Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
oṃ | 1 |
śrīgaṇeśāya namaḥ | 2 |
atha | 3 |
lalleśvarīvākyāni | 4 |
śrīrājānakabhāskarācāryasaṃdṛbdhasaṃskṛtapadyopetāni | | 5 |
6 | |
nutvā devaṃ śrīgaṇeśaṃ sureśaṃ smṛtvā citte śrīguroḥ pādukāṃ ca | lallādevīproditaṃ vākyajātaṃ padyairdṛbdhaṃ racyate bhāskareṇa || 1 || | 7 |
abyāsi savikāsa laya vvathū, gaganasa saguṇa myūlu samicaṭā | śūnya galu ta anāmaya mvatū, ihuya upadeśa chuya bhaṭāṃ || 1 || | 8 |
ābhyāsena layaṃ nīte dṛśye śunyatvamāgate | sākṣirūpaṃ śiṣyate tacchānte śūnye'pyanāmayam || 1 || | 9 |
p. 2) vāka mānasa kvala akvala nā ati, chvapi mudri ati na praveśa | rojana śiva śakta nā ati, mvatuyaya ku/ha ta suya upadeśa || 2 || | 10 |
vāṅmānasaṃ ca tanmudre śivaśakti kulākule | yatra sarvamidaṃ līnamupadeśaṃ paraṃ tu tat || 2 || | 11 |
lalla bvaha drāyasa lo-lare, chāḍāna lustuma dina kyoha rātha | vuchuma paṇḍita panani-gare, suya mya raṭumasa nakṣatura sātha || 3 || | 12 |
lallāhaṃ nirgatā dūramanveṣṭuṃ śaṃkaraṃ vibhum | bhrāntvā labdho mayā svasmindehe devo gṛhe sthitaḥ || | 13 |
damādama karumasa damanahāle, prajalyoma dīpa ta naneyama jātha | andaryumu prakāśa nyabara chaṭuma, gaṭi raṭuma ta karūmasa thapha || 4 || | 14 |
p. 3) tataḥ prāṇādirodhena prajvālya jñānadīpikām | sphuṭaṃ dṛṣṭo mayā tatra citsvarūpo nirāmayaḥ || 4 || | 15 |
para ta pāna yami samuya mona yami hihuya mona dina kyoha rātha | yamisaya aduyu mana sāmpuna, tamiya ḍyūṭhuya suragurunātha || 5 || | 16 |
ātmā paro dinaṃ rātriryasya sarvamidaṃ samam | bhātamadvaitamanasastena dṛṣṭo'mareśvaraḥ || 5 || | 17 |
cidānandasa jñānaprakāśasa imau cyūnuya tima jīvantī muktī | viṣamisa saṃsāranisa pāśasa, abuddhava gaṇḍaśata śata ditiya || 6 || | 18 |
cidānando jñānarūpaḥ prakāśākhyo nirāmayaḥ | yairlabdho dehavanto'pi muktāste'nye'nyathā sthitāḥ || 6 || | 19 |
nātha nā pāna nā para� jonuma, sadāyi boduma ekuya deha | caha bvaha bvaha caha myulu nā jonuma, caha kusa bvaha kvassa chuha saṃdeha || 7 || | 20 |
p. 4) nātha na tvaṃ na cātmāpi jñāto dehābhimānataḥ | svasyaikyaṃ ca tvayā tena kā āvāmiti saṃśayaḥ || 7 || | 21 |
śiva vā keśava vā jina vā, kamalajanātha nāma dārina yusa | mya abali kāsitana bhavaruja, suha vā suha vā suha vā suha || 8 || | 22 |
śivo vā keśavo vāpi jino vā druhiṇo'pi vā | saṃsārarogeṇākrāntāmavalāṃ māṃ cikitsatu || 8 || | 23 |
bhāna galu tāya prakāśa āva jūne, candra galu tāya mvatū cita | cita galu tāya ke/ha ti nā kune, gaiya bhūra bhuvaḥ svara mīlitha katu || 9 || | 24 |
bhānau naṣṭe kāśate candrabimbaṃ tasminnaṣṭe kāśate cittameva | citte naṣṭe dṛśyajātaṃ kṣaṇena pṛthvyādīdaṃ gacchati kvāpi sarvam || 9 || | 25 |
p. 5) vvatha raiṇyā arcuna sukhara, athi ala pala vakhura hyatha | yaduvanaya jānakha paramapada, akṣara hiśīkhara kṣiśīkhara hyatha || 10 || | 26 |
uttiṣṭha śāktikastri tvaṃ pūjayeśaṃ surādibhiḥ | yadi jñātamakṣaraṃ tattvayā tenāpi kā kṣatiḥ || 10 || | 27 |
tantra gali � tāya mantra mvace, mantra galu tāya mvatuya citta | citta galu-tāya ke/ha ti nā kune, śūnyasa śūnyāha mīlitha gauva || 11 || | 28 |
tantraṃ sarvaṃ līyate mantra eva mantraścitte līyate nādamūlaḥ | citte līne līyate sarvameva dṛśyaṃ draṣṭā śiṣyate citsvarūpaḥ || 11 || | 29 |
hyatha karitha rājya pheri nā, ditha karitha tṛpti nā mana | lobha vinā jīva mari nā, jīvanta mari-tāya suya chuya jñāna || 12 || | 30 |
Showing 1 to 30 of 130 entries