Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
p. 1a) 1 uṁ namaḥ śrīśrīśrīmahāgaṇeśāya namaḥ || śrīgurupādukābhyāṃ namaḥ || śrīśrīśrīmahābhairavāya namaḥ || | 2 |
yajamāna puṣpabhājana || o. ? adyādi || vākya || yajamanasya mānavagotra śrīśrījayabhūpatīndramallavarmmaṇaḥ tolanapratiṣṭhā viśvajātrā śrīśrīśrī ākāśamahābhairavaprītyarthaṃ paṃcopacārapujā kartuṃ puṣpabhājanaṃ samarppayāmi || | 3 |
p. 1b) śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktiḥ subhimā sṛṣṭaṃ nyāyacatuskaṃ akulakulagataṃ paṃcakaṃ cānyaṣṭkaṃ | catvāraḥ pañcakonyaṃ punarapi caturaṃ tatvato maṇḍalena saṃsṛṣṭaṃ yena tasmai namate guruvaraṃ bhairavaṃ śrīkujeśa || | 4 |
śyāmāraktā trinetrā p. 2a) stanabharaṇamitā mattamāṭaṃgagāmi vimvosthi cārunetrā pṛthutarajaghanā meṣarāratnasobhe || devāṅge vastrasobhe varavarakusume varvvare keśabhāre sā me śrīkuvjikākhyā vitaraturatarasā jñānadivyoghamoghaḥ || | 5 |
utphullāmvujakarṇīkoparigatā śrīsiddhilakṣmīparā karppurasphaṭikendukuṇḍadhavarā ṇiśrekapāpopahā | p. 2b) saṃsārāt navaduḥkhapaṅkajaharinīskampamaṃ sarvvadā śrīmatpañcamukhāmvujā daśabhujā pretasthitā pātu va || | 6 |
* * * * * * ? khaṇḍa * karaḥ kadyālispūrṇāritā vrahmāmuṇḍadharottamoḍamarūdhaḥ khaḍvāṃgadaṇdoddhṛtāḥ | vrahmānī varamārūkābhiḥ*? sakalaiḥ pādārccanīye vibhūḥ kṣoṇī p. 3a) bhṛtkuharāntaraṃ * * * * * * ? mahābhairavaḥ || siddhirastu kriyārambhe vṛddhirastu dhanāgame | puṣṭhirastu śarīreṣu śāntirastu gṛhe tava || sarvvavighnipraśamanaṃ sarvvaśāntikaraṃ śubhaṃ | āyuḥ putraṃ ca kāmaṃ ca lakṣmīḥ santativarddhanaṃ || yathā vāṇaprahārāṇāṃ kavacaṃ bhavatu vāraṇaṃ | tadvadeva vidhātrāṇāṃ śāntirbhavatu vāraṇaṃ || | 7 |
puṣpabhājanaṃ samarppayāmi || nośiya || tritatvena || | 8 |
hrāṁ ātmatatvāya svāhā || hrīṁ vidyātatvāya svāhā || hūṁ śivatatvāya svāhā || gurunamaskāra || | 9 |
aiṁ hrīṁ śrīṁ hsphreṁ hsauḥ akhaṇḍamaṇḍalākālaṃ vyāptaṃ yena carācaraṃ | tatpadaṃ daśitaṃ yena tasmai śrīguruve namaḥ || guru vrahmā guruviṣṇu gurudevamaheśvaraḥ | p. 4a) gurudevajagatsarvvaṃ tasmai śriguruve namaḥ || | 10 |
paramagurubhyo namaḥ || pārameṣṭhīgurubhyo namaḥ || paramācāryyagurubhyo namaḥ || padmāsanāya pādukāṃ || kurmmāsnāya pādukāṃ || antaṃlakāye phaṭ || aiṁ hūṁ phaṭ * * * * * ? calamakure kulamacale hrāṁ hrīṁ hūṁ phaṭ svāhā || nyāsa || aiṁ 5 hraṁ astrāya phaṭ || karaśodhanaṃ || p. 4b) hrāṁ kaniṣṭhāya namaḥ || hrīṁ anāmikāya svāhā || hūṁ madhyamāya vauṣaṭ || hreṁ tarjjanyā namaḥ || hroṁ aguṣṭhāya namaḥ || hraḥ astrāya phaṭ || karanyāsa ||* ? | 11 |
hrāṁ hṛdayāya namaḥ || hrīṁ śirase svāhā || hūṁ śikhyāye vauṣaṭ || hreṁ kavacāya hūṃ || hroṁ netratrayāya vaṣaṭ || hraḥ astrāya phaṭ || | 12 |
ityaṃgaṃ nyāsaḥ || jalapātrapūjā || | 13 |
p. 5a) jalapātrāsanāya pādukāṃ || 5 hskṣmlvryūṁ ānandaśaktibhairavānandavīrādhipate śkṣmlvryīṁ śrījalapātrabhaṭṭārikāye padukāṃ || | 14 |
ṣaḍaṅga || āvāhanādi || dhenumudrāṃ || gāyatrī || | 15 |
hrāṁ śikhanāthāya vidmahe svacchandāya dhīmahe tannorūdra pracodayāt || | 16 |
arghapātrapūjā || | 17 |
p. 5b) arghapātrāsanāya pādukāṃ || gajamudrāna arthapātrasavāle || glūṁ slūṁ * * * * * ? māmṛta arghapātrabhaṭṭārikāye pādukāṃ || | 18 |
5 śkṣmlvryīṁ ānandaśaktibhairavānanda vīrādhipate hskṣmlvryūṁ śrīarghapātrabhaṭṭārikāye pādukāṃ || | 19 |
ṣaḍaṅga || āvāhanādi || yonimudrāṃ || bhūtaśuddhi || aiṁ hrīṁ śrīṁ p. 6a) * * * ? śrīṁ hrīṁ aiṁ || ātmapūjā || aiṁ candanaṃ namaḥ || hrīṁ tritatva akṣataṃ namaḥ || śrīṁ vīrabhasmaṃ namaḥ || hsphreṁ sarvvajanamohanīṃ namaḥ || hsauṁ nānālaṃkālapuṣpaṃ namaḥ || hraiḥ astrāya phaṭ || 3 || tāhāppa * ? pūjā || uṁ gaṃgāya namaḥ || uṁ yamunāya namaḥ || uṁ narmmadāyai namaḥ || uṁ kāveyyai namaḥ || p. 6b) uṁ kauśikyai namaḥ || uṁ gaṇdakyai namaḥ || uṁ sararyyū namaḥ || uṁ saptasamudrebhyo namaḥ || uṁ saṃpūrṇakalaśāyai namaḥ || | 20 |
5 hskṣmlvryūṁ kalavṛkṣa mahāsenasaṃmohana sakalatīrthamantradevatā kalātatva tatvādhipataye vrahma viṣṇu rudrātmane ātmavidyā śivatatvāyai hskṣmlvryūṁ ānandaśaktibhairavānandavīrādhipataye p. 7a) śkṣmlvryīṁ saṃpūrṇakalaśamurttaya namaḥ || | 21 |
āvāhanādi || dhenumudrāṃ || devasnānapañcāmṛta || uṁ adhādi || vākya || \/ ūkāraṃ vāyuvīja taduparivarūṇaṃ vajrapāṇintadurddhaikālaṃ varṇāntayukta tadupariparamaṃ vahnivījasa haṃsaṃ | induṃvinduṃlayānta sitakamalavarakṣīradhārā śravantaṃ ddaṣṭākūṭatunityaṃ p. 7b) dahati kulamerū * * * * * ? || du * ? || | 22 |
payasāpayabhūmvaiva pṛthivyāpūtameva ca || kāmadhenu śravaṃnityaṃ snāpayāmi śivajñayā || dhari || dadhicomāpatideva devānāṃ priyavallabhaṃ || snāpayaśca sadānityaṃ supītodevatā sadā || ghera || ghṛtapūtavinā kena liṅgapūtapinākinā p. 8a) agni sarpparūpaṇa tāṃ trilokaṃjana śivaṃ || kasti || gomukhiśaktitobhūtaṃ devānāṃ priyavallabhaṃ | vāṃcchākalpatarustheta yena snāne na labhyate || sākhara || khaṇḍametatsahāsvāhu manasā śītalaṃ tathā | khaṇḍendu snāpitā devī akhaṇḍīta varapradā || pañcādipayasaṃ pañcavrahmādivāsanī p. 8b) pañcādravyasamāyuktaṃ pañcāmṛtasnāpayāmyahaṃ || | 23 |
alisnāna || śkṣmlvryī || ceta || | 24 |
śrīkhaṇḍacandanaṃ dīvyagandhādasya manoharaṃ | ābhikṣitaṃralātāge candapaṃpatigasite candanailepitaṃ puṇyaṃ pavitraṃ pāpanāsanaṃ | āpadāharate nityaṃ lakṣmīrājya sukhapradaṃ || p. 9a) siṃdhara || | 25 |
vireśvarī mahāvīra vīrabhasmavibhūṣitaṃ | trailokyākarṇaṇaṃ devī siṃdurārunamuttamaṃ || | 26 |
akṣata || | 27 |
akṣataṃ akṣayokāmaṃ dharmmakāmārthasiddhidaṃ | ipsitaṃmevacandehi pa * * * * * ? || | 28 |
dṛṣṭi || | 29 |
dhyānadṛṣṭiviśārepulalitaṃ vīracakṣuṣu | somasūryyāgnibhūvanaṃ vaisanaṃ netranirmmalaṃ || | 30 |
Showing 1 to 30 of 102 entries