Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
1a) oṃ namaḥ śrīmahālakṣmīdevyaiḥ || brahmane namaḥ || oṃ gurubhyo namaḥ || oṃ gaṇapataye namaḥ || oṃ iṣṭadevatebhyo namaḥ || iti gurupūjānamaskāraṃ kṛtvā || oṃ ādhārasaktaye namaḥ || oṃ bhaktyoṃ kavacāya namaḥ || puṣpamekasirasaṃ dharitvā || tato sūryārghaṅkṛtvā || adyādi || śrīmahālakṣmīvrataḥ ārambhanimirtyārthe vṛhadbhānave sūryāya namaḥ || puna ādyādi || śrīmahākālī sāṅgāya saganaparivārāya saindrādilokapālebhyo śrīmahālakṣmīvrata ārambhanimityārthaṃ āgaccha namo namaḥ || svāhā || nyāsa ārambhayet || oṃ astrāya namaḥ || karasodhanaṃ || 1b) oṃ kaniṣṭāya namaḥ || oṃ nāsikāya namaḥ || oṃ madhyamātyāya namaḥ || oṃ bhaktyau taryanī namaḥ || oṃ aṃguṣṭhāya namaḥ || oṃ karapṛṣṭebhyo namaḥ || iti karaṃnyāsa || oṃ hṛdayāya namaḥ || oṃ sirase namaḥ || oṃ śikhāya namaḥ || oṃ kavacāya namaḥ || oṃ netrāya namaḥ || oṃ astrāya namaḥ || iti aṃgaṃnyāsa || anena arghapātrapūjanaṃ || tṛyaṃjali dhṛtvā || oṃ jaga jaya paramalaccha parameśvarī kamaleśvarī kamalamahomahālakṣmī rādyen me varade svāhā || āvāhanasthāpanasaṃnidhānasanirodhanasnānyapādyasvāhācandana akṣatapuṣpadhūpadīpa ārcane pūjā tatsarva paripūrṇamastu || 2a) dhenumudrādrasanaṃ || tato vaṃcanaṃ kṛtvā || oṃ nirāṃjamahaṃ kṛtvā mya padā pāpanāsanaṃ | praśīda śrīmahālakṣmīḥ duḥkhamāsukhamocakāṃ || pāpapāpavasaṃbhūtaṃ sarvapāpakṣayāya ca | lakṣmī vṛddhikaraṃ śānti nṛvacchana karomyahaṃ || etad vākyaṃ dīpaṃ pṛṣṭa vahi kṣepayet || arghapātrodakena ātmasiṃcana sarvaṃ || ātmapūjā || tato dvārapūjā || oṃ nandine namaḥ || oṃ mahākālāya namaḥ namaḥ || oṃ gaṅgāyai namaḥ || oṃ yamunāyai namaḥ || oṃ dhātrai namaḥ || oṃ vidhātrai namaḥ || oṃ sarasvatyai namaḥ || oṃ mahālakṣmī namaḥ || oṃ gomukhāya namaḥ || 2b) oṃ hayamukhāya namaḥ || oṃ siṃhamukhāya namaḥ || oṃ ṛguvedāya namaḥ || oṃ yayurvedāya namaḥ || oṃ sāmavedāya namaḥ || oṃ atharvedāya namaḥ || oṃ kṛtayūgāya namaḥ || oṃ tretāyugāya namaḥ || oṃ dvāparajugāya namaḥ || oṃ kalijugāya namaḥ || oṃ nandāyī namaḥ || oṃ rudrāyī namaḥ || oṃ jayāyī namaḥ || oṃ riktāyai namaḥ || oṃ parṇāyai namaḥ || oṃ saumyāyai namaḥ || oṃ bhīmāya namaḥ || oṃ mahāvalāya namaḥ || oṃ āvāhanādi || dvārārcanavidhi || oṃ ganapataya namaḥ || oṃ dūrgāyai namaḥ || āgnaya 3a) oṃ vāyuve namaḥ || oṃ guruve namaḥ || uttare || oṃ paramaguruve namaḥ || oṃ parameṣṭhīguruve namaḥ || oṃ pūrvācāryaguruve namaḥ || oṃ ādisiddhirguruve namaḥ || madhye || oṃ ādhāraśakte namaḥ || oṃ kūrmāsnāya namaḥ || oṃ anantāsnāya namaḥ || oṃ siṃhāmnāya namaḥ || oṃ dharmāmnāya namaḥ || oṃ jñānāmnāya namaḥ || oṃ vairājñāya namaḥ || oṃ aiśvaryāya namaḥ || oṃ adharmāya namaḥ || oṃ ajñānāya namaḥ || oṃ vairājñāya namaḥ || oṃ anaiśvaryāya namaḥ || oṃ ardhacchandāya namaḥ || oṃ ūrddhacchandāya namaḥ || oṃ kandāya namaḥ || oṃ kaumārīmnāya namaḥ || 3b) dhyāna || kaumāvālabhāvā dhyāyate mayurāsani || raktavarṇadharī devī śiṃdūrāruṇavigraha || yavākusumasaṃkāśaṃ. āḍāḍimākusujjalaṃ | ekāsyaṃ tilocanādevī nīlotpaladalekṣaṇāt || caturbhujā mahāvīryā śaktiśūtra kamaṇḍalū | pānapātradharī devī vindupātradharā śubhā || nānāratnadharī devī nanāratnasusobhitā | trailokyaṃ dhaṇī devī namaste viśvarūpiṇī || oṃ kaumārī mūrtaya namo namaḥ || āvāhanāni || kālikāpūjā khavasa || oṃ padmāmnāya namaḥ || oṃ mahākālāya namaḥ || oṃ vetālāmnāya namaḥ || dhyāna || oṃ vetālāsanasamārūḍhā mahākāli karālinī | 4a) nīlajīmūtasaṃkāśaṃ ekavaktra trilocanī | caturbhujā mahākāya hātrābharaṇabhūṣitā || draṃṣṭrā kalālīvadanā muṇḍamālāvalaṃvinī | khaḍgaphetakadharī devī vindupātradharā śubhā || ratnasarpāsthibhūṣāṃgī vyāghracarmanivāsinī | lokatrayaṃ sadā dhyātvā kālikā viśvayoginī || oṃ mahākālīmūrtaya namaḥ || āvāhanādi || oṃ hṛdayāya namaḥ || oṃ śirase namaḥ || oṃ śikhāya namaḥ || oṃ kavacāya namaḥ || oṃ netrāya namaḥ || oṃ astrāya namaḥ || oṃ vāmāya namaḥ || oṃ jyeṣṭhī namaḥ || oṃ raudrī namaḥ || oṃ kāli namaḥ || 4b) oṃ kalavikarṇai namaḥ || oṃ valapramathani namaḥ || oṃ sarvabhūtadarmanī namaḥ || pūrvadiśāntaṃ || keśarādipūjā || oṃ manonyai namaḥ || madhye || oṃ yayāyai namaḥ || oṃ vijayāyai namaḥ || oṃ ajitāyai namaḥ || oṃ aparājitāya namaḥ || oṃ yaṃbhanī namaḥ || oṃ stambhanī namaḥ || oṃ mohanī namaḥ || oṃ ākarṣaṇī namaḥ || pūrvādikeśarāgre || oṃ dvitīyamaṇḍale || oṃ vrahmānyai namaḥ || oṃ māheśvarī namaḥ || oṃ kaumārī namaḥ || oṃ vaiṣṇavī namaḥ || oṃ vārāhī namaḥ || oṃ indrāyinī namaḥ || oṃ cāmuṇḍāyai namaḥ || oṃ mahālakṣmī namaḥ || tata tṛtīyamaṇḍale || 5a) oṃ devakī namaḥ || oṃ susalyai namaḥ || oṃ viśalyai namaḥ || oṃ valāntakī namaḥ || oṃ mālaṇī namaḥ || oṃ ghorāmukhī namaḥ || oṃ gavarī namaḥ || tataḥ caturthamaṇḍale || oṃ rudracaṇḍāya namaḥ || oṃ caṇḍāyai namaḥ || oṃ caṃḍavatyai namaḥ || oṃ caṃḍanāyikāye namaḥ || oṃ caṇḍāyai namaḥ || oṃ caṇḍarūpayai namaḥ || oṃ caṇḍikāyai namaḥ || madhye || oṃ ūrddhacaṇḍāyai namaḥ || tataḥ pañcamamaṇḍale || oṃ viśveśvarī namaḥ || oṃ raudri namaḥ || oṃ mahāraudrī namaḥ || oṃ viranāśikāyai namaḥ || oṃ drāvaṇī namaḥ || oṃ dravaṇī namaḥ || oṃ dharmaṇī namaḥ || oṃ kedaṇī namaḥ || oṃ dhūmraṇī namaḥ || 5b) oṃ dhūmravatyai namaḥ || oṃ krūrdhaṇī namaḥ || oṃ marddaṇī namaḥ || oṃ dhvaṃśinī namaḥ || oṃ vidyujjihve namaḥ || oṃ dūrāntakī namaḥ || oṃ vidyāntāya namaḥ || madhye || tataḥ saptamamaṇḍale || oṃ valinyai namaḥ || oṃ ativali namaḥ || oṃ bharanyai namaḥ || oṃ mahābharaṇyai namaḥ || oṃ grahanyai namaḥ || oṃ mahāgranyai namaḥ || oṃ atidaṃṣṭrāya namaḥ || oṃ mahādaṃṣṭrāya namaḥ || tataḥ aṣṭamamaṇḍale || oṃ kalālī namaḥ || oṃ vikalālī namaḥ || oṃ mahākālī namaḥ || oṃ kapālī namaḥ || oṃ caurāgne namaḥ || oṃ vaiṣvīya namaḥ || oṃ lakṣmī namaḥ || oṃ mahālakṣmī namaḥ || oṃ mahāmāyai namaḥ || oṃ śrīmahālakṣmīmūrtaya namaḥ || 6a) madhye || keśarādinamaṃḍale saṃpūjya || tato madhye || oṃ sarvalakṣmī namaḥ || oṃ viśvelakṣmī namaḥ || oṃ bhuvanalakṣmī namaḥ || oṃ rājyalakṣmī namaḥ || oṃ maṇḍalalakṣmī namaḥ || oṃ gṛhalakṣmī namaḥ || oṃ dhanalakṣmī namaḥ || oṃ dhānyalakṣmī namaḥ || oṃ santānalakṣmī namaḥ || oṃ jayalakṣmī namaḥ || oṃ vijayalakṣmī namaḥ || oṃ khaḍgalakṣmī namaḥ || oṃ vuddhilakṣmī namaḥ || oṃ dhṛtilakṣmī namaḥ || oṃ jñānalakṣmī namaḥ || oṃ mokṣalakṣmī namaḥ || oṃ mahālakṣmī namaḥ || oṃ khoḍaśalakṣmī namaḥ || āvāhanādi || oṃ khaḍgahastāya namaḥ || oṃ ghaṇṭhahastāya namaḥ || oṃ śarahastāya namaḥ || 6b) oṃ sūtrahastāya namaḥ || oṃ triśūlahastāya namaḥ || oṃ padmahastāya namaḥ || oṃ aṃkuśahastāya namaḥ || oṃ varadahastāya namaḥ || oṃ spheṭahastāya namaḥ || oṃ damaruhastāya namaḥ || oṃ dhanuhastāya namaḥ || oṃ kamaṇḍalahastāya namaḥ || oṃ kapālahastāya namaḥ || oṃ pustakahastāya namaḥ || oṃ pāśahastāya namaḥ || oṃ abhayahastāya namaḥ || iti śastra || oṃ jayanāthāya namaḥ || oṃ śrīnāthāya namaḥ || oṃ siddhināthāya namaḥ || oṃ devanāthāya namaḥ || oṃ yakṣanāthāya namaḥ || oṃ asuranāthāya namaḥ || oṃ nāganāthāya namaḥ || oṃ vidyādharanāthāya namaḥ || oṃ bhūtanāthāya namaḥ || 7a) oṃ pretanāthāya namaḥ || oṃ piśācanāthāya namaḥ || oṃ gurunāthāya namaḥ || oṃ rākṣasanāthāya namaḥ || oṃ mahāraṅganāthāya namaḥ || oṃ kinnaranāthāya namaḥ || oṃ sarvasiddhicakranāthāya namaḥ || javasa || oṃ kaumārī namaḥ || oṃ vālabhāve namaḥ || oṃ raktavarṇāya namaḥ || oṃ śaktihastāya namaḥ || oṃ sūtrahastāya namaḥ || oṃ vinduhastāya namaḥ || oṃ pātrahastāya namaḥ || oṃ viśvarūpinī namaḥ || oṃ āvāhanādi || khavasa || oṃ mahākālāya namaḥ || oṃ ghorāmukhāya naḥ || oṃ nīlavarṇāya namaḥ || oṃ khaḍgahastāya namaḥ || 7b) oṃ pheṭakahastāya namaḥ || oṃ vinduhastāya namaḥ || oṃ pātrahastāya namanaḥ || oṃ viśvayogni namaḥ || oṃ āvāhanādi || oṃ indrāya namaḥ || oṃ agnaye namaḥ || oṃ jamāya namaḥ || oṃ naiṛtyāya namaḥ || oṃ varunāya namaḥ || oṃ vāyuve namaḥ || oṃ kuverāya namaḥ || oṃ īśānāya namaḥ || oṃ viṣṇave namaḥ || oṃ vrahmane namaḥ || iti lokapāla || 0 || pūnamadhye || oṃ nepāle vrahmalādevyai namaḥ || oṃ prayāge māheśvarīdevyai namaḥ || oṃ laṃkāyā rākṣasīdevyai namaḥ || oṃ kuntāle bhairavīdevyai namaḥ || oṃ jvālandharī jvālāmukhīdevyai namaḥ || oṃ kāmūgrākāmeśvarīdevyai namaḥ || 8a) oṃ kāsmīryāsarasvatyai namaḥ || oṃ viśvavyāpimahālakṣmī namaḥ || oṃ āvāhanamantra || oṃ mahālakṣmī samāgaccha padmanābhasamanvitaṃ | paṃcopahārapūjārthaṃ tvavarthaṃ vividhaikṛtaṃ || sthānamantra || oṃ ālastehikathitaṃ kamalaṃ kamalālaye || kamalaṃ kamale devī sthitimadhye kṛtāṃ kuru || oṃ viśvavyāpi jagatmātā sthitisaṃghāra kāriṇī || yathātathā mahālakṣmīmamagṛhasthirobhava || namodevī mahālakṣmī varadebhuvaneśvarī || āgacchavahukalyānī gṛhnīyāduḥkha kāraṇaṃ || oṃ pūtrapautraprapautraṃ ca paścātputrañcapautrakaṃ || 8b) yāvaccandrārkamedīnyā mamagṛhasthirobhavaḥ || pādārghamantra || oṃ gaṅgādiśalilādhāre tīrthamantrabhimaṃtritaṃ | dūrajātrāsamaharaṃ pādyaṃpati gṛhnatāṃ || āsanānamantra || oṃ himādriśikharejātā nirmālaṃtuhimācalaṃ | snānaṃ samarpitaṃtubhyaṃ lakṣmītvaṃ ca namonamaḥ || vastramantra || oṃ tatraṃsakāsasayuktaṃ kalākauśalakalpitaṃ | sarvāṅgābharaṇaṃśreṣṭhaṃ. uraukṛtaṃ || jajñāparvita || oṃ yajñopavītaṃ devadevesi vrahmamudrāśvarūpinī | ṣoḍaśasūtraṃ saṃpūrṇayajño pavitaṃpratigṛhnataṃ || candana || oṃ malayācalasaṃpūrṇānānāpaṃ nagarakṣitaṃ | 9a) oṃ namaḥ śrīmahālakṣmyai || bhādrapadaśuklāṣṭamyaṃ || pūrvavat vrāhmaṇenasūryārghaṃ || nyāsa || khughapātra pūjā || ānmā pūjā || āsana || tatvājāmityādi || oṃ jātavedaśe || oṃ aṃve aṃvīke || oṃ śvrīśyate || oṃ ākṛne || trātālamindra || oṃ abhyantharo || oṃ ardhamāsā $$|| saṃlasa || kalaśa || gaṇapati || gegrāsa || komali || vari || kevovedārcana catusvati || dhūpa dipasanojāti pratiṣṭhā || jāpa stotra || trātragaṃdhādi || 0 || tatrovrati dharmadānake || jayāvidhinā devī mabhyarcya || candanākṣatapuṣpadhūpadipa naivedyādi || jāpa stotrādikaṃ kṛṃtyā namaskṛtya || tataḥ ṣoḍaśataṃ saṃkhyā ṣoḍaśagaṃsthisūtradevyāgre sthitaṃ ādāya || 9b) oṃ ṣodaśāni ca || oṃ jayajayarameśvalī kamaraṃkamareśvarī | kamaramaho māhārarkṣya rājyamede svāhā || anena matrena ekaikaṃ graṃthijapet || oṃ pravidvyartha || iti paṭhitvā dakṣivāhau dhārayet || strīnāṃ vāme || tataḥ puṣpāṃjalidhṛtvā vijñāyat || oṃ adyaprabhṝti || iti paṭhitvā namaskṛtyā || yathā vidhimantrena visarjanā || iti mahālakṣmīvratadhārana vidhi || 0 || atha kṛṣṇāṣṭasyāṃ pūjopahārasajikṛtya || pūrvavat nyāsaṃ kārayet || oṃ mahālakṣmī astrāya namaḥ || oṃ mahālakṣmyai hṛdayāyaḥ 2 || oṃ mahālakṣmyaiśirase nama 2 || 10a) oṃ mahālakṣmaiśīṣāya nama 2 || oṃ mahālakṣmaikavacāya nama 2 || oṃ mahālakṣmainetrāya nama 2 || oṃ mahālakṣmai astrāya nama 2 || arghapātra pūja || ātmāpūjā || oṃ ganapataya 2 || oṃ gulurbhau 2 || oṃ nandine 2 || oṃ mahākālāya 2 || gaṃgāye 2 || oṃ jamunāya 2 || oṃ caṇḍāya 2 || oṃ pracaṇḍāya 2 || oṃ gemuṣā 2 || oṃ hayamūṣāya || oṃ siṃhacakra || oṃ vārāha mūṣāyai 2 || oṃ ādhālaśaktaya 2 || oṃ anaṃtāsanāya 2 || oṃ kolopurīmahāpīṭhāsnanāya 2 || oṃ padmāya 2 || oṃ keśavāya 2 || oṃ karṇikāya 2 || oṃ mahālakṣmī āsanaṃ 2 || oṃ mahālamūtaya 2 || oṃ mahālakṣmī 2 || oṃ jaya jayayādinā puspānalimekadatvā || 10b) punahṛdayādi pūjā || tataḥ piṣṭakṃ grīhitvā tanmadhyadīpanidhāya sarṣapaṃ gṛhitvā || oṃ mahālakṣmī astrāya 2 || oṃ pāpepāpebhasmabhūte sarvapāpakṣayāya ca | lakṣmī vṛrddhakaraṃśāstīn nirgacchati karomyahaṃ || vahiraṃganepiṣṭa nikṣipeta || 0 || pūrvavanyāsādi dvālapālādikaṃ pūjāyitvā || devyādapi na maṇḍare mahakālīpūjāyat || oṃ ādhālasaktaya 2 || oṃ anantāsnāya 2 || oṃ pratāsnāya 2 || oṃ padmāya 2 || oṃ keśalāye 2 || oṃ kaṇikāya 2 || oṃ kāli 2 || oṃ mahākāli 2 || oṃ arśicarmā hastāya 2 || 11a) oṃ vetārāsnāya 2 || oṃ gholāmukhī 2 || oṃ ūrddhakesāya 2 || oṃ mahākālyāsnāya || dhyāna || oṃ nirmaṇaṃcāruvadanī ca jamuṇḍani varddhanī || kapālamālini devī maṇḍakhaṭvāṅgaṣālini || nāgajajñopavītāni pretavāhana gāmini | mudrāpātra ca vitratihetuke tu samanvītā || kālīkelāla ca vaṇī dhyānnānīlāṃ prapūjate || oṃ hamahākālyai 2 || 3 || hṛdayādipūjā || āvāhanādi caṃdanākṣat pūṣpadhūpadipanaivedyādi kaṇḍatvā || jāpa || sotra || namaskṛtvā || devyāvāmabhāge || komālipūjat || 11b) oṃ ādhāla saktaya 2 || oṃ aṃnaṃtāsnāya 2 || oṃ mayūlāsasnāya 2 || oṃ padmaya 2 || oṃ keśarāya 2 || oṃ kaṇṇikāya 2 || oṃ kaumārī 2 || oṃ śaktihastāya 2 || oṃ mayūravāhanāya 2 || oṃ sainyādhipataya 2 || oṃ kṛśānudīptāya 2 || oṃ guhyaśva 2 || oṃ lohitavarṇāya 2 || oṃ rāmeśvarī 2 || oṃ kaumālyāsnāya 2 || dhyāna || oṃ siṃdūravarṇaraktāṃgī ā aimīkusuma prabhā | tryak.yacaturbhuja devī śaktyākṣudhāriniparā || mudrāpātraṃ karādvābhyā nānālaṃkāla bhukṣitā | nīrakaṃṭha samārūdhā sarvapīpāṅgadehini || evaṃ dhyātvā prayennena komāli pūjayettrata || 12a) oṃ hrī kaumārya 2 || 3 || hṛdayādipūjā candanākṣatapūspadhūpadipanaivedyādikaṃ datvā || japya || stotra || namaskṛtvā || tatomadhe mahālakṣmī pūjayet || oṃ vibhūtyai 2 || oṃ kolāpuli mahāpīthāya 2 || oṃ ādhāraśaktaya 2 || oṃ anaṃtāsnāya 2 || oṃ padmāya 2 || oṃ keśalāya 2 || oṃ kaṇṇikāya 2 || oṃ mahālakṣmī āsana 2 || dhyena || oṃ sovarṇavarṇādiptāṅgī trinetrāsiṃhavāhinī | īṣat vrabhasitāṃ devī nīlātvaladalekṣaṇā || caturdaśabhujakrāṃtā sarvālaṃkābhuṣitā | khaḍgaghaṇṭhasarasūtraṃ triśūlaṃ padmameva ca || 12b) dakṣiṇena dhṛtārcaiva varadaṃtvaradāyini | tathapalenahastenaphetakaṃ ḍiṇḍimaṃdhanu || kamaṇḍalukapālaṃ ca pustakābhayameva ca | jājulemānaṃ tejobhirativāhnādakāriṇi | eva dhyātvāprayatnena tato devī prapūjayet || triyāṃjali || 3 || hṛdayādipūjā || ṣoḍaśalakṣmī pūjā || oṃ sarvalakṣmī 2 || oṃ viśvalakṣmī 2 || oṃ bhuvanalakṣmī 2 || oṃ lājelakṣmī 2 || oṃ maṇḍaralakṣmī 2 || oṃ gṛhalakṣmī 2 || oṃ dhanalakṣmī 2 || oṃ dhānyalakṣma 2 || oṃ saṃtānalakṣmī 2 || oṃ jayalakṣmī 2 || oṃ khaḍgalakṣmī 2 || oṃ cuhvilakṣmī 2 || oṃ dhṛtilakṣmī 2 || | 2 |
13a) oṃ jñānalakṣmī 2 || oṃ mokṣalakṣmī 2 || oṃ mahālakṣmai 2 || āvāhanādi || oṃ jayāya 2 || oṃ vijayāya 2 || oṃ ajitāya 2 || oṃ avalājitāya 2 || oṃ jaṃbhani 2 || oṃ stabhani 2 || oṃ mohani 2 || oṃ ākarṣanī 2 || oṃ tataḥ purvādi || oṃ vāmāya 2 || oṃ hyaṣṭayai 2 || oṃ rudrā 2 || oṃ kālī 2 || oṃ kālavikarṇi 2 || oṃ valavikarṇi 2 || oṃ valapramathanī 2 || oṃ sarvabhutadamanī 2 || madhya || oṃ manotmanyai 2 || āvāhanādi || oṃ vrahmāyanī 2 || oṃ māheśvari 2 || oṃ kaumāli 2 || oṃ vaiṣṇavi 2 || oṃ vālāhi 2 || oṃ idrāyanyai 2 || oṃ cāmuṇḍāyai 2 || 13b) oṃ caṇḍikāyai 2 || oṃ āvāhanādi || oṃ pracaṇḍāyai 2 || oṃ caṇḍāgrāyai 2 || oṃ caṇḍanāgrikāyai 2 || oṃ caṇḍāya 2 || oṃ caṇḍavatyai 2 || oṃ caṇḍakāpālinyai 2 || oṃ caṇḍakāyai 2 || oṃ ugracaṇḍāyai 2 || oṃ madhya || oṃ rudracaṇḍāyī 2 || āvāhanādi || oṃ viśvadevye 2 || oṃ visveśvayai 2 || oṃ mahāraudrī 2 || oṃ vilanāyakāyai 2 || oṃ drāvanyai 2 || oṃ cidrāvanyai 2 || oṃ damanyai 2 || oṃ kladamanyai 2 || madhya || oṃ mannomanyai 2 || āvāhanādi || oṃ dhūmāyai 2 || oṃ dhūmavatyai 2 || oṃ kurdvanyai 2 || oṃ marddhanyai 2 || oṃ dhyaṃsinyai 2 || oṃ vidhvaṃsiṃnyai 2 || oṃ vidyujihvayai 2 || 14a) oṃ krūrāntakyai 2 || oṃ valāyai 2 || oṃ ativalāyai 2 || oṃ krūranāmāyai 2 || oṃ krūraprahāyai 2 || oṃ ati ugrāya 2 || oṃ mahā ugrāyai 2 || oṃ mahākālyai 2 || oṃ kapālinyi 2 || āvāhanādi || 0 || tato devyāgre pūjayet || oṃ kolāpūre mahābhairavyai 2 || oṃ nepārevacchalādevyai 2 || oṃ priyāgemāheśvarī 2 || oṃ laṃkāyādrākṣasī devī 2 || oṃ kuṃtālebhīmādevyai 2 || oṃ jālādharekāmarupiṇyai 2 || oṃ kāmuryā kāmākhyādevī 2 || oṃ devī koṭedevakī devyai 2 || oṃ oḍiyānebhadrakālyai 2 || āvāhanādi || oṃ indrāya 2 || oṃ agnaya 2 || oṃ jamāya 2 || oṃ nairityāya 2 || oṃ valuṇāya 2 || oṃ rāyave 2 || oṃ kuverāya 2 || oṃ īśānāya 2 || 14b) oṃ adhaya 2 || oṃ udhaya 2 || oṃ viṣṇave 2 || oṃ vrahmaṇe 2 || āvāhanādi || oṃ mahāmālinī 2 || oṃ susaṃtāya 2 || oṃ avavrahmāṇī 2 || oṃ pacadevaputrāya 2 || oṃ maṃgalasenalājaputrī 2 || oṃ suhomahādevī 2 || oṃ niṃvāvatī mahādevī 2 || oṃ dusālamahādevyai 2 || oṃ cilamahādevyai 2 || āvāhanādi || oṃ gaṇapataye 2 || oṃ kumālāya 2 || oṃ vaṭukāya 2 || oṃ tuṃvureśvarīya 2 || āgnayādi īśānāntaṃ || āvāhanādī || 0 || tatosalapūjā || oṃ ānaṃtāyatyādi || āvāhanā || caṃdana jajñopavītapusya || 15a) tato kalasapūjā || oṃ vrahmaṇetyādi || āvāhana candana jajñopavīt puspa || tato gaṇapatipujā || oṃ gaṇapatayetyādi || āvāhanādi || caṃdanākṣu jajñopavīt || puspa || kaumālipūja || gegrāsapujā || oṃ nandāyatyādi || āvāhana jajñopavīt || puspa || kaumālipūjā || oṃ vrahmāṇītyādi || āvāhana jajñopavit candanapuspa || 0 || valipujā || oṃ vṛkodala kṣatrapāretyādi || āvāhana caṃdana jajñopavīt || puspa || kevopujā || 0 || tatodevī pujā || oṃ khaḍgahastāya 2 || oṃ ghaṇṭhahastāya 2 || oṃ salahastāya 2 || 15b) oṃ sutrahastāyā 2 || oṃ triśūlahastāya 2 || oṃ padmahastāya 2 || oṃ valahahastāya 2 || oṃ hetakahastāya 2 || oṃ ḍiṃḍimahastāya 2 || oṃ dhanuhastāyā 2 || oṃ kamaṇḍaruhastāya 2 || oṃ kapārahastaya 2 || oṃ pustakahastāya 2 || oṃ abhayahastāya 2 || āvāhanādi || oṃ kālebhyo 2 || oṃ muhūttebhyo 2 || oṃ dinesyo 2 || oṃ rātribhyo 2 || oṃ tithibhyo 2 || āvānādi || oṃ aśvinyādinakṣatrebhyo 2 || oṃ viskastādiyogebhyo 2 || oṃ makhadidvādaśarāśibhyo 2 || oṃ ritubhyo 2 || oṃ vṛkṣāya 2 || oṃ samvat salāya 2 || oṃ mahālakṣmī 2 || āvāhanādi || 16a) trīyāṃjalī || 3 || hṛdayādi || snāna || oṃ pāvanaṃ sarvatīthānāṃ gaṃgādisaptasāgalā | snānaṃpakarpitadeva salilaṃ snāpayāmyahaṃ || caṃdana || oṃ śrīkhaṇḍacandanadivyaṃ purāṇaṃ pūrvabhāṣitaṃ | yathābhiliṣitāvāptaṃ prasīda parameśvarī || gadha || oṃ namostudevadevaśi nānāḥ || dhastusaṃputa | gahyatāṃ maṅgaleprārthaṃ mahālakṣmī praśīdame || vastra || dukalaṃpakṣedevānāṃ nānāvastrasaśobhitāṃ || yāvat tantu śaṃjñānā avatasyaṅge putiṣṭhati || japavīta || oṃ jajñopavītadeveśi vrahmamudāsya rūpakaṃ | ṣoḍasasūtra saṃpūrṇa jajñopavītaṃ pratigṛhitā || 16b) ṣodaśapuṣpa || prakāraiṣoḍaśaiyukta puṣpamalādikaṃ prayet | mayādattaṃ hi pūjārthaṃ gṛhyetāṃ palameśvarī || mālāpuṣpa || mālyānisugaṃdhānī mālatyādini ca prabho | mayādattaṃ hipūjārthe puṣpagṛhnaṃ namostute || tulaśi || trailoke pāvanaṃpratraṃ turaśīharī vallabhāṃ | tīrthabhūtaṃ jagatasya tulasīpratī gṛhyatāṃ || jātīpuṣpa || jātīnāṃ mapisarvāṇāṃ śuklajatī prasasyate | 17a) jātīpuṣpapradānena gandharvasahamodate || padma || padmaṃkṣīpadmasamārudhā || padmapuṣpaṃ palāpare | gṛhānataṃ mahālakṣmī padmapuṣpaṃ namostute || uhora || nilotparadalaṃ puṣpa nīlotyarasudullabhaṃ | evaṃ dhyātyā tadādevī upholaṃ pratigṛhitāṃ || ṣodaśadūrvīkṣata || durvīkālaṃ puṣpa sarvapuṣpotamottama | ṣoḍaśākṣata saṃjukāṃ mahālakṣmī śukhapradā || yathāśākhāpraśīvā ca yathādūrvā tathā mama | lakṣmīsantāna vṛddhyarthaṃ gṛhāna pameśvarī || damana || pravītrānāṃ pavitbhatyāṃ madanāṅnā samudbhava || mahālakṣmī mahādevī damanaṃ pra | 3 |
4 | |
########### END OF FILE ####### | 5 |
Showing 1 to 5 of 5 entries