Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
Kulacūḍāmaṇi ṇigama | 2 |
Edited by ārthur āvalon | 3 |
śivābhyāṃ nama | 4 |
kulacūḍāmaṇitantram | 5 |
prathamaḥ paṭalaḥ | 6 |
śrībhairava uvāca- | 7 |
asaṃkhyā tripurādevī asaṃkhyātā [asaṃkhyā caiva] ca kālikā | vāgīśvarī tathāsaṃkhyā tathā ca sukulākulā || 1 || | 8 |
mātāṅginī tathā pūrṇā vimalā caṇḍanāyikā | tripuraikajaṭā durgā yā cānyā kulasundarī || 2 || | 9 |
vaiṣṇavaṃ gāṇapatyaṃ ca mahāsauramataṃ tathā | śaivaṃ śāṃkarajātaṃ ca yatkiṃcid bhūtasaṃbhavam || 3 || | 10 |
catuḥṣaṣṭiśca [catuḥṣaṣṭiśca tantrāṇi mātṛṇāmuttamāni ca (1-13) ityataḥ paraṃ vāmakeśvaratantre mahāmāyāśambaraṃ ca ityupakramya catuḥṣaṣṭitantranāmānyuktāni | tatratyapāṭho'ntarāntara kiṃcidanyathā dṛśyate so'yaṃ pāṭho mahājanaparigṛhītatayā samīcīnatayā ca dhriyate vyākhyāyate ca | mahāmāyāśambaraṃ ca yogino jālaśambaram | tattvaśambarakaṃ caiva bhairavāṣṭakameva ca || atra pūrvārdhe catvāri tantrāṇi - mahāmāyā (1) śambaram (2) yoginījālam (3) śambararūpāṇi | śambarasya dvidhollekhastu śambara-bṛhacchambaratvena vyākhyeyaḥ | kaścit yoginītantraṃ jālaśambaramityevaṃ vyācaṣṭe | tattvaśambarakamekaṃ bhairavāṣṭakamaparamityaparārdhokte dve iti ṣaṭ tantrāṇi |] tantrāṇi [tantrāṇām] mātṝṇāmuttamāni ca | mahāsārasvataṃ [mahāmāyāśambaraṃ ca | asitāṅgo ruruścaṇḍaḥ krodha unmatta eva ca | kapālo bhīṣaṇaśceti saṃhāraścāṣṭa bhairavāḥ || ityuktāṣṭabhairavaviṣayakaṃ tantraṃ bhairavāṣṭakanāmnā prasiddham | | 11 |
bahurūpāṣṭakaṃ caiva yāmalāṣṭakameva ca | candrajñānaṃ vāsukiṃ ca mahāsaṃmohanaṃ tathā || | 12 |
bahurūpāṣṭaka śivadūtīsaṃhitānāṃ saptānāṃ mātṝṇāmaṣṭau tantrāṇi bahurūpatantranāmnābhihitāni | yāmalāṣṭakam - brahmayāmalaṃ (1) viṣṇuyāmalaṃ (2) rudrayāmalaṃ (3) lakṣmīyāmalaṃ (4) umāyāmalaṃ (5) skandayāmalaṃ (6) gaṇeśayāmalaṃ (7) grahayāmalaṃ (8) cetyaṣṭasaṃkhyakam | bhāskarastu - grahayāmalasthāne jayadrathayāmalaṃ papāṭha | candrajñāna- vāsuki-mahāsaṃmohanāni trīṇi ityasmin śloke ūnaviṃśatitantrāṇyuktāni | | 13 |
mahocchuṣyaṃ mahādeva ! vātulaṃ vātulottaram | hṛdbhedaṃ tantrabhedaṃ ca guhyatantraṃ ca kāmikam || kalāvādaṃ kalāsāraṃ tathānyat kubjikāmatam | tantrottaraṃ ca vīṇākhyaṃ trotalaṃ trotalottaram || pañcāmṛtaṃ rūpabhedaṃ bhūtoḍḍāmarameva ca | kulasāraṃ kuloḍḍīśaṃ kulacūḍāmaṇiṃ tathā || sarvajñānottaraṃ deva ! mahākālīmataṃ tathā | mahālakṣmīmataṃ caiva siddhayogeśvarīmatam || | 14 |
kurūpikāmataṃ devarūpikāmatameva ca | sarvavīramataṃ caiva vimalāmatamuttamam || | 15 |
atra pañcaślokyā aṣṭāviṃśati tantrāṇi saṃkhyātāni yathā - mahocchuṣyam (1) vātulam (2) vātulottaram (3) hṛdbhedam (4) tantrabhedam (5) guhyatantram (6) kāmikam (7) kalāvādam (8) kalāsāram (9) kubjikāmatam (10) tantrottaram (11) vīṇākhyam (vīṇātantram) (12) trotalam (13) trotalottaram (14) pañcāmṛtam (15) rūpabhedam (16) bhūtoḍḍāmaram (17) kulasāram (18) kuloḍḍīśam (19) kulacūḍāmaṇiḥ (20) sarvajñānottaram (11) mahākālīmatam (22) mahālakṣmīmatam (23) siddhayogeśvarīmatam (24) kurūpikāmatam (25) devarūpikāmatam (26) sarvavīramatam (27) vimalāmatam (28) iti | | 16 |
pūrvapaścimadakṣaṃ ca uttaraṃ ca niruttaram | tantraṃ vaiśeṣikaṃ jñānaṃ vīrābali rathāparam || aruṇeśaṃ mohinīśaṃ viśuddheśvarameva ca || | 17 |
anena sārdhaślokena ekādaśa tantrāṇyuktāni- | 18 |
yathā - pūrvāmnāyaḥ (1) paścimāmnāyaḥ (2) dakṣiṇāmnāyaḥ (3) uttarāmnāyaḥ (4) niruttaratantram (5) vaiśeṣikatantram (6) jñānārṇavatantram (7) vīrābalitantram (8) aruṇeśatantram (9) mohinīśatantram (10) viśuddheśvaratantram (11) iti śaktipradhānatantrāṇāṃ madhye etāni catuḥṣaṣṭitantrāṇi uttamāni śreṣṭhāni jñeyānītyākūtam |] caiva yogino jālaśambaram || 4 || | 19 |
p. 2) | 20 |
tattvaśambarakaṃ nāma bhairavāṣṭakameva ca | bahurūpāṣṭakaṃ jñānaṃ yāmalāṣṭakameva ca || 5 || | 21 |
tantrajñānaṃ vāsukiṃ ca mahāsaṃmohanaṃ tathā | mahāsūkṣmaṃ mahādevi ! vāhanaṃ vāhanottaram [mahāsāṃkhyaṃ mahādevaṃ vātulaṃ vātulottaram] || 6 || | 22 |
p. 3) | 23 |
hṛdbhedaṃ mātṛbhedaṃ ca guhyatattvaṃ ca kāmikam | kalāvādaṃ kalāsāraṃ tathānyat kubjikāmatam || 7 || | 24 |
māyottaraṃ ca vīṇākhyaṃ trotalaṃ trotalottaram | pañcāmṛtaṃ rūpabhedaṃ bhūtaḍāmarameva ca || 8 || | 25 |
kulasāraṃ kuloḍḍīśaṃ tantraṃ viśvātmakaṃ yathā | sarvajñānātmakaṃ devi ! mahāpitṛmataṃ tathā || 9 || | 26 |
mahālakṣmīmataṃ devi ! siddhayogeśvarīmatam | kurūpikāmataṃ devi ! rūpikāmatameva ca || 10 || | 27 |
sarvavīramataṃ devi ! vimalāmatamuttamam | pūrvapaścimadakṣaṃ ca uttaraṃ ca niruttaram || 11 || | 28 |
tantraṃ vaiśeṣikaṃ jñānaṃ śivābalimathāparam | aruṇeśaṃ mohaneśaṃ viśuddheśvarameva ca || 12 || | 29 |
evametāni tantrāṇi tathānyānyapi koṭiśaḥ | śrutvā devi ! na kutrāpi jātānandāsi bhairavi || 13 || | 30 |
Showing 1 to 30 of 515 entries