Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
|| śrīḥ || | 2 |
oṃ namo gaṇeśāya | | 3 |
devyuvāca- | 4 |
kāmarūpaṃ samāsīnaṃ śaṅkaraṃ priyaśaṅkaram | papracchu sādaraṃ devī yogamāyā jaganmayī || | 5 |
trilocana mahādeva sarveṣāmīśvara prabho | pūrvaṃ yā sūcitaṃ deva śivaliṅgārcanaṃ prabho || | 6 |
hṛdaye cintyate deva mama prāṇopamaṃ sadā | idānīṃ parameśāna kṛpayā samyaguccara || | 7 |
śivaliṅgārcanantattvaṃ vicārya kathaya prabho | sāṅgopāṅgena sahitaṃ rahasyaṃ yacca vidyate || | 8 |
devagandharvamanujā asurā rākṣakṣāśca ye | te sarve siddhimāyānti śivaliṅgārcanātprabho || | 9 |
pūrvaṃ hi sūcitaṃ deva cānyadevairmaheśvara | sarvaṃ hi kathayeśāna yadyahaṃ tava vallabhā || | 10 |
īśvara uvāca- | 11 |
śṛṇu nagātmaje prauḍhe menakā naganandini | etat jñānaṃ maheśāni vakṣyetehaṃ sadā priye || | 12 |
padante parameśāni * * * * kṣate tathā | mayā dattaṃ maheśāni sthiti saṃhārakāriṇe || | 13 |
yatkṛtvā parameśāni viṣṇustu sthitikārakaḥ | sṛṣṭikartā bhaved brahmā etajjñānaprabhāvataḥ || | 14 |
p. 2) | 15 |
etajjñānaprabhāveṇa mṛtyuṃ jitvā varānane | mṛtyuñjayo'haṃ deveśi sadāsundari yogini || | 16 |
sarvapūjāsu deveśi liṅgapūjāṃ paraṃ padam | liṅgapūjāṃ vinā devi anyapūjāṃ karoti yaḥ || | 17 |
vikṛtā tasya sā pūjā ante narakamāpnuyāt | tasmālliṅgaṃ maheśāni prathamaṃ paripūjayet || | 18 |
yadrājyaṃ liṅgapūjāyāṃ rahitaṃ satataṃ priye | tadrājyaṃ patitaṃ manye citābhūmisamaṃ smṛtam || | 19 |
brahmaviccāpi deveśi yadi liṅgaṃ na pūjayet | tatkṣaṇāt parameśāni cāṇḍālatāṃ vrajet || | 20 |
śūdraśca parameśāni sadā suravara priye | pūjayet śivaliṅgantu catvāro brāhmaṇādayaḥ || | 21 |
śivapūjāsu cārvaṅgi yadgṛhaṃ varjitaṃ sadā | viṣṭhāgartasamaṃ tasya tadgṛhaṃ viddhi pārvati || | 22 |
annaṃ viṣṭhā payo mūtraṃ tasya veśmani kāmini | śivapūjāṃ vinā devi anyapūjāṃ karoti yaḥ || | 23 |
sarvaṃ viṣṭhāsamaṃ tasya pūjānaivedyameva ca | annaṃ viṣṭhāsamaṃ tasya payomūtraṃ varānane || | 24 |
kānto vā ceśvaro vāpi * co vā parameśvari | ādau nityaṃ prapūjyātha bilvapatre varānane || | 25 |
p. 3) | 26 |
paścādanyaṃ maheśāni śivaṃ prārthya prapūjayet | anyathā mūtravat sarvaṃ śivapūjāṃ vinā priye || | 27 |
yatkṛtaṃ gandhanaivedyaṃ dhūpaṃ dīpaṃ tathā priye | pādyaṃ cārghyamācamanīyaṃ ghṛtaṃ madhu saśarkaram || | 28 |
dadhidugdhaṃ maheśāni nānāpuṣpaṃ manoharam | phalaṃ sarvavidhaṃ bhadre āmraṃ drākṣāphalaṃ tathā || | 29 |
panasantu tathā sarvaṃ viṣṭhāsamaṃ bhavet priye | tasmāt sarvāsu pūjāsu prathamaṃ liṅgapūjanam || | 30 |
Showing 1 to 30 of 720 entries