Transliteration | Ordering |
---|---|
|
|
Transliteration | Ordering |
---|---|
1 | |
2 | |
mahārthamañjarī | 3 |
svopajñaparimalākhyavyākhyopetā | 4 |
maheśvarānandapraṇītā | 5 |
namo nālayate śuṇḍāṃ viṣāṇena mṛṇāline | pratyakkamalakandāya karṇābhyāṃ parṇaśāline || 1 || | 6 |
jayatyamūlamamlānamauttaraṃ tattvamadvayam | spandāspandaparispandamakarandamahotpalam || 2 || | 7 |
kāruṇyāmṛtasindhoruditamivāvartamīkṣaṇāpāṅgāt | mauktikamayaṃ dadhānā tāṭaṅkaṃ jayati gauravī mūrtiḥ || 3 || | 8 |
sphūrtaye viśvaśilpasya śrīśivānandamūrtaye | nityonmeṣanimeṣāyai nistuṣāyai namastviṣe || 4 || | 9 |
yasmādanuttaramahāhradamajjanaṃ me saubhāgyaśāmbhavasukhānubhavaśca yasmāt | tatsvātmacitkramavimarśamayaṃ gurūṇā- movalliyugmamuditoditavīryamīḍe || 5 || | 10 |
namo nikhilamālinyavilāpanapaṭīyase | mahāprakāśapādābjaparāgaparamāṇave || 6 || | 11 |
gorakṣo lokadhiyā deśikadṛṣṭyā maheśvarānandaḥ | unmīlayāmi parimalamantargrāhyaṃ mahārthamañjaryām || 7 || | 12 |
svakriyāyā api vyākhyāṃ svayameva prayuñjmahe | uparyapyātmasaṃrambhasambhogāmreḍanotsukāḥ || 8 || | 13 |
14 | |
yadvā vineyajanacittacamatkriyārtha- matrodyamo'yamudito'stu tadetadāstām | saṃkṣepavistaravibhāgaviviktaśobhaḥ puṣpāñjalirbhavatu vāṅmaya eṣa śambhoḥ || 9 || | 15 |
avagataśivadṛṣṭipratyabhijñārthatattva- kramasaraṇirahasyollāsasarvasvavedī | gurucaraṇasaparyācāturīcidghano'haṃ gahanamapi hṛdantarvyoma tad vyākaromi || 10 || | 16 |
iha mahati rahasyonmīlane maṅgalāya prabhavati mama saṃvidyoginīnāṃ prasādaḥ | api tu kulasaparyābimbasaṃbandhyavandhyāḥ sakṛdapi matimanto nainamudghāṭayantu || 11 || | 17 |
svapnasamayopalabdhā sā sumukhī siddhayoginī devī | gāthābhiḥ saptatyā svāpitabhāṣābhirastu samprītā || 12 || | 18 |
vardhatāṃ deśikaḥ śrīmān saṃvinmārgaśca vardhatām | māheśvarāśca vardhantāṃ vardhatāṃ ca maheśvaraḥ || 13 || | 19 |
atha yadetadātmasvarūpāvibhinnaparameśvaraparāmarśopāyaprati- pādanapravṛttamabhyupagamasiddhāntasthityā tātparyataḥ pratijñādyava(yava)pañcakātmakaṃ mahārthamañjaryāhvayaṃ mahat tantram, atra sūtrāyamāṇā gāthāḥ saptatirbhavanti | tatra cādyāyāṃ maṅgalācārapūrvakamādivāakyopakṣepaḥ | dvitīyāyāṃ tantrapratipādyasya vastuno nirdeśaḥ | tatastisṛṣu svātmatattve pramāṇānupayogaprapañcanam | ṣaṣṭhyāmadhikārivibhāgavyapohaḥ | saptamyāṃ vidhiniṣedhaniṣṭaṅkanam | aṣṭamyāṃ saṃsārasvarūpanirūpaṇam | navamyāṃ svātmanaḥ sphuṭasyā'pyasphuṭatvaucityānuśāsanam | daśamyāṃ vimraṣtṛsvarūpavimarśasya puruṣārthatvāvasthāpanam | tato dvayorvimarśasvarūpavimarśaḥ | tatastrayodaśasu ṣaṭtriṃśattattvavivekaḥ | ṣaḍviṃśyāmuktārtha prati paramārthaparyālocanam | saptaviṃśatitamyāṃ viśvasya prakāśavimarśāntarbhāvodbhāvanam | | 20 |
21 | |
aṣṭāviṃśyāmekatraiva vastuni śivasaktivibhāgādhyavasānam | ekonatriṃśyāṃ parameśvarasya viśvaśarīratayā śaktyutkarṣopapādanam | triṃśyāṃ viśvavaicitryasya svātmanyavaikalyenāvasthānapradarśanam | ekatriṃśyāṃ pramātrāditrikasyādvaitaparyavasāyitvonmīlanam | tato dvayoḥ satyāsatyavibhāgavyudāsaḥ | tato'pi dvayoḥ parameśvarasaparyāyā vaiśiṣṭyāvabhāsanam | tataśca ṣaṭsu pūjyatayā śrīpañcārthakramāvamarśaḥ | tataśca pañcasu saparyāyāḥ svarūpaniṣkarṣaḥ | tato'pi dvayordevatāsvabhāvanirṇayaḥ | ekonapañcāśyāṃ mantratattvoddhāraḥ | pañcāśyāṃ vāgvṛttivicāraḥ | ekapañcāśyāṃ mudrāsatattvonmudraṇam | dvipañcāśyāṃ vimarśaśakterbhogāpavargaphalapradatvolliṅganam | tripañcāśyāṃ jīvanmuktyupapattiḥ | catuṣpañcāśyāṃ kṣaṇabhaṅgavādabhaṅgaḥ | pañcapañcāśyāṃ svātmasvarūpasyānandaspandatānuvarṇanam | tataścatasṛṣu tattvāvabodhaṃ prati sphuṭa upāyopadeśaḥ | tataśca ṣaṭsu vimarśānupraveśināṃ naiścintyaniścayaḥ | ṣaṭṣaṣṭitamyāṃ svātmavimarśasya sadyaḥ siddhidatvapratyāyanam | saptaṣaṣṭitamyāṃ vimarśalābhasya gurukaṭākṣādhīnatvaprakhyāpanam | aṣṭaṣaṣṭitamyāmuktārthasya sarvadarśanasāratvasādhanam | ekonasaptatitamyāṃ tantravistarasya saṃgraheṇopanyāsaḥ | saptatitamyāṃ vyāsādiyogināmapyanuttarārthaikaśaraṇatvaprakāśanam | antyāyāṃ tantrakṛtastantropadeśahetuprayogaḥ | iti tantrārthatattvatātparyārthaḥ | | 22 |
atha grantho vyākhyāyate | śrīmadanuttarādvaitasiddhihetordvaita- prathāsatattvapratyūhavyapohadakṣaṃ deśikendrabhaṭṭāraka- svātantryamanusaṃdadhānastantrakṛt tantropanyāsaṃ pratyupodghātamudghāṭayati - | 23 |
natvā nityaśuddhau guroścaraṇau mahāprakāśasya | grathnāti mahārthamañjarīmimāṃ surabhi maheśvarānandaḥ || 1 || | 24 |
iha khalu sarvasyāpi janasyopāsyatayā kācid devatāstyevetyatrāvipratipattiḥ | kevalaṃ tasyā nāmarūpādivyapadeśamātre vaiṣamyam | sā ca yuktiparyālocanāyāṃ | 25 |
26 | |
27 | |
svātmasaṃvitsphurattāmātrasvarūpeti prakāśa eva viśvopāsyā devatetyāpatitam | tasya ca mahattvam - | 28 |
sā sphurattā mahāsattā deśakālāviśeṣiṇī | saiṣā sāratayā coktā hṛdayaṃ parameṣṭhinaḥ || | 29 |
iti śrīpratyabhijñānītyā sarvasaṅkocollaṅghitayā sphurattaikasvarūpatvam | sa ca guruḥ gṛṇāti prakāśayati viśvavyavahāramiti niruktyā sarvānugrāhakaḥ | tādṛkprakāśakavyatireke viśvasyāndhabadhiratādiprāyatāpatteḥ | sa ca paryantataḥ paramaśivabhaṭṭārakāparaparyāyaḥ svātmarūpo mahān pramātā | yaduktaṃ śrīśivasūtreṣu - gururupāyaḥ iti | tasya caraṇau jñānakriyālakṣaṇaṃ svātantryaṃ caryate gamyate prāpyate budhyate bhakṣyate cābhyāṃ viśvamiti hi caraṇāvityucyete | yaduktaṃ śrīkubjikāmate - | 30 |
Showing 1 to 30 of 1,539 entries