Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1) | 2 |
|| śrīśivābhyāṃ namaḥ || | 3 |
vāgīśādyāssumanasaḥ sarvārthānāmupakrame | yaṃ natvā kṛtakṛtyāsyuḥ taṃ namāmi gajānanam || | 4 |
|| śrīśivābhyāṃ namaḥ || | 5 |
idaṃ śrīgomuttīśvarārcaka svāminātha śarmaṇaḥ || | 6 |
|| śrīśivāya parabrahmaṇe namaḥ || | 7 |
vande mahāgaṇapatiṃ madanārisūnuṃ vāmoru susthitaṃ vanitā bhujaveṣṭitāṃgam | vallīśa pūrvajamabhīṣṭadamāśritānāṃ vāṇīpati prakakha deva gaṇācitāghrim || | 8 |
kāntākaṃkaṇa vīkṣitāṃgamamalaṃ kālānavacchedakaṃ kāruṇyāt svapadārcakākhila nṛṇāṃ kāmya pradānodyatam | kāmāṃgakṣayakāraṇaṃ kaliharaṃ kallolabhāsvadgalaṃ kāmākṣī patimātanosmi satataṃ kāṃcīpurīnāyakam || | 9 |
p. 2) | 10 |
sākṣāt sadāśiva purātsvayameva śaṃbhuḥ bhaktāntarānanugrahītumihāgatoyaḥ | nāmnā sadāśiva iti prathitotra kāṃcyāṃ asmadguruṃ tamati saumyaguṇaṃ namāmi || | 11 |
praṇamyāmalamīśānaṃ śaktiṃ tatsamavāthinīm | gaṇeśaṃ ca tato vāṇīṃ sadeśādi gurūnapi || | 12 |
aghoradeśikendreṇa kṛtāmagamapaddhatim | kriyākramadyotikākhyāṃ vyākhyāsye gurvanugrahāt || | 13 |
iha khalu nikhila śivāgamajñānakuśala śrīmadaghora śivadeśikendraḥ prārapsitasyagranthasyāvighnena parisamāpyarthaṃ vakṣyamāṇakarma kalāpādi mūlakāraṇa bhūtaṃ paraśivaṃ tatsamavetāṃ śaktiṃ cādyena ślokena namaskṛtya | 14 |
p. 3) | 15 |
dvitīyena ślokena svaguru namaskāra pūrvaṃ svakartavya grantha pratipādyaṃ nityādikaṃ pratijānīte | | 16 |
vande viśvādhikamityādinā- | 17 |
viśvasmāt carācarātmaka prapaṃcādadhikaṃ śāntaṃ rāgadveṣādirahitaṃ anādi nidhanaṃ ādiḥ janmanidhanaṃ nāśaḥ ādiśca nidhanaṃ ca ādinidhane na vidyate ādi nidhanaṃ yasya tam | tathā | janmanāśau na vidyete yasya tau tu kathaṃcana | | 18 |
anādi nidhanaścāyaṃ ṣaḍvikāra vivarjitaḥ | | 19 |
ityuktatvāt niṣkalaṃ kalā avayavāstat rahito niṣkalaḥ niṣkalaṃkaḥ kalaṃka rahitaḥ nirmala iti yāvat | taṃ evaṃ bhūtaṃ śivaṃ vande namāmi | anantaraṃ jñānakriyātmikāṃ jñānaṃ ca kriyā ca jñānakriyete ātmasvarūpaṃ yasyāssā tathoktānāṃ | 20 |
p. 4) | 21 |
śaktiṃ pūrvokta śivasya śaktiṃ ca vande ityanvayaḥ | | 22 |
dvitīya ślokamāha- guruniti guruvaṃśa kramāgatān āparameśvarādavicchinnasutāna krameṇa samāgāṃstān parāparāḥ parāḥ sadāśivādayaḥ aparāḥ durvāsādayaḥ svaguruparyantāṃstān gurūn natvā nityādeḥ nityaṃ nityakarma snānādi tadyādyā nityādya ādipadena naimittika mucyate tena dīkṣā pratiṣṭhā gṛhyate | taduktam | 23 |
snānaṃ pūjā japo homo dhyānaṃ caiva tu pañcakam | | 24 |
iti nityaṃ sadā kuryāt iti dīkṣā caiva pratiṣṭhā ca jñeyam naimittikaṃ dvidhā | iti iyaṃ paridṛśyamānā kriyākramadyotikā kriyāḥ snāna śiva pūjādayaḥ tatra vidyamāna mudrādayaśca teṣāṃ kramaḥ vidhānaṃ | 25 |
p. 5) | 26 |
tasya dyotikā prakāśikā sphuṭaṃ yathā bhavati tathā kriyate mayeti śeṣaḥ | tatrābhidhāsya māneṣu nityādiṣu prathamaṃ karaṇīyamāha prātarityādinā- dhyātvetyantena prātassamayaḥ prātaḥkālaḥ asaya kālasya lakṣaṇamāha vakṣyeti | | 27 |
saṃdhyā prakaraṇe pratastārakiteṃ baraḥ iti tasmāt pūrvaṃ paṃcanāḍikāvacchede paṃcanāḍikāyāṃ sthitāyāṃ samutthāya śucirvāpya śucirvetyatra ubhaya pada pradhānya jñāpanārthaṃ vākāradvayaṃ kṛtaṃ | yathā saṃbhava śaucayuktaḥ tatkālocita pādaprakṣālanādi sametassan hṛtpadme dvādaśānte vā atra vikalpo'dhikāri bhedena vakṣyamāṇa saṃdhyā dhyānavat kṛta iti mantavyaḥ śivaṃ śāntaṃ taduktaṃ | 28 |
śāntatvātsarva kartṛtvāt bhāvāt paramakāraṇāt | śiva ukto mahātantre taṃtravidbhiḥ sadāśivaḥ || | 29 |
p. 6) | 30 |
Showing 1 to 30 of 2,167 entries