Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
liṅgadhāraṇacandrikā | 2 |
śrīnandikeśvaraśivācāryaviracitā | 3 |
śrīśivakumāraśāstrikṛtyā śaranāmikā vyākhyayā | 4 |
medical hall publiśer Varanasi | 5 |
1905 | 6 |
p. 1) | 7 |
śrīgaṇeśāya namaḥ | 8 |
śrīmate viśvārādhyāya namaḥ | 9 |
liṅgadhāraṇacandrikā | 10 |
nandikeśvaraviracitā | 11 |
pūrvabhāgaḥ | 12 |
ādhārādisamastacakranicaye yo haṃsarūpaḥ śivo nityānandaguruprasādavibhavād bhāvādisaṃjño'bhavat | ācārādivibhedataḥ punarasau ṣaḍliṅgarūpo'bhavat tasmai śrīgurumūrtaye girisutābhartre namaskurmahe || 1 || | 13 |
vedāḥ śāstrāṇyāgamā yatpraṇītāḥ puṃsāmiṣṭaprāptaye'nekarūpān | karmopāstijñānabhedena bhinnān hetūn loke khyāpayante namo'smai || 1 || | 14 |
bāṇaḥ kasya babhūva padmanayanaḥ kasyābhavat padmabhū- ryantā kasya mahīrathaḥ samabhavat patrāṇi vedāstathā | trailokyapralayāgnivat pravitataṃ hālāhalaṃ vā'pibat ko yaḥ śambhumupekṣya lokakuśalairdevaḥ samāśrīyatām || 2 || | 15 |
śraute karmaṇi santi vaidikagiro vaitānike niṣṭhitāḥ smārte'pi smṛtayo maharṣivihitā bhūyasya evekṣitāḥ | kintvāsāmavadhānato hṛdayayugbhāvārthasaṃvīkṣaṇe tātparyaṃ parameśatoṣaṇavidhāvekāntataḥ siddhyati || 3 || | 16 |
āstāṃ rājyamakhaṇḍabhūmivalaye svātantryasaukhyāñcitaṃ sāmantāśca jitā bhavantu ripavaḥ kośe dhaneśopamāḥ | vedāḥ sāṅgarahasyabodhamahitāḥ syurvāgvidheyāstathā- pīśānasya padāravindayugale cittaṃ na cet kiṃ tataḥ || 4 || | 17 |
tasmādīśvaratoṣameva manujo nityaṃ vidadyānmano- vākkāyairiti saṃvibhāvya munayaḥ prāg vāmadevādayaḥ | vairāgyeṇa nirasya mānasagatāḥ sāṃsārikīrvāsanāḥ svabhyāsena nigṛhya cittamabhavaṃstaddhyānalīnāśayāḥ || 5 || | 18 |
yadyapyasti maheśalābhakṛtaye jñānaṃ paraṃ kāraṇaṃ cittaṃ śodhayituṃ bhavantyapi tathā niṣkāmakarmāṇyalam | kintvetaddvayamapyanantakaruṇāvārāṃnidheḥ pādayo- rbhakternārhati ṣoḍaśīmapi kalāmityāhurādyā budhāḥ || 6 || | 19 |
bhaktiścāpi parā'pareti gaditā'trādyāsti mukhyeritā mukhyatvaṃ ca phalābhisandhivirahastanmātragaprematā | yāvadbhogavirāgavattvamapi vā premṇaiva caitattrayaṃ tadbhedānnavasaṃkhyakān munivaro dvaipāyanaḥ proktavān || 7 || | 20 |
māmake daharāmbhoje śārabhaṃ pādapaṅkajam | vighnāndhakāramārtaṇḍamaṇḍalaṃ satataṃ bhaje || 2 || | 21 |
karmabrahmavicāraśāstranicayaprotācchavāgvaibhavaṃ liṅgāṅgasthalatattvabodhakagirāmāpādane ṣaṇmukham | vidvanmattagajendrakumbhadalane kaṇṭhīravāḍambaraṃ vighnadhvāntaraviṃnamāmi śirasā malleśvarākhyaṃ gurum || 3 || | 22 |
vedaśāstrāṇyanālocya kecit paṇḍitamāninaḥ | dhāraṇaṃ śivaliṅgasya nāṅgīcakruramarṣataḥ || 4 || | 23 |
gauṇī tūktaviśeṣaṇairvirahitā tāvadbhirevānvitā bhedaiḥ prema tu dharmibhūtamabhavat sarvānvitaṃ sūtravat | tatprema smaraṇe śrutau praṇamane saṃkīrtane sevane sarvasvātmanivedanādiṣu tathā saṃyojayatyutkaṭam || 8 || | 24 |
atraivaṃ sati cintyatāṃ svamanasā premātisīmaṃ bhavad devasmṛtyaviyogameva valayattannityayogecchayā | tādrūpyeṇa vibhāvitasya satataṃ liṅgasya saṃdhāraṇe tīvrotkaṇṭhitavatkariṣyati na kiṃ bhaktasya cittaṃ muhuḥ || 9 || | 25 |
svayaṃvare varaṃ dehi karomi bhavadājñayā | teṣāṃ nirāsasiddhyarthaṃ liṅgadhāraṇacandrikām || 5 || | 26 |
bhaktyaikatāne hṛdaye hi loko māhendrakauberapadādi tuccham | matvā svakīyeṣṭapadaikasakto naktaṃdivaṃ dhyānatatiṃ tanoti || 10 || | 27 |
itthaṃ bhaktagatīkṣaṇe ca bahudhā yuktyaiva śambhormahā- jyotirliṅgasamāsanaṃ nijatanau siddhaṃ bhavatyañjasā | dharmaḥ kevalaśabdagamya iti yatsaṃsthāpanaṃ jaimineḥ tasmādvedagiro'pi tatpramitaye śaivaiḥ samudbhāvitāḥ || 10 || | 28 |
te khalvevamāhu liṅgadhāraṇaṃ tāvanna vaidikaparigrāhyam avaidikatvāt | vaidiatve hi vedavedāntavākyapratipādyatvaṃ niyāmakam | nahi tatra tadanyataraṃ paśyāmaḥ | athavā na vedamūlakasmṛtyādigamyatvam manvādismṛtiṣu tatprāpakavacanādarśanāt | | 29 |
tāsāmanyaparībhāvavāraṇāya kṛtā'bhavat | sveṣṭatātparyalabdhyai ca liṅgadhāraṇacandrikā || 11 || | 30 |
Showing 1 to 30 of 1,259 entries