacaritrasyetispaṣṭaṃ 9 prathamaṃśataṃtaduttaraṃpaṃcayutaṃpaṃcā śadityarthaḥ 155 itikātyāyanītaṃtrakāśeekāviṃśaḥpaṭalaḥ 21 || || || | 26 |
pṛ0 5ba) paṃcamādhyāyeṛṣiruvācetīti ṛṣiruvācetyekomaṃtraḥ tataḥpurāityārabhyaviṣṇumāyāṃpratuṣṭuvuri tyaṃtāḥ ślokarūpāḥ ṣaṇmaṃtrābhavaṃtītyarthaḥ tatodevāūcurityekomaṃtraḥ 1 namodevyādīti namodevyai ityārabhyavinamramūrtibhirityaṃtāḥ ślokāstriṃśadvaṃtitanmadhyeviṣṇumāyetiśabditetyādibhrāṃtirūpe ṇasaṃsthitetyaṃtimāetatpadaghaṭitāyemaṃtrāekaviṃśatisaṃkhyākāstekhaṃḍatrayeṇatriṣaṣṭirbhavaṃtītyarthaḥ 2 kathaṃkhaṃḍatrayaṃkartavyamiticennāha avatārauriti etatpadalabdhāṃkaiḥpṛthaṅmaṃtrāḥkartavyāḥkhaṃḍatrayaṃ | 27 |
ṛṣiruvācetipurāviṣṇumāyāṃpratuṣṭuvuḥṣaṇmaṃtrāślokarūpāstedevāūcustataḥparaṃ 1 namode vyādinaḥ ślokāstriṃśaddvinamramūrtibhiḥ viṣṇumāyāditobhrāṃtirūpātetrīṇiṣaṣṭiyuk 2 avatāraiḥpṛthaṅmaṃtrāsteṣāṃtriṣaṣṭirāhutiḥ || | 28 |
kartavyaṃtatrākāreṇāvargasyagrahaṇaṃtenaca ṣoḍaśasaṃkhyālakṣyate vakāreṇavararucisaṃketenacatuḥsaṃkhyāyāgrahaṇaṃmilitvāviṣṇumapityā dinamastasyaiparyaṃtaṃviṃśatyakṣarātmakaḥ prathamaḥkhaṃḍaḥtāreititakāreṇaṣaṭsaṃkhyāyāgrahaṇaṃrakāre ṇadvitvasaṃkhyāyāmilitvāṣṭākṣarātmakodvitīyaḥkhaḍaḥyadyapyetatgraṃthānurodhenāyaṃdvitīyaḥkhaṃḍaḥprā ptastathāpivedākṣaronanurmadhyemahālakṣmyāḥpratoṣakṛt lakṣmīsūktetutāśabdenāyamevocyateśive itica 18 | 29 |
kā.ta. pṛ0 6a) tutriṃśepaṭalevacanāt tṛtīyakhaṃḍojñeyaḥnamastasyaiititudvitīyakhaṃḍaḥ evaṃpratiślokaṃsaṃpannāyetrayomaṃ trāḥsteṣāṃtriṣaṣṭirāhutirāhutayojñeyāityarthaḥ 3 saṃmūlākṣarāttaṃtrāṃtarāccamaṃtratrayelabdheguptavatyāṃkenaci jjalpitaṃyādevīsarvabhūteṣuviṣṇumāyetiśabditānamastasyainamonamiticaturviṃśatyakṣaromaṃtrastrivāramu | 30 |
Showing 1 to 30 of 66 entries