Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
lalitāgamaḥ | 3 |
(saṃprokṣaṇavidhimātram) | 4 |
p. 1) | 5 |
|| saṃprokṣaṇam || | 6 |
lalitāgame saṃprokṣaṇavidhiḥ || | 7 |
kālī ca dakṣiṇe caiva pūjayettu krameṇa tu | dakṣiṇadvāravāme tu bhṛṅgiṇe tu samarcayet || 1 || | 8 |
gaṇeśaṃ dakṣiṇe bhāge tanmānañca yajedbudhaḥ | paścimadvāravāme tu vṛṣabhāya namontakam || 2 || | 9 |
skandasya dakṣiṇe bhāge skandeśāya namo namaḥ | uttaradvāravāme tu gaurīñcaiva tu pūjayet || 3 || | 10 |
taddakṣiṇāya caṇḍeśaṃ namontādimiti smṛtam | tattaddhyānamanusmṛtya arcayettu gurottamaḥ || 4 || | 11 |
paścimadvāravāme tu mahālakṣmīṃ prapūjayet | tatvadṛṣṭyā viśeṣeṇākṣepamatha śāstrakaiḥ || 5 || | 12 |
pā * * ta viśeṣeṇa vighnoccāṭanakarmaṇi | ghaṇṭāntu tāḍayeddhīmān tri * kāraṃ yathā kuru || 6 || | 13 |
iti dvārāṇi saṃ * pya paścimadvāramāviśet | dehālyamadhyame caiva astramantrāṇi pūjayet || 7 || | 14 |
vāstubrahmaviśeṣeṇa tanmantreṇa samarcayet | yāgamaṇṭapakaṃ pūrve bhūmitatvena pūjayet || 8 || | 15 |
p. 2) | 16 |
jalatatve namontañca tṛṇānāṃ pūjayettataḥ | agnitatve namontañca bandheṣu yajanaṃ kramāt || 9 || | 17 |
vāyutatve namontañca vaṃśānāṃ pūjayettataḥ | namamākāśatatvañca sthūṇānāṃ pūjayettataḥ || 10 || | 18 |
candrāya yajanañcaiva vidhānena supūjayet | vāsukāyāṃ namontañca darbhamālā supūjayet || 11 || | 19 |
pūrvādīni samārabhya darpaṇaṃ pūrṇakumbhayoḥ | tannāmnena samabhyarcya pādyādīnyupacārakaiḥ || 12 || | 20 |
vṛṣabhaṃ cāmarañcaivā tannāmne [ca] supūjayet | śrīvatsaṃ svastikañcaiva tannāmneti pūjayet || 13 || | 21 |
śaṃkhadīpena kartavyaṃ pūjayettu svanāmataḥ | evaṃ krameṇa saṃpūjya śuddhatatvena bhāvayet || 14 || | 22 |
ātmadaivatamabhyarcya viśeṣārghyañca kalpayet | astreṇa dravyaśuddhiñca ātmānaṃ pūjayettataḥ || 15 || | 23 |
svadakṣiṇe pā * * * * * ntaṃ gamaṃ caiva tu | vinyaset hastena dharmādibhirmantrayet || 16 || | 24 |
dharmajñānañca vairāgyamaiśvaryañcaiva * tmakam | karṇikāyai namo'ntañca mantrāṇāñca smaran guruḥ || 17 || | 25 |
mūrdhni madhye viśeṣeṇa vinyasettu vicakṣaṇaḥ | abhimantritapuṃsañca jñānakhaḍgañca saṅgṛhet || 18 || | 26 |
p. 3) | 27 |
astreṇa daśa saṃkhyābhiḥ abhimantreṇa buddhimān | pañcagavyakrameṇaiva sādhayettu vicakṣaṇaḥ || 19 || | 28 |
prokṣayetpañcagavyena astramantraṃ samuccaran | tadvaitañca viśeṣeṇa paridhānādyalaṅkṛtam || 20 || | 29 |
naijyadevāsanaṃ kalpyaṃ uttarābhimukhasthitaḥ | nirīkṣaṇaprokṣaṇañcaiva tāṭanābhyukṣaṇaṃ tathā || 21 || | 30 |
Showing 1 to 30 of 43 entries