Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
śrī gaṇeśāya namaḥ | 2 |
|| kriyāsāraḥ || | 3 |
upodghātaḥ | 4 |
śrī gurubhyo namaḥ | śrī gaṇādhipataye namaḥ || | 5 |
ādyantamaṅgalamajāta samāna bhāvamādyanta viśvamajarāmayamātmavedam | pañcānanaṃ prabala pañca vinodaśīlaṃ saṃbhāvayemanasi śaṅkaramambikeśam || 1 || | 6 |
kailāse vasate kalā nidhikalāṃ sānandamuttaṃsate | savyonmīlita śailarājatanayāpuṃbhāva miśrāyate | kastūrī kalitārdha kalpita kanatkarpūra lepollasadde hāyāmita kiṃkarairvilasate tasmai namaḥ śambhave || 2 || | 7 |
rudrākṣastra galaṃ kṛtvā natitarāṃ śubhrairadabhraiḥ śubhairdivyāṅgān bhasitairamanda hasitairmānyān parānandataḥ | tānvande śivakiṅkarāñchiva kṛpālabdhāṇimādyaṣṭakān pratyūhādri vibhedane paṭutarān dambholi kalpānaham || 3 || | 8 |
vande mallaya devadeśikavaraṃ tātaṃ śivārādhanābaddhotsāhamanādi vīravila sacchaivāgamoktakramaiḥ | prātarmadhyadine'tha sāyamucitairnālaṃ divā śarvarī yatsvābhāvika bhaktiyogalaharī vistāraṇayākhilā || 4 || | 9 |
tāṃ vande cennamāmbāmaharaha ruditairbhaktibhāvairudāraiḥ pātivratyaṃ śivārcāparicaraṇavidhau sādhusaṃpādayantīm | maitrīmāsādayantīṃ paraśivapadayoḥ paśyatāṃ pāvayitriṃ dhātrī śīlānukartrīṃ parakṛta sahane sādaraṃ matsavitrīm || 5 || | 10 |
p. 3) | 11 |
devaḥ kailasanāthaḥ kalitaśārikalaḥ śarvarī paścimāṃśe kāruṇyāṃ bho nidhirmāmaśiśiva damalaiḥ sūktivṛndairamandaiḥ | sarveṣāmāgamānāṃ vacana samudayaiḥ saṃgṛhītaiḥ prabandhaṃ kuryāstvaṃ vatsabuddhiḥ prasarati vimalā te kriyāsāra nāmnā || 6 || | 12 |
ityājñaptastu tena svarasa vikasitāṃ buddhimāsādya sūkṣmāṃ bhūyasyai pritaye'haṃ jagatisumanasāṃ satkriyāsāramenam kurve sarvāgamānāṃ paraśiva vacasāṃ saṃgrahaṃ nīlakaṇṭhaḥ smāraṃ smāraṃ smārermanumanukalaya svapnalabdhopadeśam || 7 || | 13 |
liṅgāṅgī manujo bhavedyadi punaḥ yadaivāṅga bhāk sāraṅgī padasaṅgi pāṇikamalo'naṅgī kṛtānaṅgadṛk | aṅgasaṅgi bhujaṅga bhūṣaṇavaro gaṅgātaraṅgāvalī- rājadramya kuraṅga liṅga śakalottaṃ sottamāṅgo bhavet || 8 || | 14 |
nīlakaṇṭha mukhāṃbhodhernigamāgama vartmanā | nirgataṃ śaivarādghāntaṃ nīlakaṇṭhastanotyasau || 9 || | 15 |
pūrvācāryairakhila nigamairāgamai saktamārgāḥ kṣuṇṇāstīkṣṇaiḥ prabalamatibhirlabdha tatvāvabodhaiḥ | saṃkṣipyoktairakṛtakavacoguṃphanaijaṃgamānāṃ bhūyo bhūyādamala manasāṃ bhūyasī bhaktivṛddhiḥ || 10 || | 16 |
śaivānāgama coditān śrutivaco nindyān bahanto'vada nvyāsī yā khila sūtracoditamata pratyarthitā śakti darśinaḥ | | 17 |
p. 4) | 18 |
vedodīrita karma mārgacaratā meteṣu vai mukhyamapyanyeṣā- madhikāritāṃ chrutimatācāracyutā cāriṇām || 11 || | 19 |
śaiveṣmin śrutimūlatva vyāsasūtrānukūlatām | vaidikācāraṇīyatvaṃ tannirasya na pradarśaye || 12 || | 20 |
āgamānāmaśeṣāṇāmupadeṣṭā maheśvaraḥ | vedānāmapi naiteṣu yuktaḥ prāmāṇya saṃśayaḥ || 13 || | 21 |
prāmāṇyamaviśeṣeṇa nigamāgamavartmanā | āgamā vividhājñeyā vedānāmavirodhinaḥ || 14 || | 22 |
virodhinaśca tatraite śrutimārgānurodhinaḥ | karṣaṇādi pratiṣṭhāntā vaidikānuṣṭhitā yathā || 15 || | 23 |
tathaiva vīraśaivānāmāgamā vaidikā matāḥ | vedāviruddha rūpeṇa vaidikatvamudāhṛtam || 16 || | 24 |
yadivedokta mevasyādvaidikaṃ paramārthataḥ | ekādaśī vratādīnāṃ śrutyā coditakarmaṇām || 7 || | 25 |
avaidikatvātsarveṣāmananuṣṭheyatā bhavet | vedāviruddhānuṣṭhānātpātityaṃ cāpatettadā || 18 || | 26 |
yadyanuṣṭheyamevasyān dekādaśyādikaṃ budhaiḥ | śaivāgamāstadācārā vaidikānetikā pramā || 19 || | 27 |
smṛtibhiśca purāṇaiśca dīkṣitā eva vaidikāḥ | śaivāgameṣu vihitā naivasyurvaidikā yadi || 20 || | 28 |
p. 5) | 29 |
smṛtyuktā vaidikā neti kutastvaṃ naiva bāvase | vaidikāste bhaveyuścedāgamoktāśca vaidikāḥ || 21 || | 30 |
Showing 1 to 30 of 2,481 entries