Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
kubjikātantram | 1 |
prathamaḥ paṭalaḥ | 2 |
oṃ gaṇeśāya namaḥ | 3 |
pārvatyuvāca | 4 |
devadeva mahādeva parameśapurātana | | 5 |
nandīśa sarvabhūteṣa nirañjana parātpara || 1/1 || | 6 |
kiṃ tvayā japyate nātha kimarthaṃ vāpi tasya ca | | 7 |
kenopāyena deveśa nirañjanapadaṃ labhet || 1/2 || | 8 |
sārātsārataraṃ brūhi yadi me vidyate dayā | | 9 |
samayācāravidhānañca sādhanañca prakāśaya || 1/3 || | 10 |
caitanyaṃ sarvabhūtānāṃ śabdabrahmeti yat punaḥ | | 11 |
tatsarvaṃ śrotumicchāmi sādhakānāṃ hitāya ca || 1/4 || | 12 |
yadi me prāṇanāthaḥ syāt nigūḍhārthaṃ prakāśaya | | 13 |
śapathaṃ me mahādeva vṛhadyoniṃ prakāśaya || 1/5 || | 14 |
vāsanāsiddhirūpañca bhāvasiddhiñca yat punaḥ | | 15 |
vedānāṃ sāragamyañca taṃ sāraṃ me prakāśaya || 1/6 || | 16 |
sadāśiva uvāca | 17 |
sādhu sādhu tvayā devi yaduktaṃ tat śṛṇuṣva me | | 18 |
sārātsārataraṃ devi parādapi paraṃ param || 1/7 || | 19 |
nityānandāt parānantaṃ śabdabrahmasvarūpakam | | 20 |
satyaṃ satyaṃ punaḥ satyaṃ satyaṃ satyaṃ punaḥ punaḥ || 1/8 || | 21 |
na prakāśyaṃ na prakāśyaṃ na prakāśyaṃ kadācana | | 22 |
idantu paramaṃ guhyaṃ triṣu lokeṣu durlabham || 1/9 || | 23 |
yajjñātvā ca mahādevi yogīśo'si sadāśiva | | 24 |
janmāntarasahasreṇa kathituṃ naiva śakyate || 1/10 || | 25 |
tava snehātmayā devi kathayiṣyāmi tat śṛṇu | | 26 |
gopitavyaṃ gopitavyaṃ gopitavyaṃ tvayā punaḥ || 1/11 || | 27 |
na prakāśyaṃ mahādevi paśoragre kadācana | | 28 |
mantrārthaṃ mantracaitanyaṃ yonimudrāṃ na vetti yaḥ || 1/12 || | 29 |
na siddhyati varārohe kallakoṭiśatairapi | | 30 |
Showing 1 to 30 of 1,522 entries